674
Ah.6.25.066a ebhiḥ prakṣālanaṃ lepo ghṛtaṃ tailaṃ rasa-kriyā |
Ah.6.25.066c cūrṇo vartiś ca saṃyojya vraṇe sapta yathā-yatham || 66 || 2452
Ah.6.25.067a jātī-nimba-paṭola-pattra-kaṭukā-dārvī-niśā-śārivā- || 67a ||
Ah.6.25.067b -mañjiṣṭhābhaya-siktha-tuttha-madhukair naktāhva-bījānvitaiḥ || 67b ||
Ah.6.25.067c sarpiḥ sādhyam anena sūkṣma-vadanā marmāśritāḥ kledino || 67c ||
Ah.6.25.067d gambhīrāḥ sa-rujo vraṇāḥ sa-gatayaḥ śudhyanti rohanti ca || 67d || 2453
Ah.6.25.067and1a sādhitaṃ sva-rase tailaṃ kākamācyāś catur-guṇe |
Ah.6.25.067and1c gati-bhājām api hitaṃ vraṇānāṃ ropaṇaṃ param || 67+1 || 2454

Chapter 26

Atha sadyovraṇapratiṣedhādhyāyaḥ

K edn 523-526
Ah.6.26.001a sadyo-vraṇā ye sahasā sambhavanty abhighātataḥ |
Ah.6.26.001c an-antair api tair aṅgam ucyate juṣṭam aṣṭa-dhā || 1 ||
Ah.6.26.002a ghṛṣṭāvakṛtta-vicchinna-pravilambita-pātitam |
Ah.6.26.002c viddhaṃ bhinnaṃ vidalitaṃ tatra ghṛṣṭaṃ lasīkayā || 2 || 2455
Ah.6.26.003a rakta-leśena vā yuktaṃ sa-ploṣaṃ chedanāt sravet |
Ah.6.26.003c avagāḍhaṃ tataḥ kṛttaṃ vicchinnaṃ syāt tato 'pi ca || 3 ||
Ah.6.26.004a pravilambi sa-śeṣe 'sthni patitaṃ pātitaṃ tanoḥ |
Ah.6.26.004c sūkṣmāsya-śalya-viddhaṃ tu viddhaṃ koṣṭha-vivarjitam || 4 || 2456
Ah.6.26.005a bhinnam anyad vidalitaṃ majja-rakta-pariplutam |
Ah.6.26.005c prahāra-pīḍanotpeṣāt sahāsthnā pṛthu-tāṃ gatam || 5 || 2457
Ah.6.26.006a sadyaḥ sadyo-vraṇaṃ siñced atha yaṣṭy-āhva-sarpiṣā |
Ah.6.26.006c tīvra-vyathaṃ kavoṣṇena balā-tailena vā punaḥ || 6 ||
Ah.6.26.007a kṣatoṣmaṇo nigrahārthaṃ tat-kālaṃ visṛtasya ca |
Ah.6.26.007c kaṣāya-śīta-madhura-snigdhā lepādayo hitāḥ || 7 ||
  1. Ah.6.25.066v/ 25-66av ebhiḥ prakṣālanālepa- 25-66bv -ghṛta-taila-rasa-kriyāḥ
  2. Ah.6.25.067v/ 25-67bv -mañjiṣṭhābhaya-siktha-tuttha-madhukair naktāhva-bījais tathā 25-67cv sarpiḥ sādhyam anena sūkṣma-vadanā marmāśritāḥ srāviṇo 25-67cv sarpiḥ siddham anena sūkṣma-vadanā marmāśritāḥ kledino 25-67dv gambhīrāḥ sa-rujo vraṇāḥ sa-gatikāḥ śudhyanti rohanti ca
  3. Ah.6.25.067+1v/ 25-67+1cv gati-bhājām api varaṃ
  4. Ah.6.26.002v/ 26-2bv -pravilambi-nipātitam
  5. Ah.6.26.004v/ 26-4av pravilambi sa-śeṣāsthi
  6. Ah.6.26.005v/ 26-5cv prahāra-pīḍanotpātaiḥ 26-5cv prahāra-pīḍanāt teṣāṃ