31
Ah.1.6.014a vṛṣyaḥ sthairya-karo mūtra-medaḥ-pitta-kaphāñ jayet |
Ah.1.6.014c pīnasa-śvāsa-kāsoru-stambha-kaṇṭha-tvag-āmayān || 14 ||
Ah.1.6.015a nyūno yavād anu-yavo rūkṣoṣṇo vaṃśa-jo yavaḥ |
Ah.1.6.015c vṛṣyaḥ śīto guruḥ snigdho jīvano vāta-pitta-hā || 15 || 75
Ah.1.6.016a sandhāna-kārī madhuro godhūmaḥ sthairya-kṛt saraḥ |
Ah.1.6.016c pathyā nandīmukhī śītā kaṣāya-madhurā laghuḥ || 16 ||
Ah.1.6.016and1 niḥ-sārā vātalā rūkṣā jūrṇādhmāna-karā sarā || 16+1 ||
Ah.1.6.017a mudgāḍhakī-masūrādi śimbī-dhānyaṃ vibandha-kṛt |
Ah.1.6.017c kaṣāyaṃ svādu saṅgrāhi kaṭu-pākaṃ himaṃ laghu || 17 ||
Ah.1.6.018a medaḥ-śleṣmāsra-pitteṣu hitaṃ lepopasekayoḥ |
Ah.1.6.018c varo 'tra mudgo 'lpa-calaḥ kalāyas tv ati-vātalaḥ || 18 ||
Ah.1.6.018.1and1 asṛk-pitta-haro rūkṣo vātalaś caṇakaḥ smṛtaḥ || 18-1+1 ||
Ah.1.6.019a rāja-māṣo 'nila-karo rūkṣo bahu-śakṛd guruḥ |
Ah.1.6.019c uṣṇāḥ kulatthāḥ pāke 'mlāḥ śukrāśma-śvāsa-pīnasān || 19 ||
Ah.1.6.020a kāsārśaḥ-kapha-vātāṃś ca ghnanti pittāsra-dāḥ param |
Ah.1.6.020c niṣpāvo vāta-pittāsra-stanya-mūtra-karo guruḥ || 20 || 76
Ah.1.6.021a saro vidāhī dṛk-śukra-kapha-śopha-viṣāpahaḥ |
Ah.1.6.021c māṣaḥ snigdho bala-śleṣma-mala-pitta-karaḥ saraḥ || 21 ||
  1. Ah.1.6.015v/ 6-15av nyūno yāvad anya-yavo
  2. Ah.1.6.020v/ 6-20cv niṣpāvo vāta-pittāsṛk-