124
Ah.1.21.007a nidrā-nasyāñjana-snāna-ccharditānte virecanam |
Ah.1.21.007c vasti-netra-sama-dravyaṃ tri-kośaṃ kārayed ṛju || 7 ||
Ah.1.21.008a mūlāgre 'ṅguṣṭha-kolāsthi-praveśaṃ dhūma-netrakam |
Ah.1.21.008c tīkṣṇa-snehana-madhyeṣu trīṇi catvāri pañca ca || 8 || 406
Ah.1.21.009a aṅgulānāṃ kramāt pātuḥ pramāṇenāṣṭakāni tat |
Ah.1.21.009c ṛjūpaviṣṭas tac-cetā vivṛtāsyas tri-paryayam || 9 || 407
Ah.1.21.010a pidhāya cchidram ekaikaṃ dhūmaṃ nāsikayā pibet |
Ah.1.21.010c prāk piben nāsayotkliṣṭe doṣe ghrāṇa-śiro-gate || 10 || 408
Ah.1.21.011a utkleśanārthaṃ vaktreṇa viparītaṃ tu kaṇṭha-ge |
Ah.1.21.011c mukhenaivodvamed dhūmaṃ nāsayā dṛg-vighāta-kṛt || 11 ||
Ah.1.21.012a ākṣepa-mokṣaiḥ pātavyo dhūmas tu tris tribhis tribhiḥ |
Ah.1.21.012c ahnaḥ pibet sakṛt snigdhaṃ dvir madhyaṃ śodhanaṃ param || 12 || 409
Ah.1.21.013a triś catur vā mṛdau tatra dravyāṇy aguru guggulu |
Ah.1.21.013c musta-sthauṇeya-śaileya-naladośīra-vālakam || 13 || 410
Ah.1.21.014a varāṅga-kauntī-madhuka-bilva-majjailavālukam |
Ah.1.21.014c śrīveṣṭakaṃ sarja-raso dhyāmakaṃ madanaṃ plavam || 14 ||
Ah.1.21.015a śallakī kuṅkumaṃ māṣā yavāḥ kundurukas tilāḥ |
Ah.1.21.015c snehaḥ phalānāṃ sārāṇāṃ medo majjā vasā ghṛtam || 15 ||
Ah.1.21.016a śamane śallakī lākṣā pṛthvīkā kamalotpalam |
Ah.1.21.016c nyagrodhodumbarāśvattha-plakṣa-lodhra-tvacaḥ sitā || 16 ||
  1. Ah.1.21.008v/ 21-8av mūle 'gre 'ṅguṣṭha-kolāsthi-
  2. Ah.1.21.009v/ 21-9cv ṛjūpaviṣṭas tac-citto
  3. Ah.1.21.010v/ 21-10dv doṣe nāsā-śiro-gate
  4. Ah.1.21.012v/ 21-12bv dhūmas trīṃs trīṃs tribhis tribhiḥ
  5. Ah.1.21.013v/ 21-13av triś catur vā mṛdos tatra