90
Ah.1.14.026a niśe bṛhatyau hapuṣā pāṭhā mūlaṃ ca kembukāt |
Ah.1.14.026c eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam || 26 || 258
Ah.1.14.027a saktubhiḥ ṣo-ḍaśa-guṇair yuktaṃ pītaṃ nihanti tat |
Ah.1.14.027c ati-sthaulyādikān sarvān rogān anyāṃś ca tad-vidhān || 27 ||
Ah.1.14.028a hṛd-roga-kāmalā-śvitra-śvāsa-kāsa-gala-grahān |
Ah.1.14.028c buddhi-medhā-smṛti-karaṃ sannasyāgneś ca dīpanam || 28 ||
Ah.1.14.029a ati-kārśyaṃ bhramaḥ kāsas tṛṣṇādhikyam a-rocakaḥ |
Ah.1.14.029c snehāgni-nidrā-dṛk-śrotra-śukraujaḥ-kṣut-svara-kṣayaḥ || 29 || 259
Ah.1.14.030a vasti-hṛn-mūrdha-jaṅghoru-trika-pārśva-rujā jvaraḥ |
Ah.1.14.030c pralāpordhvānila-glāni-cchardi-parvāsthi-bhedanam || 30 || 260
Ah.1.14.031a varco-mūtra-grahādyāś ca jāyante 'ti-vilaṅghanāt |
Ah.1.14.031c kārśyam eva varaṃ sthaulyān na hi sthūlasya bheṣajam || 31 || 261
Ah.1.14.032a bṛṃhaṇaṃ laṅghanaṃ vālam ati-medo-'gni-vāta-jit |
Ah.1.14.032c madhura-snigdha-sauhityair yat saukhyena ca naśyati || 32 || 262
Ah.1.14.033a kraśimā sthavimāty-anta-viparīta-niṣevaṇaiḥ |
Ah.1.14.033c yojayed bṛṃhaṇaṃ tatra sarvaṃ pānānna-bheṣajam || 33 ||
Ah.1.14.034a a-cintayā harṣaṇena dhruvaṃ santarpaṇena ca |
Ah.1.14.034c svapna-prasaṅgāc ca kṛśo varāha iva puṣyati || 34 || 263
Ah.1.14.035a na hi māṃsa-samaṃ kiñ-cid anyad deha-bṛhat-tva-kṛt |
Ah.1.14.035c māṃsāda-māṃsaṃ māṃsena sambhṛta-tvād viśeṣataḥ || 35 || 264
  1. Ah.1.14.026v/ 14-26dv tailaṃ ca sadṛśāṃśikam
  2. Ah.1.14.029v/ 14-29av ati-kārśyaṃ bhramaḥ śvāsa- 14-29bv -tṛṣṇādhikyam a-rocakaḥ
  3. Ah.1.14.030v/ 14-30dv -cchardiḥ-parvāsthi-bhedanam
  4. Ah.1.14.031v/ 14-31av viṇ-mūtrādi-grahādyāś ca 14-31dv na hi sthaulyasya bheṣajam
  5. Ah.1.14.032v/ 14-32av bṛṃhaṇaṃ laṅghanaṃ nālam 14-32cv madhura-sneha-sauhityair 14-32dv yat saukhyena vinaśyati
  6. Ah.1.14.034v/ 14-34av a-cintayā praharṣeṇa 14-34cv svapna-prasaṅgāc ca naro
  7. Ah.1.14.035v/ 14-35dv sambhṛta-tvād viśiṣyate 14-35dv sambhṛta-tvād bṛhat-tva-kṛt