241
Ah.3.3.035a snigdha-prasanna-vaktra-tvaṃ śrī-mad-darśana-netra-tā |
Ah.3.3.035c tato 'sya kṣaya-rūpāṇi sarvāṇy āvir-bhavanti ca || 35 || 873
Ah.3.3.036a ity eṣa kṣaya-jaḥ kāsaḥ kṣīṇānāṃ deha-nāśanaḥ |
Ah.3.3.036c yāpyo vā balināṃ tad-vat kṣata-jo 'bhinavau tu tau || 36 ||
Ah.3.3.037a sidhyetām api sānāthyāt sādhyā doṣaiḥ pṛthak trayaḥ |
Ah.3.3.037c miśrā yāpyā dvayāt sarve jarasā sthavirasya ca || 37 || 874
Ah.3.3.038a kāsāc chvāsa-kṣaya-cchardi-svara-sādādayo gadāḥ |
Ah.3.3.038c bhavanty upekṣayā yasmāt tasmāt taṃ tvarayā jayet || 38 ||

Chapter 4

Athaśvāsahidhmānidānādhyāyaḥ

K edn 258-260
Ah.3.4.001a kāsa-vṛddhyā bhavec chvāsaḥ pūrvair vā doṣa-kopanaiḥ |
Ah.3.4.001c āmātīsāra-vamathu-viṣa-pāṇḍu-jvarair api || 1 ||
Ah.3.4.002a rajo-dhūmānilair marma-ghātād ati-himāmbunā |
Ah.3.4.002c kṣudrakas tamakaś chinno mahān ūrdhvaś ca pañcamaḥ || 2 ||
Ah.3.4.003a kaphoparuddha-gamanaḥ pavano viṣvag-āsthitaḥ |
Ah.3.4.003c prāṇodakānna-vāhīni duṣṭaḥ srotāṃsi dūṣayan || 3 ||
Ah.3.4.004a uraḥ-sthaḥ kurute śvāsam āmāśaya-samudbhavam |
Ah.3.4.004c prāg-rūpaṃ tasya hṛt-pārśva-śūlaṃ prāṇa-viloma-tā || 4 ||
Ah.3.4.005a ānāhaḥ śaṅkha-bhedaś ca tatrāyāsāti-bhojanaiḥ |
Ah.3.4.005c preritaḥ prerayet kṣudraṃ svayaṃ saṃśamanaṃ marut || 5 ||
Ah.3.4.006a pratilomaṃ sirā gacchann udīrya pavanaḥ kapham |
Ah.3.4.006c parigṛhya śiro-grīvam uraḥ pārśve ca pīḍayan || 6 ||
  1. Ah.3.3.035v/ 3-35bv śrī-mad-daśana-netra-tā
  2. Ah.3.3.037v/ 3-37av sidhyetām api sāmarthyāt