564
Ah.6.4.021a uragādhiṣṭhitaṃ vidyāt trasyantaṃ cātapa-trataḥ |
Ah.6.4.021c vipluta-trasta-raktākṣaṃ śubha-gandhaṃ su-tejasam || 21 ||
Ah.6.4.022a priya-nṛtya-kathā-gīta-snāna-mālyānulepanam |
Ah.6.4.022c matsya-māṃsa-ruciṃ hṛṣṭaṃ tuṣṭaṃ balinam a-vyatham || 22 || 1906
Ah.6.4.023a calitāgra-karaṃ kasmai kiṃ dadāmīti vādinam |
Ah.6.4.023c rahasya-bhāṣiṇaṃ vaidya-dvi-jāti-paribhāvinam || 23 || 1907
Ah.6.4.024a alpa-roṣaṃ druta-gatiṃ vidyād yakṣa-gṛhītakam |
Ah.6.4.024c hāsya-nṛtya-priyaṃ raudra-ceṣṭaṃ chidra-prahāriṇam || 24 || 1908
Ah.6.4.025a ākrośinaṃ śīghra-gatiṃ deva-dvi-ja-bhiṣag-dviṣam |
Ah.6.4.025c ātmānaṃ kāṣṭha-śastrādyair ghnantaṃ bhoḥ-śabda-vādinam || 25 || 1909
Ah.6.4.026a śāstra-veda-paṭhaṃ vidyād gṛhītaṃ brahma-rākṣasaiḥ |
Ah.6.4.026c sa-krodha-dṛṣṭiṃ bhrū-kuṭīm udvahantaṃ sa-sambhramaṃ || 26 || 1910
Ah.6.4.027a praharantaṃ pradhāvantaṃ śabdantaṃ bhairavānanam |
Ah.6.4.027c annād vināpi balinaṃ naṣṭa-nidraṃ niśā-caram || 27 || 1911
Ah.6.4.028a nir-lajjam a-śuciṃ śūraṃ krūraṃ paruṣa-bhāṣiṇam |
Ah.6.4.028c roṣaṇaṃ rakta-mālya-strī-rakta-madyāmiṣa-priyam || 28 || 1912
Ah.6.4.029a dṛṣṭvā ca raktaṃ māṃsaṃ vālihānaṃ daśana-cchadau |
Ah.6.4.029c hasantam anna-kāle ca rākṣasādhiṣṭhitaṃ vadet || 29 || 1913
Ah.6.4.030a a-svastha-cittaṃ naika-tra tiṣṭhantaṃ paridhāvinam |
Ah.6.4.030c ucchiṣṭa-nṛtya-gandharva-hāsa-madyāmiṣa-priyam || 30 ||
  1. Ah.6.4.022v/ 4-22av priya-narta-kathā-gīta- 4-22cv matsya-māṃsa-ruciṃ hṛṣṭa- 4-22dv -tuṣṭaṃ balinam a-vyatham 4-22dv tuṣṭaṃ balinam a-vyayam
  2. Ah.6.4.023v/ 4-23dv -dvi-jāti-parivādinam
  3. Ah.6.4.024v/ 4-24av alpa-roṣaṃ hṛta-gatiṃ 4-24cv hāsya-nṛtta-priyaṃ raudra- 4-24cv hāsya-nṛtya-karaṃ raudra-
  4. Ah.6.4.025v/ 4-25dv ghnantaṃ go-śabda-vādinam
  5. Ah.6.4.026v/ 4-26bv gṛhītaṃ brahma-rākṣasā
  6. Ah.6.4.027v/ 4-27bv rudantaṃ bhairavānanam
  7. Ah.6.4.028v/ 4-28dv -megha-madyāmiṣa-priyam
  8. Ah.6.4.029v/ 4-29av dṛṣṭvā ca rakta-māṃsāni 4-29bv lihānaṃ daśana-cchadau