gulmacikitsitādhyāyaḥ

14

Aṣṭāṅgahṛdayasaṃhitā

athāto gulmacikitsitaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||
) gulmaṃ baddhaṣakṛdvātaṃ vātikaṃ tīvravedanam||1||
rūkṣaṣītodbhavaṃ tailaiḥ sādhayedvātarogikaiḥ||1||
pānānnānvāsanābhyaṅgaiḥ snigdhasya svedamācaret||2||
ānāhavedanāstambhavibandheṣu viṣeṣataḥ||2||
srotasāṃ mārdavaṃ kṛtvā jitvā mārutamulbaṇam||3||
bhitvā vibandhaṃ snigdhasya svedo gulmamapohati||3||