27
Ah.1.5.061a umā-kusumbha-jaṃ coṣṇaṃ tvag-doṣa-kapha-pitta-kṛt |
Ah.1.5.061c vasā majjā ca vāta-ghnau bala-pitta-kapha-pradau || 61 ||
Ah.1.5.061.1and1 kaṣāya-tikta-kaṭukaṃ kārañjaṃ vraṇa-śodhanam || 61-1+1 ||
Ah.1.5.062a māṃsānuga-sva-rūpau ca vidyān medo 'pi tāv iva |
Ah.1.5.062c dīpanaṃ rocanaṃ madhyaṃ tīkṣṇoṣṇaṃ tuṣṭi-puṣṭi-dam || 62 ||
Ah.1.5.063a sa-svādu-tikta-kaṭukam amla-pāka-rasaṃ saram |
Ah.1.5.063c sa-kaṣāyaṃ svarārogya-pratibhā-varṇa-kṛl laghu || 63 ||
Ah.1.5.064a naṣṭa-nidrāti-nidrebhyo hitaṃ pittāsra-dūṣaṇam |
Ah.1.5.064c kṛśa-sthūla-hitaṃ rūkṣaṃ sūkṣmaṃ sroto-viśodhanam || 64 ||
Ah.1.5.065a vāta-śleṣma-haraṃ yuktyā pītaṃ viṣa-vad anya-thā |
Ah.1.5.065c guru tad-doṣa-jananaṃ navaṃ jīrṇam ato 'nya-thā || 65 ||
Ah.1.5.065.1and1a drākṣekṣavaḥ sa-kharjūrāḥ śāli-piṣṭam yavasya ca |
Ah.1.5.065.1and1c pañca madyākārāḥ śreṣṭhā drākṣā teṣāṃ viśiṣyate || 65-1+1 || 62
Ah.1.5.066a peyaṃ noṣṇopacāreṇa na virikta-kṣudhāturaiḥ |
Ah.1.5.066c nāty-artha-tīkṣṇa-mṛdv-alpa-sambhāraṃ kaluṣaṃ na ca || 66 ||
Ah.1.5.067a gulmodarārśo-grahaṇī-śoṣa-hṛt snehanī guruḥ |
Ah.1.5.067c surānila-ghnī medo-'sṛk-stanya-mūtra-kaphāvahā || 67 ||
Ah.1.5.068a tad-guṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca |
Ah.1.5.068c śūla-kāsa-vami-śvāsa-vibandhādhmāna-pīnasān || 68 ||
  1. Ah.1.5.065-1+1v/ 5-65-1+1bv śāleḥ piṣṭam yavasya ca