135
Ah.1.24.022ū̆a sarvātmanā netra-balāya yatnaṃ kurvīta nasyāñjana-tarpaṇādyaiḥ |
Ah.1.24.022ū̆c dṛṣṭiś ca naṣṭā vividhaṃ jagac ca tamo-mayaṃ jāyata eka-rūpam || 22ū̆ ||

Chapter 25

Atha yantravidhir adhyāyaḥ

K edn 147-151
Ah.1.25.001a nānā-vidhānāṃ śalyānāṃ nānā-deśa-prabodhinām |
Ah.1.25.001c āhartum abhyupāyo yas tad yantraṃ yac ca darśane || 1 || 449
Ah.1.25.002a arśo-bhagandarādīnāṃ śastra-kṣārāgni-yojane |
Ah.1.25.002c śeṣāṅga-parirakṣāyāṃ tathā vasty-ādi-karmaṇi || 2 ||
Ah.1.25.003a ghaṭikālābu-śṛṅgaṃ ca jāmbavauṣṭhādikāni ca |
Ah.1.25.003c aneka-rūpa-kāryāṇi yantrāṇi vividhāny ataḥ || 3 ||
Ah.1.25.004a vikalpya kalpayet buddhyā yathā-sthūlaṃ tu vakṣyate |
Ah.1.25.004c tulyāni kaṅka-siṃharkṣa-kākādi-mṛga-pakṣiṇām || 4 ||
Ah.1.25.005a mukhair mukhāni yantrāṇāṃ kuryāt tat-sañjñakāni ca |
Ah.1.25.005c aṣṭā-daśāṅgulāyāmāny āyasāni ca bhūri-śaḥ || 5 ||
Ah.1.25.006a masūrākāra-pary-antaiḥ kaṇṭhe baddhāni kīlakaiḥ |
Ah.1.25.006c vidyāt svastika-yantrāṇi mūle 'ṅkuśa-natāni ca || 6 || 450
Ah.1.25.007a tair dṛḍhair asthi-saṃlagna-śalyāharaṇam iṣyate |
Ah.1.25.007c kīla-baddha-vimuktāgrau sandaṃśau ṣo-ḍaśāṅgulau || 7 ||
Ah.1.25.008a tvak-sirā-snāyu-piśita-lagna-śalyāpakarṣaṇau |
Ah.1.25.008c ṣaḍ-aṅgulo 'nyo haraṇe sūkṣma-śalyopa-pakṣmaṇām || 8 ||
Ah.1.25.009a mucuṇḍī sūkṣma-dantarjur mūle rucaka-bhūṣaṇā |
Ah.1.25.009c gambhīra-vraṇa-māṃsānām armaṇaḥ śeṣitasya ca || 9 || 451
  1. Ah.1.25.001v/ 25-1bv nānā-deśa-vibādhinām
  2. Ah.1.25.006v/ 25-6dv mūle 'ṅkuśa-nibhāni ca
  3. Ah.1.25.009v/ 25-9av mucuṭī sūkṣma-dantarjur