93
Ah.1.15.019a asana-tiniśa-bhūrja-śvetavāha-prakīryāḥ khadira-kadara-bhaṇḍī-śiṃśipā-meṣaśṛṅgyaḥ |
Ah.1.15.019c tri-hima-tala-palāśā joṅgakaḥ śāka-śālau kramuka-dhava-kaliṅga-cchāgakarṇāśvakarṇāḥ || 19 ||
Ah.1.15.020a asanādir vijayate śvitra-kuṣṭha-kapha-krimīn |
Ah.1.15.020c pāṇḍu-rogaṃ pramehaṃ ca medo-doṣa-nibarhaṇaḥ || 20 || 274
Ah.1.15.021a varuṇa-sairyaka-yugma-śatāvarī-dahana-moraṭa-bilva-viṣāṇikāḥ |
Ah.1.15.021c dvi-bṛhatī-dvi-karañja-jayā-dvayaṃ bahalapallava-darbha-rujākarāḥ || 21 || 275
Ah.1.15.022a varuṇādiḥ kaphaṃ medo mandāgni-tvaṃ niyacchati |
Ah.1.15.022c āḍhya-vātaṃ śiraḥ-śūlaṃ gulmaṃ cāntaḥ sa-vidradhim || 22 || 276
Ah.1.15.023a ūṣakas tutthakaṃ hiṅgu kāsīsa-dvaya-saindhavam |
Ah.1.15.023c sa-śilā-jatu kṛcchrāśma-gulma-medaḥ-kaphāpaham || 23 || 277
Ah.1.15.024a vellantarāraṇika-būka-vṛṣāśmabheda-gokaṇṭaketkaṭa-sahācara-bāṇa-kāśāḥ |
Ah.1.15.024c vṛkṣādanī-nala-kuśa-dvaya-guṇṭha-gundrā-bhallūka-moraṭa-kuraṇṭa-karambha-pārthāḥ || 24 || 278
Ah.1.15.025a vargo vīratarādyo 'yaṃ hanti vāta-kṛtān gadān |
Ah.1.15.025c aśmarī-śarkarā-mūtra-kṛcchrāghāta-rujā-haraḥ || 25 || 279
Ah.1.15.026a lodhra-śābaraka-lodhra-palāśā jiṅginī-sarala-kaṭphala-yuktāḥ |
Ah.1.15.026c kutsitāmba-kadalī-gataśokāḥ sailavālu-paripelava-mocāḥ || 26 || 280
Ah.1.15.027a eṣa lodhrādiko nāma medaḥ-kapha-haro gaṇaḥ |
Ah.1.15.027c yoni-doṣa-haraḥ stambhī varṇyo viṣa-vināśanaḥ || 27 ||
Ah.1.15.028a arkālarkau nāgadantī viśalyā bhārgī rāsnā vṛścikālī prakīryā |
Ah.1.15.028c pratyakpuṣpī pītatailodakīryā śvetā-yugmaṃ tāpasānāṃ ca vṛkṣaḥ || 28 ||
  1. Ah.1.15.020v/ 15-20bv śvitra-kuṣṭha-vami-krimīn
  2. Ah.1.15.021v/ 15-21av varaṇa-sairyaka-yugma-śatāvarī-
  3. Ah.1.15.022v/ 15-22av varaṇādiḥ kaphaṃ medo 15-22cv adho-vātaṃ śiraḥ-śūlaṃ
  4. Ah.1.15.023v/ 15-23dv -gulma-meha-kaphāpaham
  5. Ah.1.15.024v/ 15-24bv -gokaṇṭakotkaṭa-sahācara-bāṇa-kāśāḥ 15-24cv vṛkṣādanī-nala-kuśa-dvaya-guntha-gundrā- 15-24cv vṛkṣādanī-nala-kuśa-dvaya-guñcha-gundrā- 15-24cv vṛkṣādanī-nala-kuśa-dvaya-guccha-gundrā-
  6. Ah.1.15.025v/ 15-25dv -kṛcchrāghāta-rujāpahaḥ
  7. Ah.1.15.026v/ 15-26av lodhra-śābara-kadamba-palāśā 15-26bv jhiñjhiṇī-sarala-kaṭphala-yuktāḥ