30
Ah.1.6.004a svādu-pāka-rasāḥ snigdhā vṛṣyā baddhālpa-varcasaḥ |
Ah.1.6.004c kaṣāyānu-rasāḥ pathyā laghavo mūtralā himāḥ || 4 ||
Ah.1.6.005a śūka-jeṣu varas tatra raktas tṛṣṇā-tri-doṣa-hā |
Ah.1.6.005c mahāṃs tam anu kalamas taṃ cāpy anu tataḥ pare || 5 || 71
Ah.1.6.006a yavakā hāyanāḥ pāṃsu-bāṣpa-naiṣadhakādayaḥ |
Ah.1.6.006c svādūṣṇā guravaḥ snigdhāḥ pāke 'mlāḥ śleṣma-pittalāḥ || 6 || 72
Ah.1.6.007a sṛṣṭa-mūtra-purīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ |
Ah.1.6.007c snigdho grāhī laghuḥ svādus tri-doṣa-ghnaḥ sthiro himaḥ || 7 ||
Ah.1.6.008a ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsita-gaurataḥ |
Ah.1.6.008c tataḥ kramān mahā-vrīhi-kṛṣṇa-vrīhi-jatūmukhāḥ || 8 ||
Ah.1.6.009a kukkuṭāṇḍaka-lāvākhya-pārāvataka-śūkarāḥ |
Ah.1.6.009c varakoddālakojjvāla-cīna-śārada-dardurāḥ || 9 || 73
Ah.1.6.010a gandhanāḥ kuruvindāś ca guṇair alpāntarāḥ smṛtāḥ |
Ah.1.6.010c svādur amla-vipāko 'nyo vrīhiḥ pitta-karo guruḥ || 10 ||
Ah.1.6.011a bahu-mūtra-purīṣoṣmā tri-doṣas tv eva pāṭalaḥ |
Ah.1.6.011c kaṅgu-kodrava-nīvāra-śyāmākādi himaṃ laghu || 11 ||
Ah.1.6.012a tṛṇa-dhānyaṃ pavana-kṛl lekhanaṃ kapha-pitta-hṛt |
Ah.1.6.012c bhagna-sandhāna-kṛt tatra priyaṅgur bṛṃhaṇī guruḥ || 12 ||
Ah.1.6.013a koradūṣaḥ paraṃ grāhī sparśo śīto viṣāpahaḥ |
Ah.1.6.013c rūkṣaḥ śīto guruḥ svāduḥ saro viḍ-vāta-kṛd yavaḥ || 13 || 74
  1. Ah.1.6.005v/ 6-5cv mahāṃs tasyānu kalamas
  2. Ah.1.6.006v/ 6-6bv -vāpya-naiṣadhakādayaḥ
  3. Ah.1.6.009v/ 6-9av kukkuṭāṇḍaka-pālākṣa- 6-9av kukkuṭāṇḍaka-pālākhya- 6-9av kukkuṭāṇḍaka-lāvākṣa- 6-9dv -cīna-śārada-durdarāḥ
  4. Ah.1.6.013v/ 6-13bv sparśo śīto garāpahaḥ 6-13bv sparśa-śīto viṣāpahaḥ