265
Ah.3.9.017a śoṣayaty upasaṅgṛhya śukraṃ tac chuṣkam aśmarī |
Ah.3.9.017c vasti-ruk-kṛcchra-mūtra-tva-muṣka-śvayathu-kāriṇī || 17 ||
Ah.3.9.018a tasyām utpanna-mātrāyāṃ śukram eti vilīyate |
Ah.3.9.018c pīḍite tv avakāśe 'sminn aśmary eva ca śarkarā || 18 ||
Ah.3.9.019a aṇu-śo vāyunā bhinnā sā tv asminn anuloma-ge |
Ah.3.9.019c nireti saha mūtreṇa pratilome vibadhyate || 19 ||
Ah.3.9.020a mūtra-sandhāriṇaḥ kuryād ruddhvā vaster mukhaṃ marut |
Ah.3.9.020c mūtra-saṅgaṃ rujaṃ kaṇḍūṃ kadā-cic ca sva-dhāmataḥ || 20 ||
Ah.3.9.021a pracyāvya vastim udvṛttaṃ garbhābhaṃ sthūla-viplutam |
Ah.3.9.021c karoti tatra rug-dāha-spandanodveṣṭanāni ca || 21 ||
Ah.3.9.022a bindu-śaś ca pravarteta mūtraṃ vastau tu pīḍite |
Ah.3.9.022c dhārayā dvi-vidho 'py eṣa vāta-vastir iti smṛtaḥ || 22 ||
Ah.3.9.023a dus-taro dus-tara-taro dvitīyaḥ prabalānilaḥ |
Ah.3.9.023c śakṛn-mārgasya vasteś ca vāyur antaram āśritaḥ || 23 ||
Ah.3.9.024a aṣṭhīlābhaṃ ghanaṃ granthiṃ karoty a-calam unnatam |
Ah.3.9.024c vātāṣṭhīleti sādhmāna-viṇ-mūtrānila-saṅga-kṛt || 24 ||
Ah.3.9.025a vi-guṇaḥ kuṇḍalī-bhūto vastau tīvra-vyatho 'nilaḥ |
Ah.3.9.025c āvidhya mūtraṃ bhramati sa-stambhodveṣṭa-gauravaḥ || 25 || 933
Ah.3.9.026a mūtram alpālpam atha-vā vimuñcati śakṛt sṛjan |
Ah.3.9.026c vāta-kuṇḍalikety eṣā mūtraṃ tu vidhṛtaṃ ciram || 26 ||
  1. Ah.3.9.025v/ 9-25cv āviśya mūtraṃ bhramati