296
Ah.3.15.011a māṃsa-medo-gato granthīṃs todāḍhyān karkaśāñ chramam |
Ah.3.15.011c gurv aṅgaṃ cāti-ruk stabdhaṃ muṣṭi-daṇḍa-hatopamam || 11 || 1021
Ah.3.15.012a asthi-sthaḥ sakthi-sandhy-asthi-śūlaṃ tīvraṃ bala-kṣayam |
Ah.3.15.012c majja-stho 'sthiṣu sauṣiryam a-svapnaṃ santatāṃ rujam || 12 || 1022
Ah.3.15.013a śukrasya śīghram utsargaṃ saṅgaṃ vikṛtim eva vā |
Ah.3.15.013c tad-vad garbhasya śukra-sthaḥ sirāsv ādhmāna-rikta-te || 13 ||
Ah.3.15.014a tat-sthaḥ snāva-sthitaḥ kuryād gṛdhrasy-āyāma-kubja-tāḥ |
Ah.3.15.014c vāta-pūrṇa-dṛti-sparśaṃ śophaṃ sandhi-gato 'nilaḥ || 14 || 1023
Ah.3.15.015a prasāraṇākuñcanayoḥ pravṛttiṃ ca sa-vedanām |
Ah.3.15.015c sarvāṅga-saṃśrayas toda-bheda-sphuraṇa-bhañjanam || 15 ||
Ah.3.15.016a stambhanākṣepaṇa-svāpa-sandhy-ākuñcana-kampanam |
Ah.3.15.016c yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhur muhuḥ || 16 ||
Ah.3.15.017a tadāṅgam ākṣipaty eṣa vyādhir ākṣepakaḥ smṛtaḥ |
Ah.3.15.017c adhaḥ pratihato vāyur vrajann ūrdhvaṃ hṛd-āśritāḥ || 17 || 1024
Ah.3.15.018a nāḍīḥ praviśya hṛdayaṃ śiraḥ śaṅkhau ca pīḍayan |
Ah.3.15.018c ākṣipet parito gātraṃ dhanur-vac cāsya nāmayet || 18 || 1025
Ah.3.15.019a kṛcchrād ucchvasiti stabdha-srasta-mīlita-dṛk tataḥ |
Ah.3.15.019c kapota iva kūjec ca niḥ-sañjñaḥ so 'patantrakaḥ || 19 ||
Ah.3.15.020a sa eva cāpatānākyho mukte tu marutā hṛdi |
Ah.3.15.020c aśnuvīta muhuḥ svāsthyaṃ muhur a-svāsthyam āvṛte || 20 || 1026
  1. Ah.3.15.011v/ 15-11bv todāḍhyān karkaśāñ chramān 15-11bv todāḍhyān karkaśān bhṛśam
  2. Ah.3.15.012v/ 15-12dv a-svapnaṃ stabdha-tāṃ rujam
  3. Ah.3.15.014v/ 15-14bv gṛdhrasy-āyāma-kubja-tām
  4. Ah.3.15.017v/ 15-17dv vrajann ūrdhvaṃ hṛd-āśrayāḥ
  5. Ah.3.15.018v/ 15-18bv śiraḥ śaṅkhau ca pīḍayet
  6. Ah.3.15.020v/ 15-20cv aśnuvīta iva svāsthyaṃ