294
Ah.3.14.048a rūḍha-dhānyāṅkurākārās tanu-dīrghās tathāṇavaḥ |
Ah.3.14.048c śvetās tāmrāvabhāsāś ca nāmataḥ sapta-dhā tu te || 48 ||
Ah.3.14.049a antrādā udarāveṣṭā hṛdayādā mahā-kuhāḥ |
Ah.3.14.049c kuravo darbha-kusumāḥ su-gandhās te ca kurvate || 49 || 1012
Ah.3.14.050a hṛl-lāsam āsya-sravaṇam a-vipākam a-rocakam |
Ah.3.14.050c mūrchā-chardi-jvarānāha-kārśya-kṣavathu-pīnasān || 50 ||
Ah.3.14.051a rakta-vāhi-sirotthānā rakta-jā jantavo 'ṇavaḥ |
Ah.3.14.051c a-pādā vṛtta-tāmrāś ca saukṣmyāt ke-cid a-darśanāḥ || 51 || 1013
Ah.3.14.052a keśādā roma-vidhvaṃsā roma-dvīpā udumbarāḥ |
Ah.3.14.052c ṣaṭ te kuṣṭhaika-karmāṇaḥ saha-saurasa-mātaraḥ || 52 || 1014
Ah.3.14.053a pakvāśaye purīṣotthā jāyante 'dho-visarpiṇaḥ |
Ah.3.14.053c vṛddhāḥ santo bhaveyuś ca te yadāmāśayon-mukhāḥ || 53 || 1015
Ah.3.14.054a tadāsyodgāra-niḥśvāsā viḍ-gandhānuvidhāyinaḥ |
Ah.3.14.054c pṛthu-vṛtta-tanu-sthūlāḥ śyāva-pīta-sitāsitāḥ || 54 ||
Ah.3.14.055a te pañca nāmnā kṛmayaḥ kakeruka-makerukāḥ |
Ah.3.14.055c sausurādāḥ sulūnākhyā lelihā janayanti ca || 55 || 1016
Ah.3.14.056a viḍ-bheda-śūla-viṣṭambha-kārśya-pāruṣya-pāṇḍu-tāḥ |
Ah.3.14.056c roma-harṣāgni-sadana-guda-kaṇḍūr vinirgamāt || 56 || 1017

Chapter 15

Athavātavyādhinidānādhyāyaḥ

K edn 298-302
Ah.3.15.001a sarvārthān-artha-karaṇe viśvasyāsyaika-kāraṇam |
Ah.3.15.001c a-duṣṭa-duṣṭaḥ pavanaḥ śarīrasya viśeṣataḥ || 1 ||
  1. Ah.3.14.049v/ 14-49av antrādā udarāviṣṭā 14-49bv hṛdayādā mahā-ruhāḥ 14-49cv curavo darbha-kusumāḥ
  2. Ah.3.14.051v/ 14-51av rakta-vāhi-sirā-sthānād 14-51av rakta-vāhi-sirā-sthānā
  3. Ah.3.14.052v/ 14-52dc saha-jā rasa-mātaraḥ
  4. Ah.3.14.053v/ 14-53cv vṛddhās te syur bhaveyuś ca
  5. Ah.3.14.055v/ 14-55av sausurādāḥ śalūnākhyā
  6. Ah.3.14.056v/ 14-56dv -guda-kaṇḍūr vinirgatāḥ 14-56dv -guda-kaṇḍūr vi-mārga-gāḥ