89
Ah.1.14.016a yuktyā vā deśa-kālādi-balatas tān upācaret |
Ah.1.14.016c bṛṃhite syād balaṃ puṣṭis tat-sādhyāmaya-saṅkṣayaḥ || 16 ||
Ah.1.14.017a vi-malendriya-tā sargo malānāṃ lāghavaṃ ruciḥ |
Ah.1.14.017c kṣut-tṛṭ-sahodayaḥ śuddha-hṛdayodgāra-kaṇṭha-tā || 17 ||
Ah.1.14.018a vyādhi-mārdavam utsāhas tandrā-nāśaś ca laṅghite |
Ah.1.14.018c an-apekṣita-mātrādi-sevite kurutas tu te || 18 ||
Ah.1.14.019a ati-sthaulyāti-kārśyādīn vakṣyante te ca sauṣadhāḥ |
Ah.1.14.019c rūpaṃ tair eva ca jñeyam ati-bṛṃhita-laṅghite || 19 || 256
Ah.1.14.020a ati-sthaulyāpacī-meha-jvarodara-bhagandarān |
Ah.1.14.020c kāsa-sannyāsa-kṛcchrāma-kuṣṭhādīn ati-dāruṇān || 20 ||
Ah.1.14.021a tatra medo-'nila-śleṣma-nāśanaṃ sarvam iṣyate |
Ah.1.14.021c kulattha-jūrṇa-śyāmāka-yava-mudga-madhūdakam || 21 ||
Ah.1.14.022a mastu-daṇḍāhatāriṣṭa-cintā-śodhana-jāgaram |
Ah.1.14.022c madhunā tri-phalāṃ lihyād guḍūcīm abhayāṃ ghanam || 22 ||
Ah.1.14.023a rasāñjanasya mahataḥ pañca-mūlasya gugguloḥ |
Ah.1.14.023c śilā-jatu-prayogaś ca sāgnimantha-raso hitaḥ || 23 || 257
Ah.1.14.024a viḍaṅgaṃ nāgaraṃ kṣāraḥ kāla-loha-rajo madhu |
Ah.1.14.024c yavāmalaka-cūrṇaṃ ca yogo 'ti-sthaulya-doṣa-jit || 24 ||
Ah.1.14.025a vyoṣa-kaṭvī-varā-śigru-viḍaṅgātiviṣā-sthirāḥ |
Ah.1.14.025c hiṅgu-sauvarcalājājī-yavānī-dhānya-citrakāḥ || 25 ||
  1. Ah.1.14.019v/ 14-19cv rūpaṃ tair eva vijñeyam
  2. Ah.1.14.023v/ 14-23cv śilāhvasya prayogaś ca