56
Ah.1.7.075a smṛti-medhāyur-ārogya-puṣṭīndriya-yaśo-balaiḥ |
Ah.1.7.075c adhikā manda-jaraso bhavanti strīṣu saṃyatāḥ || 75 || 158
Ah.1.7.076a snānānulepana-himānila-khaṇḍa-khādya-śītāmbu-dugdha-rasa-yūṣa-surā-prasannāḥ |
Ah.1.7.076c seveta cānu śayanaṃ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma || 76 ||
Ah.1.7.077a śruta-carita-samṛddhe karma-dakṣe dayālau bhiṣaji nir-anubandhaṃ deha-rakṣāṃ niveśya |
Ah.1.7.077c bhavati vipula-tejaḥ-svāsthya-kīrti-prabhāvaḥ sva-kuśala-phala-bhogī bhūmi-pālaś cirāyuḥ || 77 ||

Chapter 8

Athamātrāśitīyādhyāyo 'ṣṭamaḥ

K edn 68-74
Ah.1.8.001a mātrāśī sarva-kālaṃ syān mātrā hy agneḥ pravartikā |
Ah.1.8.001c mātrāṃ dravyāṇy apekṣante gurūṇy api laghūny api || 1 ||
Ah.1.8.002a gurūṇām ardha-sauhityaṃ laghūnāṃ nāti-tṛpta-tā |
Ah.1.8.002c mātrā-pramāṇaṃ nirdiṣṭaṃ sukhaṃ yāvad vijīryati || 2 || 159
Ah.1.8.003a bhojanaṃ hīna-mātraṃ tu na balopacayaujase |
Ah.1.8.003c sarveṣāṃ vāta-rogāṇāṃ hetu-tāṃ ca prapadyate || 3 ||
Ah.1.8.004a ati-mātraṃ punaḥ sarvān āśu doṣān prakopayet |
Ah.1.8.004c pīḍyamānā hi vātādyā yuga-pat tena kopitāḥ || 4 || 160
Ah.1.8.005a āmenānnena duṣṭena tad evāviśya kurvate |
Ah.1.8.005c viṣṭambhayanto 'lasakaṃ cyāvayanto viṣūcikām || 5 ||
Ah.1.8.006a adharottara-mārgābhyāṃ sahasaivā-jitātmanaḥ |
Ah.1.8.006c prayāti nordhvaṃ nādhas-tād āhāro na ca pacyate || 6 ||
Ah.1.8.007a āmāśaye 'lasī-bhūtas tena so 'lasakaḥ smṛtaḥ |
Ah.1.8.007c vividhair vedanodbhedair vāyv-ādi-bhṛśa-kopataḥ || 7 ||
  1. Ah.1.7.075v/ 7-75dv bhavanti strīṣu saṃyutāḥ
  2. Ah.1.8.002v/ 8-2dv sukhaṃ yāvad dhi jīryate
  3. Ah.1.8.004v/ 8-4cv sampīḍyamānā vātādyā