170
Ah.1.30.053a samāpyate sthānam idaṃ hṛdayasya rahasya-vat |
Ah.1.30.053c atrārthāḥ sūtritāḥ sūkṣmāḥ pratanyante hi sarvataḥ || 53 || 606

Part 2

Śārīrasthānam

K edn 177-238

Chapter 1

Athagarbhāvakrāntir adhyāyaḥ

K edn 177-190
Ah.2.1.001a śuddhe śukrārtave sat-tvaḥ sva-karma-kleśa-coditaḥ |
Ah.2.1.001c garbhaḥ sampadyate yukti-vaśād agnir ivāraṇau || 1 || 607
Ah.2.1.002a bījātmakair mahā-bhūtaiḥ sūkṣmaiḥ sat-tvānugaiś ca saḥ |
Ah.2.1.002c mātuś cāhāra-rasa-jaiḥ kramāt kukṣau vivardhate || 2 ||
Ah.2.1.003a tejo yathārka-raśmīnāṃ sphaṭikena tiras-kṛtam |
Ah.2.1.003c nendhanaṃ dṛśyate gacchat sat-tvo garbhāśayaṃ tathā || 3 ||
Ah.2.1.004a kāraṇānuvidhāyi-tvāt kāryāṇāṃ tat-sva-bhāva-tā |
Ah.2.1.004c nānā-yony-ākṛtīḥ sat-tvo dhatte 'to druta-loha-vat || 4 ||
Ah.2.1.005a ata eva ca śukrasya bāhulyāj jāyate pumān |
Ah.2.1.005c raktasya strī tayoḥ sāmye klībaḥ śukrārtave punaḥ || 5 ||
Ah.2.1.006a vāyunā bahu-śo bhinne yathā-svaṃ bahv-apatya-tā |
Ah.2.1.006c vi-yoni-vikṛtākārā jāyante vikṛtair malaiḥ || 6 ||
Ah.2.1.007a māsi māsi rajaḥ strīṇāṃ rasa-jaṃ sravati try-aham |
Ah.2.1.007c vatsarād dvā-daśād ūrdhvaṃ yāti pañcāśataḥ kṣayam || 7 ||
Ah.2.1.008a pūrṇa-ṣo-ḍaśa-varṣā strī pūrṇa-viṃśena saṅgatā |
Ah.2.1.008c śuddhe garbhāśaye mārge rakte śukre 'nile hṛdi || 8 ||
Ah.2.1.009a vīrya-vantaṃ sutaṃ sūte tato nyūnābdayoḥ punaḥ |
Ah.2.1.009c rogy alpāyur a-dhanyo vā garbho bhavati naiva vā || 9 ||
  1. Ah.1.30.053v/ 30-53cv atrārthāḥ sūcitāḥ sūkṣmāḥ
  2. Ah.2.1.001v/ 1-1bv sva-karma-phala-noditaḥ