575
Ah.6.6.034a bṛṃhaṇaṃ sannipāta-ghnaṃ pūrvasmād adhikaṃ guṇaiḥ |
Ah.6.6.034c jaṭilā pūtanā keśī cāraṭī markaṭī vacā || 34 ||
Ah.6.6.035a trāyamāṇā jayā vīrā corakaḥ kaṭu-rohiṇī |
Ah.6.6.035c vayaḥsthā śūkarī chattrā sāticchattrā palaṅkaṣā || 35 || 1977
Ah.6.6.036a mahāpuruṣadantā ca kāyasthā nākulī-dvayam |
Ah.6.6.036c kaṭambharā vṛścikālī śāliparṇī ca tair ghṛtam || 36 || 1978
Ah.6.6.037a siddhaṃ cāturthikonmāda-grahāpasmāra-nāśanam |
Ah.6.6.037c mahā-paiśācakaṃ nāma ghṛtam etad yathāmṛtam || 37 || 1979
Ah.6.6.038a buddhi-medhā-smṛti-karaṃ bālānāṃ cāṅga-vardhanam |
Ah.6.6.038c brāhmīm aindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu jaṭāṃ murām || 38 || 1980
Ah.6.6.039a rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasāṃ vacām |
Ah.6.6.039c jyotiṣmatīṃ nāgavinnām anantāṃ sa-harītakīm || 39 || 1981
Ah.6.6.040a kāṅkṣīṃ ca hasti-mūtreṇa piṣṭvā chāyā-viśoṣītā |
Ah.6.6.040c vartir nasyāñjanālepa-dhūpair unmāda-sūdanī || 40 || 1982
Ah.6.6.041a avapīḍāś ca vividhāḥ sarṣapāḥ sneha-saṃyutāḥ |
Ah.6.6.041c kaṭu-tailena cābhyaṅgo dhmāpayec cāsya tad rajaḥ || 41 ||
Ah.6.6.042a sa-hiṅgus tīkṣṇa-dhūmaś ca sūtra-sthānodito hitaḥ |
Ah.6.6.042c śṛgāla-śalyakolūka-jalaukā-vṛṣa-basta-jaiḥ || 42 || 1983
Ah.6.6.043a mūtra-pitta-śakṛd-roma-nakha-carmabhir ācaret |
Ah.6.6.043c dhūpa-dhūmāñjanābhyaṅga-pradeha-pariṣecanam || 43 ||
  1. Ah.6.6.035v/ 6-35dv aticchattrā palaṅkaṣā
  2. Ah.6.6.036v/ 6-36cv kaṭambharā-vṛścikālī- 6-36dv -sthirāś cāhṛtya tair ghṛtam
  3. Ah.6.6.037v/ 6-37av siddhaṃ caturthakonmāda- 6-37av siddhaṃ cāturthakonmāda-
  4. Ah.6.6.038v/ 6-38av smṛti-buddhi-karaṃ caiva 6-38bv bālānām aṅga-vardhanam
  5. Ah.6.6.039v/ 6-39av rāsnāṃ viṣaghnīṃ laśunaṃ
  6. Ah.6.6.040v/ 6-40av kācchīṃ ca hasti-mūtreṇa 6-40av saurāṣṭrīṃ basta-mūtreṇa 6-40dv -dhūpair unmāda-nāśinī
  7. Ah.6.6.042v/ 6-42av sa-hiṅgu tīkṣṇa-dhūmaś ca 6-42dv -jalūkā-vṛṣa-basta-jaiḥ 6-42dv -jalaukā-vṛka-basta-jaiḥ