423
Ah.4.11.005a sauvarcalāḍhyāṃ madirāṃ piben mūtra-rujāpahām |
Ah.4.11.005c paitte yuñjīta śiśiraṃ seka-lepāvagāhanam || 5 ||
Ah.4.11.006a pibed varīṃ gokṣurakaṃ vidārīṃ sa-kaserukām |
Ah.4.11.006c tṛṇākhyaṃ pañca-mūlaṃ ca pākyaṃ sa-madhu-śarkaram || 6 ||
Ah.4.11.007a vṛṣakaṃ trapusairvāru-laṭvā-bījāni kuṅkumam |
Ah.4.11.007c drākṣāmbhobhiḥ piban sarvān mūtrāghātān apohati || 7 ||
Ah.4.11.008a ervāru-bīja-yaṣṭy-āhva-dārvīr vā taṇḍulāmbunā |
Ah.4.11.008c toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena vā || 8 ||
Ah.4.11.009a kapha-je vamanaṃ svedaṃ tīkṣṇoṣṇa-kaṭu-bhojanam |
Ah.4.11.009c yavānāṃ vikṛtīḥ kṣāraṃ kālaśeyaṃ ca śīlayet || 9 ||
Ah.4.11.010a piben madyena sūkṣmailāṃ dhātrī-phala-rasena vā |
Ah.4.11.010c sārasāsthi-śvadaṃṣṭrailā-vyoṣaṃ vā madhu-mūtra-vat || 10 ||
Ah.4.11.011a sva-rasaṃ kaṇṭakāryā vā pāyayen mākṣikānvitam |
Ah.4.11.011c śitivāraka-bījaṃ vā takreṇa ślakṣṇa-cūrṇitam || 11 ||
Ah.4.11.012a dhava-saptāhva-kuṭaja-guḍūcī-caturaṅgulam |
Ah.4.11.012c kembukailā-karañjaṃ ca pākyaṃ sa-madhu sādhitām || 12 || 1409
Ah.4.11.013a tair vā peyāṃ pravālaṃ vā cūrṇitaṃ taṇḍulāmbunā |
Ah.4.11.013c sa-tailaṃ pāṭalā-kṣāraṃ sapta-kṛtvo 'tha-vā srutam || 13 ||
Ah.4.11.014a pāṭalī-yāva-śūkābhyāṃ pāribhadrāt tilād api |
Ah.4.11.014c kṣārodakena madirāṃ tvag-eloṣaṇa-saṃyutām || 14 ||
  1. Ah.4.11.012v/ 11-12cv kaṭukailā-karañjaṃ ca