415
Ah.4.10.019a jvara-śvayathu-pāṇḍu-tva-gulma-pānātyayārśasām |
Ah.4.10.019c praseka-pīnasa-śvāsa-kāsānāṃ ca nivṛttaye || 19 ||
Ah.4.10.020a abhayāṃ nāgara-sthāne dadyāt tatraiva viḍ-grahe |
Ah.4.10.020c chardy-ādiṣu ca paitteṣu catur-guṇa-sitānvitāḥ || 20 || 1390
Ah.4.10.021a pakvena vaṭakāḥ kāryā guḍena sitayāpi vā |
Ah.4.10.021c paraṃ hi vahni-samparkāl laghimānaṃ bhajanti te || 21 ||
Ah.4.10.022a athainaṃ paripakvāmaṃ māruta-grahaṇī-gadam |
Ah.4.10.022c dīpanīya-yutaṃ sarpiḥ pāyayed alpa-śo bhiṣak || 22 || 1391
Ah.4.10.023a kiñ-cit-sandhukṣite tv agnau sakta-viṇ-mūtra-mārutam |
Ah.4.10.023c dvy-ahaṃ try-ahaṃ vā saṃsnehya svinnābhyaktaṃ nirūhayet || 23 ||
Ah.4.10.024a tata eraṇḍa-tailena sarpiṣā tailvakena vā |
Ah.4.10.024c sa-kṣāreṇānile śānte srasta-doṣaṃ virecayet || 24 ||
Ah.4.10.025a śuddha-rūkṣāśayaṃ baddha-varcaskaṃ cānuvāsayet |
Ah.4.10.025c dīpanīyāmla-vāta-ghna-siddha-tailena taṃ tataḥ || 25 ||
Ah.4.10.026a nirūḍhaṃ ca viriktaṃ ca samyak cāpy anuvāsitam |
Ah.4.10.026c laghv-anna-pratisaṃyuktaṃ sarpir abhyāsayet punaḥ || 26 || 1392
Ah.4.10.027a pañca-mūlābhayā-vyoṣa-pippalī-mūla-saindhavaiḥ |
Ah.4.10.027c rāsnā-kṣāra-dvayājājī-viḍaṅga-śaṭhibhir ghṛtam || 27 ||
Ah.4.10.028a śuktena mātuluṅgasya sva-rasenārdrakasya ca |
Ah.4.10.028c śuṣka-mūlaka-kolāmla-cukrikā-dāḍimasya ca || 28 ||
  1. Ah.4.10.020v/ 10-20bv dadyād atraiva viḍ-grahe
  2. Ah.4.10.022v/ 10-22av athainaṃ paripakvāma- 10-22bv -māruta-grahaṇī-gadam
  3. Ah.4.10.026v/ 10-26bv samyag vāpy anuvāsitam