95
Ah.1.15.039a gaṇau priyaṅgv-ambaṣṭhādī pakvātīsāra-nāśanau |
Ah.1.15.039c sandhānīyau hitau pitte vraṇānām api ropaṇau || 39 ||
Ah.1.15.040a mustā-vacāgni-dvi-niśā-dvi-tiktā-bhallāta-pāṭhā-tri-phalā-viṣākhyāḥ |
Ah.1.15.040c kuṣṭhaṃ truṭī haimavatī ca yoni-stanyāmaya-ghnā mala-pācanāś ca || 40 ||
Ah.1.15.041a nyagrodha-pippala-sadāphala-lodhra-yugmaṃ jambū-dvayārjuna-kapītana-somavalkāḥ |
Ah.1.15.041c plakṣāmra-vañjula-piyāla-palāśa-nandī-kolī-kadamba-viralā-madhukaṃ madhūkam || 41 || 288
Ah.1.15.042a nyagrodhādir gaṇo vraṇyaḥ saṅgrāhī bhagna-sādhanaḥ |
Ah.1.15.042c medaḥ-pittāsra-tṛḍ-dāha-yoni-roga-nibarhaṇaḥ || 42 || 289
Ah.1.15.043a elā-yugma-turuṣka-kuṣṭha-phalinī-māṃsī-jala-dhyāmakaṃ || 43a ||
Ah.1.15.043b spṛkkā-coraka-coca-pattra-tagara-sthauṇeya-jātī-rasāḥ || 43b ||
Ah.1.15.043c śuktir vyāghranakho 'marāhvam aguruḥ śrīvāsakaḥ kuṅkumaṃ || 43c ||
Ah.1.15.043d caṇḍā-guggulu-deva-dhūpa-khapurāḥ punnāga-nāgāhvayam || 43d || 290
Ah.1.15.044a elādiko vāta-kaphau viṣaṃ ca viniyacchati |
Ah.1.15.044c varṇa-prasādanaḥ kaṇḍū-piṭikā-koṭha-nāśanaḥ || 44 || 291
Ah.1.15.045a śyāmā-dantī-dravantī-kramuka-kuṭaraṇā-śaṅkhinī-carma-sāhvā- || 45a ||
Ah.1.15.045b -svarṇakṣīrī-gavākṣī-śikhari-rajanaka-cchinnarohā-karañjāḥ || 45b ||
Ah.1.15.045c bastāntrī vyādhighāto bahala-bahu-rasas tīkṣṇavṛkṣāt phalāni || 45c ||
Ah.1.15.045d śyāmādyo hanti gulmaṃ viṣama-ruci-kaphau hṛd-rujaṃ mūtra-kṛcchram || 45d || 292
Ah.1.15.046a trayas-triṃśad iti proktā vargās teṣu tv a-lābhataḥ |
Ah.1.15.046c yuñjyāt tad-vidham anyac ca dravyaṃ jahyād a-yaugikam || 46 ||
Ah.1.15.047a ete vargā doṣa-dūṣyādy apekṣya kalka-kvātha-sneha-lehādi-yuktāḥ |
Ah.1.15.047c pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān su-kṛcchrān || 47 || 293

Chapter 16

Athasnehādhyāyaḥ

K edn 112-118
Ah.1.16.001a guru-śīta-sara-snigdha-manda-sūkṣma-mṛdu-dravam |
Ah.1.16.001c auṣadhaṃ snehanaṃ prāyo viparītaṃ virūkṣaṇam || 1 ||
  1. Ah.1.15.041v/ 15-41av nyagrodha-pippala-sadāphala-lodhra-yugma- 15-41bv -jambū-dvayārjuna-kapītana-somavalkāḥ
  2. Ah.1.15.042v/ 15-42av nyagrodhādir gaṇo varṇyaḥ 15-42dv -yoni-doṣa-nibarhaṇaḥ
  3. Ah.1.15.043v/ 15-43bv -spṛkkā-coraka-coca-pattra-tagara-sthauṇeya-jātī-rasāḥ 15-43cv śuktir vyāghranakho 'marāhvam aguruḥ śrīvāsakaṃ kuṅkumaṃ 15-43cv śukti-vyāghranakhau surāhvam aguruḥ śrīveṣṭakaḥ kuṅkumaṃ
  4. Ah.1.15.044v/ 15-44cv varṇyaḥ prasādanaḥ kaṇḍū-
  5. Ah.1.15.045v/ 15-45av śyāmā-dantī-dravantī-kramuka-kuṭaraṇī-śaṅkhinī-carma-sāhvā- 15-45cv bastāntrī vyādhighāto bahula-bahu-rasas tīkṣṇavṛkṣāt phalāni
  6. Ah.1.15.047v/ 15-47av ete vargā doṣa-dūṣyādy avekṣya 15-47dv sekālepair ghnanti rogān su-kṛcchrān 15-47dv svedābhyaṅgair ghnanti rogān su-kṛcchrān