26
Ah.1.5.052a meha-kuṣṭha-kṛmi-cchardi-śvāsa-kāsātisāra-jit |
Ah.1.5.052c vraṇa-śodhana-sandhāna-ropaṇaṃ vātalaṃ madhu || 52 ||
Ah.1.5.053a rūkṣaṃ kaṣāya-madhuraṃ tat-tulyā madhu-śarkarā |
Ah.1.5.053c uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat || 53 ||
Ah.1.5.053.1and1 yakṣmārśo-'rdita-pittāsṛṅ-nāśanaṃ grāhi dīpanam || 53-1+1 ||
Ah.1.5.054a pracchardane nirūhe ca madhūṣṇaṃ na nivāryate |
Ah.1.5.054c a-labdha-pākam āśv eva tayor yasmān nivartate || 54 || 60
Ah.1.5.055a tailaṃ sva-yoni-vat tatra mukhyaṃ tīkṣṇaṃ vyavāyi ca |
Ah.1.5.055c tvag-doṣa-kṛd a-cakṣuṣyaṃ sūkṣmoṣṇaṃ kapha-kṛn na ca || 55 ||
Ah.1.5.056a kṛśānāṃ bṛṃhaṇāyālaṃ sthūlānāṃ karśanāya ca |
Ah.1.5.056c baddha-viṭkaṃ kṛmi-ghnaṃ ca saṃskārāt sarva-roga-jit || 56 || 61
Ah.1.5.057a sa-tiktoṣaṇam airaṇḍaṃ tailaṃ svādu saraṃ guru |
Ah.1.5.057c vardhma-gulmānila-kaphān udaraṃ viṣama-jvaram || 57 ||
Ah.1.5.058a ruk-śophau ca kaṭī-guhya-koṣṭha-pṛṣṭhāśrayau jayet |
Ah.1.5.058c tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍodbhavaṃ tv ati || 58 ||
Ah.1.5.059a kaṭūṣṇaṃ sārṣapaṃ tīkṣṇaṃ kapha-śukrānilāpaham |
Ah.1.5.059c laghu pittāsra-kṛt koṭha-kuṣṭhārśo-vraṇa-jantu-jit || 59 ||
Ah.1.5.060a ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham |
Ah.1.5.060c nāty-uṣṇaṃ nimba-jaṃ tiktaṃ kṛmi-kuṣṭha-kapha-praṇut || 60 ||
  1. Ah.1.5.054v/ 5-54cv a-labdha-pākam evāśu
  2. Ah.1.5.056v/ 5-56dv saṃskārāt sarva-doṣa-jit