360
Ah.4.5.059a yathottaraṃ bhāga-vṛddhyā tvag-ele cārdha-bhāgike |
Ah.4.5.059c tad rucyaṃ dīpanaṃ cūrṇaṃ kaṇāṣṭa-guṇa-śarkaram || 59 || 1212
Ah.4.5.060a kāsa-śvāsā-ruci-cchardi-plīha-hṛt-pārśva-śūla-nut |
Ah.4.5.060c pāṇḍu-jvarātisāra-ghnaṃ mūḍha-vātānulomanam || 60 ||
Ah.4.5.061a arkāmṛtā-kṣāra-jale śarvarīm uṣitair yavaiḥ |
Ah.4.5.061c praseke kalpitān saktūn bhakṣyāṃś cādyād balī vamet || 61 || 1213
Ah.4.5.062a kaṭu-tiktais tathā śūlyaṃ bhakṣayej jāṅgalaṃ palam |
Ah.4.5.062c śuṣkāṃś ca bhakṣyān su-laghūṃś caṇakādi-rasānupaḥ || 62 ||
Ah.4.5.063a śleṣmaṇo 'ti-prasekena vāyuḥ śleṣmāṇam asyati |
Ah.4.5.063c kapha-prasekaṃ taṃ vidvān snigdhoṣṇair eva nirjayet || 63 || 1214
Ah.4.5.064a pīnase 'pi kramam imaṃ vamathau ca prayojayet |
Ah.4.5.064c viśeṣāt pīnase 'bhyaṅgān snehān svedāṃś ca śīlayet || 64 || 1215
Ah.4.5.065a snigdhān utkārikā-piṇḍaiḥ śiraḥ-pārśva-galādiṣu |
Ah.4.5.065c lavaṇāmla-kaṭūṣṇāṃś ca rasān snehopasaṃhitān || 65 ||
Ah.4.5.066a śiro-'ṃsa-pārśva-śūleṣu yathā-doṣa-vidhiṃ caret |
Ah.4.5.066c audakānūpa-piśitair upanāhāḥ su-saṃskṛtāḥ || 66 ||
Ah.4.5.067a tatreṣṭāḥ sa-catuḥ-snehā doṣa-saṃsarga iṣyate |
Ah.4.5.067c pralepo nata-yaṣṭy-āhva-śatāhvā-kuṣṭha-candanaiḥ || 67 ||
Ah.4.5.068a balā-rāsnā-tilais tad-vat sa-sarpir-madhukotpalaiḥ |
Ah.4.5.068c punarnavā-kṛṣṇagandhā-balā-vīrā-vidāribhiḥ || 68 ||
  1. Ah.4.5.059v/ 5-59av yathottaraṃ bhāga-vṛddhās 5-59cv tad dravyaṃ dīpanaṃ cūrṇaṃ
  2. Ah.4.5.061v/ 5-61av arkāmṛtā-kṣīra-jale
  3. Ah.4.5.063v/ 5-63dv snigdhoṣṇenaiva nirjayet
  4. Ah.4.5.064v/ 5-64av pīnase ca kramam imaṃ