134
Ah.1.24.013a puṭa-pākaṃ prayuñjīta pūrvokteṣv eva yakṣmasu |
Ah.1.24.013c sa vāte snehanaḥ śleṣma-sahite lekhano hitaḥ || 13 || 446
Ah.1.24.014a dṛg-daurbalye 'nile pitte rakte svasthe prasādanaḥ |
Ah.1.24.014c bhū-śaya-prasahānūpa-medo-majja-vasāmiṣaiḥ || 14 ||
Ah.1.24.015a snehanaṃ payasā piṣṭair jīvanīyaiś ca kalpayet |
Ah.1.24.015c mṛga-pakṣi-yakṛn-māṃsa-muktāyas-tāmra-saindhavaiḥ || 15 ||
Ah.1.24.016a sroto-ja-śaṅkha-phenālair lekhanaṃ mastu-kalkitaiḥ |
Ah.1.24.016c mṛga-pakṣi-yakṛn-majja-vasāntra-hṛdayāmiṣaiḥ || 16 ||
Ah.1.24.017a madhuraiḥ sa-ghṛtaiḥ stanya-kṣīra-piṣṭaiḥ prasādanam |
Ah.1.24.017c bilva-mātraṃ pṛthak piṇḍaṃ māṃsa-bheṣaja-kalkayoḥ || 17 ||
Ah.1.24.018a urubūka-vaṭāmbho-ja-pattraiḥ snehādiṣu kramāt |
Ah.1.24.018c veṣṭayitvā mṛdā liptaṃ dhava-dhanvana-go-mayaiḥ || 18 || 447
Ah.1.24.019a pacet pradīptair agny-ābhaṃ pakvaṃ niṣpīḍya tad-rasam |
Ah.1.24.019c netre tarpaṇa-vad yuñjyāt śataṃ dve trīṇi dhārayet || 19 ||
Ah.1.24.020a lekhana-snehanāntyeṣu koṣṇau pūrvau himo 'paraḥ |
Ah.1.24.020c dhūma-po 'nte tayor eva yogās tatra ca tṛpti-vat || 20 ||
Ah.1.24.021a tarpaṇaṃ puṭa-pākaṃ ca nasyān-arhe na yojayet |
Ah.1.24.021c yāvanty ahāni yuñjīta dvis tato hita-bhāg bhavet || 21 ||
Ah.1.24.021ū̆ab mālatī-mallikā-puṣpair baddhākṣo nivasen niśām || 21ū̆ab || 448
  1. Ah.1.24.013v/ 24-13bv pūrvokteṣv eṣu yakṣmasu 24-13bv pūrvokteṣu ca yakṣmasu
  2. Ah.1.24.018v/ 24-18bv -pattraiḥ snigdhādiṣu kramāt
  3. Ah.1.24.021ū̆v/ 24-21ū̆bv baddhākṣo nivasen niśi