421
Ah.4.10.079a dīpto yathaiva sthāṇuś ca bāhyo 'gniḥ sāra-dārubhiḥ |
Ah.4.10.079c sa-snehair jāyate tad-vad āhāraiḥ koṣṭha-go 'nalaḥ || 79 ||
Ah.4.10.080a nā-bhojanena kāyāgnir dīpyate nāti-bhojanāt |
Ah.4.10.080c yathā nir-indhano vahnir alpo vātīndhanāvṛtaḥ || 80 || 1405
Ah.4.10.081a yadā kṣīṇe kaphe pittaṃ sva-sthāne pavanānugam |
Ah.4.10.081c pravṛddhaṃ vardhayaty agniṃ tadāsau sānilo 'nalaḥ || 81 ||
Ah.4.10.082a paktvānnam āśu dhātūṃś ca sarvān ojaś ca saṅkṣipan |
Ah.4.10.082c mārayet syāt sa nā svastho bhukte jīrṇe tu tāmyati || 82 || 1406
Ah.4.10.083a tṛṭ-kāsa-dāha-mūrchādyā vyādhayo 'ty-agni-sambhavāḥ |
Ah.4.10.083c tam aty-agniṃ guru-snigdha-manda-sāndra-hima-sthiraiḥ || 83 ||
Ah.4.10.084a anna-pānair nayec chāntiṃ dīptam agnim ivāmbubhiḥ |
Ah.4.10.084c muhur muhur a-jīrṇe 'pi bhojyāny asyopahārayet || 84 || 1407
Ah.4.10.085a nir-indhano 'ntaraṃ labdhvā yathainaṃ na vipādayet |
Ah.4.10.085c kṛśarāṃ pāyasaṃ snigdhaṃ paiṣṭikaṃ guḍa-vaikṛtam || 85 || 1408
Ah.4.10.086a aśnīyād audakānūpa-piśitāni bhṛtāni ca |
Ah.4.10.086c matsyān viśeṣataḥ ślakṣṇān sthira-toya-carāś ca ye || 86 ||
Ah.4.10.087a āvikaṃ su-bhṛtaṃ māṃsam adyād aty-agni-vāraṇam |
Ah.4.10.087c payaḥ saha-madhūcchiṣṭaṃ ghṛtaṃ vā tṛṣitaḥ pibet || 87 ||
Ah.4.10.088a godhūma-cūrṇaṃ payasā bahu-sarpiḥ-pariplutam |
Ah.4.10.088c ānūpa-rasa-yuktān vā snehāṃs taila-vivarjitān || 88 ||
  1. Ah.4.10.080v/ 10-80dv alpo vātīndhanānvitaḥ
  2. Ah.4.10.082v/ 10-82cv mārayet taṃ sa nā svastho
  3. Ah.4.10.084v/ 10-84dv bhojyāny asyopakalpayet
  4. Ah.4.10.085v/ 10-85bv tathainaṃ na vipādayet