371
Ah.4.6.081a kṣaya-jāyāṃ kṣaya-hitaṃ sarvaṃ bṛṃhaṇam auṣadham |
Ah.4.6.081c kṛśa-dur-bala-rūkṣāṇāṃ kṣīraṃ chāgo raso 'tha-vā || 81 ||
Ah.4.6.082a kṣīraṃ ca sordhva-vātāyāṃ kṣaya-kāsa-haraiḥ śṛtam |
Ah.4.6.082c rogopasargāj jātāyāṃ dhānyāmbu sa-sitā-madhu || 82 || 1253
Ah.4.6.083a pāne praśastaṃ sarvā ca kriyā rogādy-apekṣayā |
Ah.4.6.083c tṛṣyan pūrvāmaya-kṣīṇo na labheta jalaṃ yadi || 83 || 1254
Ah.4.6.084a maraṇaṃ dīrgha-rogaṃ vā prāpnuyāt tvaritaṃ tataḥ |
Ah.4.6.084c sātmyānna-pāna-bhaiṣajyais tṛṣṇāṃ tasya jayet purā || 84 || 1255
Ah.4.6.084ū̆ab tasyāṃ jitāyām anyo 'pi vyādhiḥ śakyaś cikitsitum || 84ū̆ab ||

Chapter 7

Athamadātyayacikitsitādhyāyaḥ

K edn 351-358
Ah.4.7.001a yaṃ doṣam adhikaṃ paśyet tasyādau pratikārayet |
Ah.4.7.001c kapha-sthānānupūrvyā ca tulya-doṣe madātyaye || 1 || 1256
Ah.4.7.002a pitta-māruta-pary-antaḥ prāyeṇa hi madātyayaḥ |
Ah.4.7.002c hīna-mithyāti-pītena yo vyādhir upajāyate || 2 ||
Ah.4.7.003a sama-pītena tenaiva sa madyenopaśāmyati |
Ah.4.7.003c madyasya viṣa-sādṛśyād viṣaṃ tūtkarṣa-vṛttibhiḥ || 3 ||
Ah.4.7.004a tīkṣṇādibhir guṇair yogād viṣāntaram apekṣate |
Ah.4.7.004c tīkṣṇoṣṇenāti-mātreṇa pītenāmla-vidāhinā || 4 ||
Ah.4.7.005a madyenānna-rasa-kledo vidagdhaḥ kṣāra-tāṃ gataḥ |
Ah.4.7.005c yān kuryān mada-tṛṇ-moha-jvarāntar-dāha-vibhramān || 5 ||
  1. Ah.4.6.082v/ 6-82cv rogopasarga-jātāyāṃ
  2. Ah.4.6.083v/ 6-83cv tṛṣṇan pūrvāmaya-kṣīṇo 6-83cc tṛṣṇak pūrvāmaya-kṣīṇo
  3. Ah.4.6.084v/ 6-84dv tṛṣṇāṃ tasya jayet puras
  4. Ah.4.7.001v/ 7-1cv kapha-sthānānupūrvyā tu