295
Ah.3.15.002a sa viśva-karmā viśvātmā viśva-rūpaḥ prajāpatiḥ |
Ah.3.15.002c sraṣṭā dhātā vibhur viṣṇuḥ saṃhartā mṛtyur antakaḥ || 2 ||
Ah.3.15.003a tad-a-duṣṭau prayatnena yatitavyam ataḥ sadā |
Ah.3.15.003c tasyoktaṃ doṣa-vijñāne karma prākṛta-vaikṛtam || 3 ||
Ah.3.15.004a samāsād vyāsato doṣa-bhedīye nāma dhāma ca |
Ah.3.15.004c praty-ekaṃ pañca-dhā cāro vyāpāraś ceha vaikṛtam || 4 ||
Ah.3.15.005a tasyocyate vibhāgena sa-nidānaṃ sa-lakṣaṇam |
Ah.3.15.005c dhātu-kṣaya-karair vāyuḥ kupyaty ati-niṣevitaiḥ || 5 ||
Ah.3.15.005.1and-1-ab a-saṅkhyam api saṅkhyāya yad aśītyā pureritam 5-1+(1)ab || 1018
Ah.3.15.006a caran srotaḥsu rikteṣu bhṛśaṃ tāny eva pūrayan |
Ah.3.15.006c tebhyo 'nya-doṣa-pūrṇebhyaḥ prāpya vāvaraṇaṃ balī || 6 ||
Ah.3.15.007a tatra pakvāśaye kruddhaḥ śūlānāhāntra-kūjanam |
Ah.3.15.007c mala-rodhāśma-vardhmārśas-trika-pṛṣṭha-kaṭī-graham || 7 ||
Ah.3.15.008a karoty adhara-kāye ca tāṃs tān kṛcchrān upadravān |
Ah.3.15.008c āmāśaye tṛḍ-vamathu-śvāsa-kāsa-viṣūcikāḥ || 8 || 1019
Ah.3.15.009a kaṇṭhoparodham udgārān vyādhīn ūrdhvaṃ ca nābhitaḥ |
Ah.3.15.009c śrotrādiṣv indriya-vadhaṃ tvaci sphuṭana-rūkṣa-te || 9 ||
Ah.3.15.010a rakte tīvrā rujaḥ svāpaṃ tāpaṃ rāgaṃ vi-varṇa-tām |
Ah.3.15.010c arūṃṣy annasya viṣṭambham a-ruciṃ kṛśa-tāṃ bhramam || 10 || 1020
  1. Ah.3.15.005-1+(1)v/ 15-5-1+(1)bv yathāśīty apareritam
  2. Ah.3.15.008v/ 15-8av karoty adhara-kāyeṣu
  3. Ah.3.15.010v/ 15-10cv arūṃṣy aṅgasya viṣṭambham