420
Ah.4.10.069a nālaṃ sneha-samiddhasya śamāyānnaṃ su-gurv api |
Ah.4.10.069c yo 'lpāgni-tvāt kaphe kṣīṇe varcaḥ pakvam api ślatham || 69 ||
Ah.4.10.070a muñcet paṭv-auṣadha-yutaṃ sa pibed alpa-śo ghṛtam |
Ah.4.10.070c tena sva-mārgam ānītaḥ sva-karmaṇi niyojitaḥ || 70 ||
Ah.4.10.071a samāno dīpayaty agnim agneḥ sandhukṣako hi saḥ |
Ah.4.10.071c purīṣaṃ yaś ca kṛcchreṇa kaṭhina-tvād vimuñcati || 71 || 1401
Ah.4.10.072a sa ghṛtaṃ lavaṇair yuktaṃ naro 'nnāvagrahaṃ pibet |
Ah.4.10.072c raukṣyān mande 'nale sarpis tailaṃ vā dīpanaiḥ pibet || 72 ||
Ah.4.10.073a kṣāra-cūrṇāsavāriṣṭan mande snehāti-pānataḥ |
Ah.4.10.073c udāvartāt tu yoktavyā nirūha-sneha-vastayaḥ || 73 || 1402
Ah.4.10.074a doṣāti-vṛddhyā mande 'gnau saṃśuddho 'nna-vidhiṃ caret |
Ah.4.10.074c vyādhi-muktasya mande 'gnau sarpir eva tu dīpanam || 74 || 1403
Ah.4.10.075a adhvopavāsa-kṣāma-tvair yavāgvā pāyayed ghṛtam |
Ah.4.10.075c annāvapīḍitaṃ balyaṃ dīpanaṃ bṛṃhaṇaṃ ca tat || 75 ||
Ah.4.10.076a dīrgha-kāla-prasaṅgāt tu kṣāma-kṣīṇa-kṛśān narān |
Ah.4.10.076c prasahānāṃ rasaiḥ sāmlair bhojayet piśitāśinām || 76 ||
Ah.4.10.077a laghūṣṇa-kaṭu-śodhi-tvād dīpayanty āśu te 'nalam |
Ah.4.10.077c māṃsopacita-māṃsa-tvāt paraṃ ca bala-vardhanāḥ || 77 || 1404
Ah.4.10.078a snehāsava-surāriṣṭa-cūrṇa-kvātha-hitāśanaiḥ |
Ah.4.10.078c samyak-prayuktair dehasya balam agneś ca vardhate || 78 ||
  1. Ah.4.10.071v/ 10-71bv agneḥ sandhukṣako hy asau
  2. Ah.4.10.073v/ 10-73cv udāvartāt prayoktavyā
  3. Ah.4.10.074v/ 10-74bv saṃśuddho 'nna-vidhiṃ bhajet
  4. Ah.4.10.077v/ 10-77av laghūṣṇa-kaṭu-śodhi-tvair