637
Ah.6.19.027a sānunāsika-vādi-tvaṃ pūti-nāsaḥ śiro-vyathā |
Ah.6.19.027c aṣṭā-daśānām ity eṣāṃ yāpayed duṣṭa-pīnasam || 27 || 2274

Chapter 20

Atha nāsārogapratiṣedhādhyāyaḥ

K edn 503-504
Ah.6.20.001a sarveṣu pīnaseṣv ādau nivātāgāra-go bhajet |
Ah.6.20.001c snehana-sveda-vamana-dhūma-gaṇḍūṣa-dhāraṇam || 1 || 2275
Ah.6.20.002a vāso gurūṣṇaṃ śirasaḥ su-ghanaṃ pariveṣṭanam |
Ah.6.20.002c laghv-amla-lavaṇaṃ snigdham uṣṇaṃ bhojanam a-dravam || 2 || 2276
Ah.6.20.003a dhanva-māṃsa-guḍa-kṣīra-caṇaka-tri-kaṭūtkaṭam |
Ah.6.20.003c yava-godhūma-bhūyiṣṭhaṃ dadhi-dāḍima-sārikam || 3 || 2277
Ah.6.20.004a bāla-mūlaka-jo yūṣaḥ kulatthotthaś ca pūjitaḥ |
Ah.6.20.004c kavoṣṇaṃ daśa-mūlāmbu jīrṇāṃ vā vāruṇīṃ pibet || 4 ||
Ah.6.20.005a jighrec coraka-tarkārī-vacājājy-upakuñcikāḥ |
Ah.6.20.005c vyoṣa-tālīśa-cavikā-tintiḍīkāmla-vetasam || 5 ||
Ah.6.20.005.1and1a manaḥśilā-viḍaṅgāla-vacā-tri-kaṭu-hiṅgubhiḥ |
Ah.6.20.005.1and1c cūrṇī-kṛtya samāghrātaḥ pratiśyāyo vinaśyati || 5-1+1 ||
Ah.6.20.005.1and2ab tad-vad doraka-vally-elā-lavā-tārkṣya-dvi-jīrakaiḥ || 5-1+2ab ||
Ah.6.20.006a sāgny-ajāji dvi-palikaṃ tvag-elā-pattra-pādikam |
Ah.6.20.006c jīrṇād guḍāt tulārdhena pakvena vaṭakī-kṛtam || 6 ||
Ah.6.20.007a pīnasa-śvāsa-kāsa-ghnaṃ ruci-svara-karaṃ param |
Ah.6.20.007c śatāhvā-tvag-balā mūlaṃ śyoṇākairaṇḍa-bilva-jam || 7 ||
  1. Ah.6.19.027v/ 19-27bv pūti-nāsā śiro-vyathā 19-27bv pūtir nāsā śiro-vyathā 19-27cv aṣṭā-daśānām eteṣāṃ 19-27dv yāpayed duṣṭa-pīnasān 19-27dv varjayed duṣṭa-pīnasam
  2. Ah.6.20.001v/ 20-1bv nivātāgāra-go bhavet
  3. Ah.6.20.002v/ 20-2cv laghv-amla-lavaṇa-snigdham 20-2cv laghv amlaṃ lavaṇaṃ snigdham
  4. Ah.6.20.003v/ 20-3dv dadhi-dāḍima-sādhitam