292
Ah.3.14.028a visphoṭaṃ piṭikāḥ pāmā kaṇḍū-kleda-rujādhikāḥ |
Ah.3.14.028c sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ sphik-pāṇi-kūrpare || 28 ||
Ah.3.14.029a sa-sphoṭam a-sparśa-sahaṃ kaṇḍūṣā-toda-dāha-vat |
Ah.3.14.029c raktaṃ dalac carma-dalaṃ kākaṇaṃ tīvra-dāha-ruk || 29 ||
Ah.3.14.030a pūrvaṃ raktaṃ ca kṛṣṇaṃ ca kākaṇantī-phalopamam |
Ah.3.14.030c kuṣṭha-liṅgair yutaṃ sarvair naika-varṇaṃ tato bhavet || 30 ||
Ah.3.14.031a doṣa-bhedīya-vihitair ādiśel liṅga-karmabhiḥ |
Ah.3.14.031c kuṣṭheṣu doṣolbaṇa-tāṃ sarva-doṣolbaṇaṃ tyajet || 31 ||
Ah.3.14.032a riṣṭoktaṃ yac ca yac cāsthi-majja-śukra-samāśrayam |
Ah.3.14.032c yāpyaṃ medo-gataṃ kṛcchraṃ pitta-dvandvāsra-māṃsa-gam || 32 ||
Ah.3.14.033a a-kṛcchraṃ kapha-vātāḍhyaṃ tvak-stham eka-malaṃ ca yat |
Ah.3.14.033c tatra tvaci sthite kuṣṭhe toda-vaivarṇya-rūkṣa-tāḥ || 33 ||
Ah.3.14.034a sveda-svāpa-śvayathavaḥ śoṇite piśite punaḥ |
Ah.3.14.034c pāṇi-pādāśritāḥ sphoṭāḥ kledaḥ sandhiṣu cādhikam || 34 ||
Ah.3.14.035a kauṇyaṃ gati-kṣayo 'ṅgānāṃ dalanaṃ syāc ca medasi |
Ah.3.14.035c nāsā-bhaṅgo 'sthi-majja-sthe netra-rāgaḥ svara-kṣayaḥ || 35 ||
Ah.3.14.036a kṣate ca kṛmayaḥ śukre sva-dārāpatya-bādhanam |
Ah.3.14.036c yathā-pūrvaṃ ca sarvāṇi syur liṅgāny asṛg-ādiṣu || 36 || 1007
Ah.3.14.037a kuṣṭhaika-sambhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ ca tat |
Ah.3.14.037c nirdiṣṭam a-parisrāvi tri-dhātūdbhava-saṃśrayam || 37 || 1008
  1. Ah.3.14.036v/ 14-36bv sva-dārāpatya-dhāvanam
  2. Ah.3.14.037v/ 14-37bv kilāsaṃ cāruṇaṃ ca tat