523
Ah.5.3.003a a-jīrṇinaḥ śleṣma-vato vrajaty ūrdhvaṃ virecanam |
Ah.5.3.003c ati-tīkṣṇoṣṇa-lavaṇam a-hṛdyam ati-bhūri vā || 3 ||
Ah.5.3.004a tatra pūrvoditā vyāpat siddhiś ca na tathāpi cet |
Ah.5.3.004c āśaye tiṣṭhati tatas tṛtīyaṃ nāvacārayet || 4 ||
Ah.5.3.005a anya-tra sātmyād dhṛdyād vā bheṣajān nir-apāyataḥ |
Ah.5.3.005c a-snigdha-svinna-dehasya purāṇaṃ rūkṣam auṣadham || 5 || 1657
Ah.5.3.006a doṣān utkleśya nirhartum a-śaktaṃ janayed gadān |
Ah.5.3.006c vibhraṃśaṃ śvayathuṃ hidhmāṃ tamaso darśanaṃ tṛṣam || 6 || 1658
Ah.5.3.007a piṇḍikodveṣṭanaṃ kaṇḍūm ūrvoḥ sādaṃ vi-varṇa-tām |
Ah.5.3.007c snigdha-svinnasya vāty-alpaṃ dīptāgner jīrṇam auṣadham || 7 || 1659
Ah.5.3.008a śītair vā stabdham āme vā samutkleśyāharan malān |
Ah.5.3.008c tān eva janayed rogān a-yogaḥ sarva eva saḥ || 8 || 1660
Ah.5.3.009a taṃ taila-lavaṇābhyaktaṃ svinnaṃ prastara-saṅkaraiḥ |
Ah.5.3.009c nirūḍhaḥ jāṅgala-rasair bhojayitvānuvāsayet || 9 || 1661
Ah.5.3.010a phala-māgadhikā-dāru-siddha-tailena mātrayā |
Ah.5.3.010c snigdhaṃ vāta-haraiḥ snehaiḥ punas tīkṣṇena śodhayet || 10 ||
Ah.5.3.011a bahu-doṣasya rūkṣasya mandāgner alpam auṣadham |
Ah.5.3.011c sodāvartasya cotkleśya doṣān mārgān nirudhya taiḥ || 11 || 1662
Ah.5.3.012a bhṛśam ādhmāpayen nābhiṃ pṛṣṭha-pārśva-śiro-rujam |
Ah.5.3.012c śvāsaṃ viṇ-mūtra-vātānāṃ saṅgaṃ kuryāc ca dāruṇam || 12 || 1663
  1. Ah.5.3.005v/ 3-5av anya-tra sātmyād dhṛdyād ca 3-5cv a-snigdhā-svinna-dehasya
  2. Ah.5.3.006v/ 3-6cv cid-bhraṃśaṃ śvayathuṃ hidhmāṃ
  3. Ah.5.3.007v/ 3-7cv snigdha-svinnasya cāty-alpaṃ
  4. Ah.5.3.008v/ 3-8av śītair vā stabdham āmair vā 3-8bv samutkleśyāharen malān 3-8bv samutkleśya haren malān
  5. Ah.5.3.009v/ 3-9bv svinnaṃ saṃstara-saṅkaraiḥ 3-9bv svinnaṃ saṃstara-śaṅkaraiḥ
  6. Ah.5.3.011v/ 3-11dv doṣān mārgaṃ nirudhya taiḥ
  7. Ah.5.3.012v/ 3-12av bhṛśam ādhmāpayen nābhi- 3-12bv -pṛṣṭha-pārśva-śiro-rujam