227
Ah.2.6.073ū̆ab śarīrasya tataḥ sthānaṃ śārīram idam ucyate || 73ū̆ab ||

Part 3

Nidānasthānam

K edn 239-307

Chapter 1

Atha sarvaroganidānādhyāyaḥ

K edn 239-242
Ah.3.1.001a rogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ |
Ah.3.1.001c yakṣmātaṅka-gadābādhāḥ śabdāḥ paryāya-vācinaḥ || 1 ||
Ah.3.1.002a nidānaṃ pūrva-rūpāṇi rūpāṇy upaśayas tathā |
Ah.3.1.002c samprāptiś ceti vijñānaṃ rogāṇāṃ pañca-dhā smṛtam || 2 ||
Ah.3.1.003a nimitta-hetv-āyatana-pratyayotthāna-kāraṇaiḥ |
Ah.3.1.003c nidānam āhuḥ paryāyaiḥ prāg-rūpaṃ yena lakṣyate || 3 ||
Ah.3.1.004a utpitsur āmayo doṣa-viśeṣeṇān-adhiṣṭhitaḥ |
Ah.3.1.004c liṅgam a-vyaktam alpa-tvād vyādhīnāṃ tad yathā-yatham || 4 ||
Ah.3.1.005a tad eva vyakta-tāṃ yātaṃ rūpam ity abhidhīyate |
Ah.3.1.005c saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnam ākṛtiḥ || 5 ||
Ah.3.1.006a hetu-vyādhi-viparyasta-viparyastārtha-kāriṇām |
Ah.3.1.006c auṣadhānna-vihārāṇām upayogaṃ sukhāvaham || 6 ||
Ah.3.1.007a vidyād upaśayaṃ vyādheḥ sa hi sātmyam iti smṛtaḥ |
Ah.3.1.007c viparīto 'n-upaśayo vyādhy-a-sātmyābhisañjñitaḥ || 7 ||
Ah.3.1.008a yathā-duṣṭena doṣeṇa yathā cānuvisarpatā |
Ah.3.1.008c nirvṛttir āmayasyāsau samprāptir jātir āgatiḥ || 8 ||
Ah.3.1.009a saṅkhyā-vikalpa-prādhānya-bala-kāla-viśeṣataḥ |
Ah.3.1.009c sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti || 9 ||