61
Ah.1.8.047a āśrayaṃ pavanādīnāṃ caturtham avaśeṣayet |
Ah.1.8.047c anu-pānaṃ himaṃ vāri yava-godhūmayor hitam || 47 ||
Ah.1.8.048a dadhni madye viṣe kṣaudre koṣṇaṃ piṣṭa-mayeṣu tu |
Ah.1.8.048c śāka-mudgādi-vikṛtau mastu-takrāmla-kāñjikam || 48 || 174
Ah.1.8.049a surā kṛśānāṃ puṣṭy-arthaṃ sthūlānāṃ tu madhūdakam |
Ah.1.8.049c śoṣe māṃsa-raso madyaṃ māṃse sv-alpe ca pāvake || 49 || 175
Ah.1.8.050a vyādhy-auṣadhādhva-bhāṣya-strī-laṅghanātapa-karmabhiḥ |
Ah.1.8.050c kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam || 50 || 176
Ah.1.8.051a viparītaṃ yad annasya guṇaiḥ syād a-virodhi ca |
Ah.1.8.051c anu-pānaṃ samāsena sarva-dā tat praśasyate || 51 ||
Ah.1.8.052a anu-pānaṃ karoty ūrjāṃ tṛptiṃ vyāptiṃ dṛḍhāṅga-tām |
Ah.1.8.052c anna-saṅghāta-śaithilya-viklitti-jaraṇāni ca || 52 ||
Ah.1.8.053a nordhva-jatru-gada-śvāsa-kāsoraḥ-kṣata-pīnase |
Ah.1.8.053c gīta-bhāṣya-prasaṅge ca svara-bhede ca tad dhitam || 53 ||
Ah.1.8.054a praklinna-deha-mehākṣi-gala-roga-vraṇāturāḥ |
Ah.1.8.054c pānaṃ tyajeyuḥ sarvaś ca bhāṣyādhva-śayanaṃ tyajet || 54 ||
Ah.1.8.055ab pītvā bhuktvātapaṃ vahniṃ yānaṃ plavana-vāhanam || 55ab ||
Ah.1.8.055c prasṛṣṭe viṇ-mūtre hṛdi su-vi-male doṣe sva-patha-ge || 55c ||
Ah.1.8.055d viśuddhe codgāre kṣud-upagamane vāte 'nusarati || 55d ||
Ah.1.8.055e tathāgnāv udrikte viśada-karaṇe dehe ca su-laghau || 55e ||
Ah.1.8.055f prayuñjītāhāraṃ vidhi-niyamitaṃ kālaḥ sa hi mataḥ || 55f || 177

Chapter 9

Athadravyādivijñānīyādhyāyo navamaḥ

K edn 74-80
Ah.1.9.001a dravyam eva rasādīnāṃ śreṣṭhaṃ te hi tad-āśrayāḥ |
Ah.1.9.001c pañca-bhūtātmakaṃ tat tu kṣmām adhiṣṭhāya jāyate || 1 ||
  1. Ah.1.8.048v/ 8-48bv koṣṇaṃ piṣṭa-mayeṣu ca
  2. Ah.1.8.049v/ 8-49bv sthūlānāṃ ca madhūdakam 8-49dv māṃseṣv alpe ca pāvake
  3. Ah.1.8.050v/ 8-50av vyādhy-auṣadhādhva-bhāra-strī-
  4. Ah.1.8.055v/ 8-55fv prayuñjītāhāraṃ vidhi-niyamitaḥ kālaḥ sa hi mataḥ