701
Ah.6.32.013a dhānyāmla-siktau kāsīsa-paṭolī-rocanā-tilaiḥ |
Ah.6.32.013c sa-nimba-pattrair ālimped dahet tu tila-kālakān || 13 ||
Ah.6.32.014a maṣāṃś ca sūrya-kāntena kṣāreṇa yadi vāgninā |
Ah.6.32.014c tad-vad utkṛtya śastreṇa carma-kīla-jatū-maṇī || 14 ||
Ah.6.32.015a lāñchanādi-traye kuryād yathāsannaṃ sirā-vyadham |
Ah.6.32.015c lepayet kṣīra-piṣṭaiś ca kṣīri-vṛkṣa-tvag-aṅkuraiḥ || 15 || 2611
Ah.6.32.016a vyaṅgeṣu cārjuna-tvag vā mañjiṣṭhā vā sa-mākṣikā |
Ah.6.32.016c lepaḥ sa-nava-nītā vā śvetāśva-khura-jā maṣī || 16 || 2612
Ah.6.32.017a rakta-candana-mañjiṣṭhā-kuṣṭha-lodhra-priyaṅgavaḥ |
Ah.6.32.017c vaṭāṅkurā masūrāś ca vyaṅga-ghnā mukha-kānti-dāḥ || 17 ||
Ah.6.32.018a dve jīrake kṛṣṇa-tilāḥ sarṣapāḥ payasā saha |
Ah.6.32.018c piṣṭāḥ kurvanti vaktrendum apāsta-vyaṅga-lāñchanam || 18 ||
Ah.6.32.019a kṣīra-piṣṭā ghṛta-kṣaudra-yuktā vā bhṛṣṭa-nis-tuṣāḥ |
Ah.6.32.019c masūrāḥ kṣīra-piṣṭā vā tīkṣṇāḥ śālmali-kaṇṭakāḥ || 19 ||
Ah.6.32.020a sa-guḍaḥ kola-majjā vā śaśāsṛk-kṣaudra-kalkitaḥ |
Ah.6.32.020c saptāhaṃ mātuluṅga-sthaṃ kuṣṭhaṃ vā madhunānvitam || 20 || 2613
Ah.6.32.021a piṣṭā vā chāga-payasā sa-kṣaudrā mausalī jaṭā |
Ah.6.32.021c gor asthi musalī-mūla-yuktaṃ vā sājya-mākṣikam || 21 ||
Ah.6.32.022a jambv-āmra-pallavā mastu haridre dve navo guḍaḥ |
Ah.6.32.022c lepaḥ sa-varṇa-kṛt piṣṭaṃ sva-rasena ca tindukam || 22 ||
  1. Ah.6.32.015v/ 32-15av nyacchādi-tritaye kuryād
  2. Ah.6.32.016v/ 32-16av vyaṅgeṣu vārjuna-tvag vā
  3. Ah.6.32.020v/ 32-20dv kuṣṭhaṃ vā madhukānvitam