110
Ah.1.18.059a sneha-svedais tathotkliṣṭaḥ śodhyate śodhanair malaḥ |
Ah.1.18.059c sneha-svedāv an-abhyasya kuryāt saṃśodhanaṃ tu yaḥ || 59 || 344
Ah.1.18.059ū̆ab dāru śuṣkam ivān-āme śarīraṃ tasya dīryate || 59ū̆ab ||
Ah.1.18.060ū̆a buddhi-prasādaṃ balam indriyāṇāṃ dhātu-sthira-tvaṃ jvalanasya dīptim |
Ah.1.18.060ū̆c cirāc ca pākaṃ vayasaḥ karoti saṃśodhanaṃ samyag-upāsyamānam || 60ū̆ || 345

Chapter 19

Athabastividhir adhyāyaḥ

K edn 125-134
Ah.1.19.001a vātolbaṇeṣu doṣeṣu vāte vā vastir iṣyate |
Ah.1.19.001c upakramāṇāṃ sarveṣāṃ so 'graṇīs tri-vidhas tu saḥ || 1 || 346
Ah.1.19.002a nirūho 'nvāsanaṃ vastir uttaras tena sādhayet |
Ah.1.19.002c gulmānāha-khuḍa-plīha-śuddhātīsāra-śūlinaḥ || 2 ||
Ah.1.19.003a jīrṇa-jvara-pratiśyāya-śukrānila-mala-grahān |
Ah.1.19.003c vardhmāśmarī-rajo-nāśān dāruṇāṃś cānilāmayān || 3 ||
Ah.1.19.004a an-āsthāpyās tv ati-snigdhaḥ kṣatorasko bhṛśaṃ kṛśaḥ |
Ah.1.19.004c āmātīsārī vami-mān saṃśuddho datta-nāvanaḥ || 4 ||
Ah.1.19.005a śvāsa-kāsa-prasekārśo-hidhmādhmānālpa-vahnayaḥ |
Ah.1.19.005c śūna-pāyuḥ kṛtāhāro baddha-cchidrodakodarī || 5 || 347
Ah.1.19.006a kuṣṭhī ca madhu-mehī ca māsān sapta ca garbhiṇī |
Ah.1.19.006c āsthāpyā eva cānvāsyā viśeṣād ati-vahnayaḥ || 6 ||
Ah.1.19.007a rūkṣāḥ kevala-vātārtā nānuvāsyās ta eva ca |
Ah.1.19.007c ye 'n-āsthāpyās tathā pāṇḍu-kāmalā-meha-pīnasāḥ || 7 ||
  1. Ah.1.18.059v/ 18-59av sneha-svedais tathotkleśya 18-59bv hriyate śodhanair malaḥ
  2. Ah.1.18.060ū̆v/ 18-60ū̆av buddheḥ prasādaṃ balam indriyāṇāṃ 18-60ū̆bv dhātoḥ sthira-tvaṃ jvalanasya dīptim
  3. Ah.1.19.001v/ 19-1dv so 'graṇīs tri-vidhaś ca saḥ
  4. Ah.1.19.005v/ 19-5dv baddha-cchidra-dakodarī