137
Ah.1.25.020a ghrāṇārbudārśasām eka-cchidrā nāḍy-aṅgula-dvayā |
Ah.1.25.020c pradeśinī-parīṇāhā syād bhagandara-yantra-vat || 20 ||
Ah.1.25.021a aṅgulī-trāṇakaṃ dāntaṃ vārkṣaṃ vā catur-aṅgulam |
Ah.1.25.021c dvi-cchidraṃ go-stanākāraṃ tad-vaktra-vivṛtau sukham || 21 ||
Ah.1.25.022a yoni-vraṇekṣaṇaṃ madhye suṣiraṃ ṣo-ḍaśāṅgulam |
Ah.1.25.022c mudrā-baddhaṃ catur-bhittam ambho-ja-mukulānanam || 22 || 456
Ah.1.25.023a catuḥ-śalākam ākrāntaṃ mūle tad vikasen mukhe |
Ah.1.25.023c yantre nāḍī-vraṇābhyaṅga-kṣālanāya ṣaḍ-aṅgule || 23 ||
Ah.1.25.024a vasti-yantrākṛtī mūle mukhe 'ṅguṣṭha-kalāya-khe |
Ah.1.25.024c agrato '-karṇike mūle nibaddha-mṛdu-carmaṇī || 24 ||
Ah.1.25.025a dvi-dvārā nalikā piccha-nalikā vodakodare |
Ah.1.25.025c dhūma-vasty-ādi-yantrāṇi nirdiṣṭāni yathā-yatham || 25 ||
Ah.1.25.026a try-aṅgulāsyaṃ bhavec chṛṅgaṃ cūṣaṇe 'ṣṭā-daśāṅgulam |
Ah.1.25.026c agre siddhārthaka-cchidraṃ su-naddhaṃ cūcukākṛti || 26 ||
Ah.1.25.027a syād dvā-daśāṅgulo 'lābur nāhe tv aṣṭā-daśāṅgulaḥ |
Ah.1.25.027c catus-try-aṅgula-vṛttāsyo dīpto 'ntaḥ śleṣma-rakta-hṛt || 27 ||
Ah.1.25.028a tad-vad ghaṭī hitā gulma-vilayonnamane ca sā |
Ah.1.25.028c śalākākhyāni yantrāṇi nānā-karmākṛtīni ca || 28 || 457
Ah.1.25.029a yathā-yoga-pramāṇāni teṣām eṣaṇa-karmaṇī |
Ah.1.25.029c ubhe gaṇḍū-pada-mukhe srotobhyaḥ śalya-hāriṇī || 29 || 458
  1. Ah.1.25.022v/ 25-22cv mudrā-baddhaṃ catur-bhinnam 25-22cv mudrā-baddhaṃ catuṣ-koṇam
  2. Ah.1.25.028v/ 25-28dv nānā-karmākṛtīni tu
  3. Ah.1.25.029v/ 25-29bv teṣām eṣaṇa-karmaṇi