pañcamaḥ sargaḥ |5|

sa* tathā viṣayair* vilobhyamānaḥ |
(parama+arhair* Cpara+mohair* )api śākya+rāja+sūnuḥ |
na jagāma (dhṛtiṃ* Cratiṃ* )na śarma lebhe |
hṛdaye siṃha* iva*ati+digdha+viddhaḥ ||5.1|
atha mantri+sutaiḥ kṣamaiḥ kadā+cit |
sakhibhiś* citra+kathaiḥ kṛta+anuyātraḥ |
vana+bhūmi+didṛkṣayā śama+īpsur* |
nara+deva+anumato* (bahiḥ Cvahiḥ )pratasthe ||5.2|
nava+rukma+khalīna+kiṅkiṇīkaṃ* |
pracalac+cāmara+cāru+hema+bhāṇḍam |
abhiruhya sa* (kanthakaṃ* Ckaṇṭhakaṃ* )sad+aśvaṃ* |
prayayau ketum iva druma+ab+ja+ketuḥ ||5.3|
sa* (vikṛṣṭatarāṃ* Cnikṛṣṭatarāṃ* )vana+anta+bhūmiṃ* |
vana+lobhāc* ca yayau mahī+(guṇāc* ca Cguṇa+icchuḥ )|
salilo+urmi+vikāra+sīra+mārgāṃ* |
vasu+dhāṃ* ca*eva dadarśa kṛṣyamāṇām ||5.4|
hala+bhinna+vikīrṇa+śaṣpa+darbhāṃ* |
hata+sūkṣma+krimi+(kīṭa+Ckāṇḍa+)jantu+kīrṇām |
samavekṣya rasāṃ* tathā+vidhāṃ* tāṃ* |
sva+janasya*iva (vadhe Cbadhe )bhṛśaṃ* śuśoca ||5.5|
kṛṣataḥ puruṣāṃś* ca vīkṣamāṇaḥ |
pavana+arka+aṃśu+rajo+vibhinna+varṇān |
vahana+klama+viklavāṃś* ca dhuryān |
parama+āryaḥ paramāṃ* kṛpāṃ* cakāra ||5.6|
avatīrya tatas* turaṃ+ga+pṛṣṭhāc* |
*chanakair* gāṃ* (vyacarac* *chucā Cvyacarat śucā )parītaḥ |
jagato* janana+vyayaṃ* vicinvan |
kṛpaṇaṃ* khalv* idam ity* uvāca (ca*ārtaḥ Cca*ārttaḥ )||5.7|
manasā ca viviktatām abhīpsuḥ |
su+hṛdas* tān anuyāyino* nivārya |
(abhitaś* cala+Cabhitārala+)cāru+parṇavatyā* |
vi+jane mūlam upeyivān sa* jambvāḥ ||5.8|
niṣasāda (sa* yatra śaucavatyāṃ* Cca patra+khoravatyāṃ* )|
bhuvi (vaiḍūrya+Cvaidūrya+)nikāśa+śādvalāyām |
jagataḥ prabhava+vyayau (vicinvan Cvicintya )|
manasaś* ca sthiti+mārgam ālalambe ||5.9|
samavāpta+manaḥ+sthitiś* ca sadyo* |
viṣaya+icchā+ādibhir* ādhibhiś* ca muktaḥ |
sa+vitarka+vicāram āpa śāntaṃ* |
prathamaṃ* dhyānam an+(āsrava+Cāśrava+)prakāram ||5.10|
adhigamya tato* viveka+jaṃ* tu |
parama+prīti+sukhaṃ* ((Cmanaḥ+C))samādhim |
idam eva tataḥ paraṃ* pradadhyau |
manasā loka+gatiṃ* (niśāmya Cniśamya )samyak ||5.11|
kṛpaṇaṃ* (bata Cvata )yaj* janaḥ svayaṃ* sann* |
a+(vaśo* Craso* )vyādhi+jarā+vināśa+(dharmā Cdharmaḥ )|
jarayā*ārditam āturaṃ* mṛtaṃ* vā |
param a+jño* vijugupsate mada+andhaḥ ||5.12|
iha ced* aham ī+dṛśaḥ svayaṃ san* |
vijugupseya paraṃ* tathā+sva+bhāvam |
na bhavet sa+dṛśaṃ* hi tat kṣamaṃ* vā |
paramaṃ* dharmam imaṃ* vijānato* me ||5.13|
iti tasya vipaśyato* yathāvaj* |
jagato* vyādhi+jarā+vipatti+doṣān |
bala+yauvana+jīvita+(pravṛtto* Cpravṛttau )|
vijagāma*ātma+gato* madaḥ kṣaṇena ||5.14|
na jaharṣa na ca*api ca*anutepe |
vicikitsāṃ* na yayau na tandri+nidre |
na ca kāma+guṇeṣu saṃrarañje |
na (vididveṣa Cca didveṣa )paraṃ* na ca*avamene ||5.15|
iti buddhir* iyaṃ* ca nīrajaskā |
vavṛdhe tasya mahā+ātmano* viśuddhā |
puruṣair* a+parair* a+dṛśyamānaḥ |
puruṣaś* ca*upasasarpa bhikṣu+(veṣaḥ Cveśaḥ )||5.16|
nara+deva+sutas* tam abhyapṛcchad* |
vada ko* *asi*iti śaśaṃsa so* *atha tasmai |
(nara+puṃ+Csa* ca puṃ+)gava janma+mṛtyu+bhītaḥ |
śramaṇaḥ pravrajito* *asmi mokṣa+hetoḥ ||5.17|
jagati kṣaya+dharmake mumukṣur* |
mṛgaye *ahaṃ* śivam a+kṣayaṃ* padaṃ* tat |
sva+(jane *anya+jane ca tulya+Cjano* *anya+janair* a+tulya+)buddhir* |
viṣayebhyo* vini.vrtta+rāga+doṣaḥ ||5.18|
nivasan kva+cid* eva vṛkṣa+mūle |
vi+jane vā*āyatane girau vane vā |
vicarāmy* a+parigraho* nir+āśaḥ |
parama+arthāya yathā+upapanna+(bhaikṣaḥ Cbhikṣuḥ )||5.19|
iti paśyata* eva rāja+sūnor* |
idam uktvā sa* nabhaḥ samutpapāta |
sa* hi tad+vapur* anya+(buddha+Cbuddhi+)darśī |
smṛtaye tasya sameyivān diva+okāḥ ||5.20|
gaganaṃ* kha+gavad* gate ca tasmin |
nṛ+varaḥ saṃjahṛṣe visismiye ca |
upalabhya tataś* ca dharma+saṃjñām |
abhiniryāṇa+vidhau matiṃ* cakāra ||5.21|
tata* indra+samo* (jita+indriya+aśvaḥ Cjita+indriyaś* ca)|
pravivikṣuḥ (puram aśvam Cparama+aśvam )āruroha |
(parivāra+janaṃ* Cparivartya janaṃ* )tv* avekṣamāṇas* |
tata* eva*abhimataṃ* vanaṃ* na bheje ||5.22|
sa* jarā+maraṇa+kṣayaṃ* cikīrṣur* |
vana+vāsāya matiṃ* smṛtau nidhāya |
praviveśa punaḥ puraṃ* na kāmād* |
vana+bhūmer* iva maṇḍalaṃ* dvi+pa+indraḥ ||5.23|
sukhitā (bata Cvata )nirvṛtā ca sā strī |
patir* ī+(dṛkṣa* iha*āyata+akṣa Cdṛk tvam iva*āyata+akṣa )yasyāḥ |
iti taṃ* samudīkṣya rāja+kanyā |
praviśantaṃ* pathi sa+añjalir* jagāda ||5.24|
atha ghoṣam imaṃ* mahā+abhra+ghoṣaḥ |
pariśuśrāva śamaṃ* paraṃ* ca lebhe |
(śrutavān sa* Cśrutavāṃś* ca )hi nirvṛtā*iti śabdaṃ* |
parinirvāṇa+vidhau matiṃ* cakāra ||5.25|
atha kāñcana+śaila+śṛṅga+varṣmā |
gaja+megha+ṛṣabha+bāhu+nisvana+akṣaḥ |
kṣayam a+kṣaya+dharma+jāta+rāgaḥ |
śaśi+siṃha+ānana+vikramaḥ prapede ||5.26|
mṛga+rāja+gatis* tato* *abhyagacchan* |
nṛ+patiṃ* mantri+gaṇair* upāsyamānam |
samitau marutām iva jvalantaṃ* |
maghavantaṃ* tri+dive sanat+kumāraḥ ||5.27|
praṇipatya ca sa+añjalir* babhāṣe |
diśa mahyaṃ* nara+deva sādhv* anujñām |
parivivrajiṣāmi mokṣa+hetor* |
niyato* hy* asya janasya viprayogaḥ ||5.28|
iti tasya vaco* niśamya rājā |
kariṇā*iva*abhihato* drumaś* cacāla |
kamala+pratime *añjalau gṛhītvā |
vacanaṃ* ca*idam uvāca (bāṣpa+Cvāṣpa+)kaṇṭhaḥ ||5.29|
pratisaṃhara tāta buddhim etāṃ* |
na hi kālas* tava dharma+saṃśrayasya |
vayasi prathame matau calāyāṃ* |
bahu+doṣāṃ* hi vadanti dharma+caryām ||5.30|
viṣayeṣu kutūhala+indriyasya |
vrata+khedeṣv* a+sam+artha+niścayasya |
taruṇasya manaś* calaty* araṇyād* |
an+abhijñasya viśeṣato* (viveke C*a+vivekam )||5.31|
mama tu priya+dharma dharma+kālas* |
tvayi lakṣmīm avasṛjya (lakṣma+Clakṣya+)bhūte |
sthira+vikrama vikrameṇa dharmas* |
tava hitvā tu guruṃ* bhaved* a+dharmaḥ ||5.32|
tad* imaṃ* vyavasāyam utsṛja |
tvaṃ* bhava tāvan* nirato* gṛha+stha+dharme |
puruṣasya vayaḥ+sukhāni bhuktvā |
ramaṇīyo* hi tapo+vana+praveśaḥ ||5.33|
iti vākyam idaṃ* niśamya rājñaḥ |
kalaviṅka+svara* uttaraṃ* babhāṣe |
yadi me pratibhūś* caturṣu rājan |
bhavasi tvaṃ* na tapo+vanaṃ* śrayiṣye ||5.34|
na bhaven* maraṇāya jīvitaṃ me |
viharet svāsthyam idam ca me na rogaḥ |
na ca yauvanam ākṣipej* jarā me |
na ca saṃpattim (imāṃ* hared* Capāhared* )vipattiḥ ||5.35|
iti dur+labham artham ūcivāṃsaṃ* |
tanay.am* vākyam uvāca śākya+rājaḥ |
tyaja buddhim (imām ati+Cimāṃ* gati+)pravṛttām |
avahāsyo* *ati+mano+(ratho* *a+Cratha+)kramaś* ca ||5.36|
atha meru+gurur* guruṃ* babhāṣe |
yadi na*asti krama* eṣa* (na*asmi Cna*asti )vāryaḥ |
śaraṇāj* jvalanena dahyamānān* |
na hi (niścikramiṣuḥ Cniścikramiṣuṃ* )kṣamaṃ* grahītum ||5.37|
jagataś* ca (yadā Cyathā )dhruvo* viyogo* |
(nanu Cna tu )dharmāya varaṃ* (svayaṃ+viyogaḥ Ctv* ayaṃ* viyogaḥ )|
a+vaśaṃ* nanu viprayojayen* mām |
a+kṛta+sva+artham a+tṛptam eva mṛtyuḥ ||5.38|
iti bhūmi+patir* niśamya tasya |
vyavasāyaṃ* tanayasya nirmumukṣoḥ |
abhidhāya na yāsyati*iti bhūyo* |
vidadhe rakṣaṇam uttamāṃś* ca kāmān ||5.39|
sacivais* tu nidarśito* yathāvad* |
bahu+mānāt praṇayāc* ca śāstra+pūrvam |
guruṇā ca nivārito* *aśru+pātaiḥ |
praviveśa*avasathaṃ* tataḥ sa* śocan ||5.40|
cala+kuṇdala+cumbita+ānanābhir* |
ghana+niśvāsa+vikampita+stanībhiḥ |
vanitābhir* a+dhīra+locanābhir* |
mṛga+śāvābhir* iva*abhyudīkṣyamāṇaḥ ||5.41|
sa* hi kāñcana+parvata+avadāto* |
hṛdaya+unmāda+karo* vara+aṅganānām |
śravana+aṅga+vilocana+ātma+bhāvān |
vacana+sparśa+vapur+guṇair* jahāra ||5.42|
vigate divase tato* vimānaṃ* |
vapuṣā sūrya* iva pradīpyamānaḥ |
timiraṃ* vijighāṃsur* ātma+bhāsā |
ravir* udyann* iva merum āruroha ||5.43|
kanaka+ujjvala+dīpta+dīpa+vṛkṣaṃ* |
vara+kāla+aguru+dhūpa+pūrṇa+garbham |
adhiruhya sa* vajra+bhakti+citraṃ* |
pravaraṃ* kāñcanam āsanaṃ* siṣeve ||5.44|
tata* uttamam (uttama+aṅganās* taṃ* Cuttamāś* ca nāryo* )|
niśi tūryair* upatasthur* indra+kalpam |
himavac+chirasi*iva candra+gaure |
draviṇa+indra+ātma+jam apsaro+gaṇa+oghāḥ ||5.45|
paramair* api divya+tūrya+kalpaiḥ |
sa* tu tair* na*eva ratiṃ* yayau na harṣam |
parama+artha+sukhāya tasya sādhor* |
abhiniścikramiṣā yato* na reme ||5.46|
atha tatra surais* tapo+variṣṭhair* |
a+kaniṣṭhair* vyavasāyam asya buddhvā |
yugapat pramadā+janasya nidrā |
vihitā*āsīd* vikṛtāś* ca gātra+ceṣṭāḥ ||5.47|
abhavac* *chayitā hi tatra kā+cid* |
viniveśya pracale kare kapolam |
dayitām api rukma+pattra+citrāṃ* |
kupitā*iva*aṅka+gatāṃ* vihāya vīṇām ||5.48|
vibabhau kara+lagna+veṇur* anyā |
stana+visrasta+sita+aṃśukā śayānā |
ṛju+ṣaṭ+pada+paṅkti+juṣṭa+padmā |
jala+phena+prahasat+taṭā nadī*iva ||5.49|
nava+puṣkara+garbha+komalābhyāṃ* |
tapanīya+ujjvala+saṃgata+aṅga+dābhyām |
svapiti sma (tathā*a+parā Ctathā purā )bhujābhyāṃ* |
parirabhya priyavan* mṛd+aṅgam eva ||5.50|
nava+hāṭaka+bhūṣaṇās* tathā*anyā* |
vasanaṃ* pītam an+uttamaṃ* vasānāḥ |
a+vaśā (ghana+nidrayā Cvata nidrayā )nipetur* |
gaja+bhagnā* iva karṇikāra+śākhāḥ ||5.51|
avalambya gava+akṣa+pārśvam anyā |
śayitā cāpa+vibhugna+gātra+yaṣṭiḥ |
virarāja vilambi+cāru+hārā |
racitā toraṇa+śāla+bhañjikā*iva ||5.52|
maṇi+kuṇḍala+daṣṭa+pattra+lekhaṃ* |
mukha+padmaṃ* vinataṃ* tathā*a+parasyāḥ |
śata+pattram iva*ardha+(vakra+Ccakra+)nāḍaṃ* |
sthita+kāraṇḍava+ghaṭṭitaṃ* cakāśe ||5.53|
a+parāḥ śayitā* yathā+upaviṣṭāḥ |
stana+bhārair* avanamyamāna+gātrāḥ |
upaguhya paras+paraṃ* virejur* |
bhuja+pāśais* tapanīya+pārihāryaiḥ ||5.54|
mahatīṃ* parivādinīṃ* ca kā+cid* |
vanitā*āliṅgya sakhīm iva prasuptā |
vijughūrṇa calat+su+varṇa+(sūtrā Csūtrāṃ* )|
vadanena*ākula+(yoktrakeṇa Ckarṇika+ujjvalena )||5.55|
paṇavaṃ* yuvatir* bhuja+aṃsa+deśād* |
avavisraṃsita+cāru+pāśam anyā |
sa+vilāsa+rata+anta+tāntam ūrvor* |
vivare kāntam iva*abhinīya śiśye ||5.56|
a+parā* babhur* nimīlita+akṣyo* |
vipula+akṣyo* *api śubha+bhruvo* *api satyaḥ |
pratisaṃkucita+aravinda+kośāḥ |
savitary* astam ite yathā nalinyaḥ ||5.57|
śithila+ākula+mūrdha+jā tathā*anyā |
jaghana+srasta+vibhūṣaṇa+aṃśuka+antā |
aśayiṣṭa vikīrṇa+kaṇṭha+sūtrā |
gaja+bhagnā (pratiyātana+aṅganā*iva Cpratipātita+aṅganā*iva )||5.58|
a+parās* tv* a+vaśā* hriyā viyuktā* |
dhṛtimatyo* *api vapur+guṇair* upetāḥ |
viniśaśvasur* (ulbaṇaṃ* Culvaṇaṃ* )śayānā* |
(vikṛtāḥ kṣipta+Cvikṛta+ākṣipta+)bhujā* jajṛmbhire ca ||5.59|
vyapaviddha+vibhūṣaṇa+srajo* *anyā* |
(visṛta+āgranthana+Cvisṛta+a+granthana+)vāsaso* vi+saṃjñāḥ |
a+nimīlita+śukla+niś+cala+akṣyo* |
na virejuḥ śayitā* gata+asu+kalpāḥ ||5.60|
vivṛta+āsya+puṭā vivṛddha+(gātrī Cgātrā )|
prapatad+vaktra+jalā prakāśa+guhyā |
a+parā mada+ghūrṇitā*iva śiśye |
na (babhāse Cbabhāṣe )vikṛtaṃ* vapuḥ pupoṣa ||5.61|
iti sattva+(kula+anvaya+anu+rūpaṃ* Ckula+anu+rūpa+rūpaṃ* )|
vi+vidhaṃ* sa* pramadā+janaḥ śayānaḥ |
sarasaḥ sa+dṛśaṃ* babhāra rūpaṃ* |
pavana+āvarjita+(rugna+Crugṇa+)puṣkarasya ||5.62|
samavekṣya (tathā tathā Ctataś* ca tāḥ )śayānā* |
vikṛtās* tā* yuvatīr* a+dhīra+ceṣṭāḥ |
guṇavad+vapuṣo* *api valgu+(bhāṣā* Cbhāso* )|
nṛ+pa+sūnuḥ sa* vigarhayāṃ* babhūva ||5.63|
a+śucir* vikṛtaś* ca jīva+loke |
vanitānām ayam ī+dṛśaḥ sva+bhāvaḥ |
vasana+ābharaṇais* tu vañcyamānaḥ |
puruṣaḥ strī+viṣayeṣu rāgam eti ||5.64|
vimṛśed* yadi yoṣitāṃ* manuṣyaḥ |
prakṛtiṃ* svapna+vikāram ī+dṛśaṃ* ca |
dhruvam atra na vardhayet pramādaṃ* |
guṇa+saṃkalpa+hatas* tu rāgam eti ||5.65|
iti tasya tad+antaraṃ* viditvā |
niśi niścikramiṣā samudbabhūva |
avagamya manas* tato* *asya devair* |
bhavana+dvāram apāvṛtaṃ* babhūva ||5.66|
atha so* *avatatāra harmya+pṛṣṭhād* |
yuvatīs* tāḥ śayitā* vigarhamāṇaḥ |
avatīrya tataś* ca nir+viśaṅko* |
gṛha+kakṣyāṃ* (prathamāṃ* Cprathamaṃ* )vinirjagāma ||5.67|
tura+ga+avacaraṃ* sa* bodhayitvā |
javinaṃ* chandakam ittham ity* uvāca |
hayam ānaya kanthakaṃ* tvarāvān |
a+mṛtaṃ+ prāptum ito* *adya ma yiyāsā ||5.68|
hṛdi yā mama tuṣṭir* adya jātā |
vyavasāyaś* ca yathā (matau Cdhṛtau )niviṣṭaḥ |
vi+jane *api ca nāthavān iva*asmi |
dhruvam artho* *abhi+mukhaḥ (sameta* Csa* me ya* )iṣṭaḥ ||5.69|
hriyam eva ca saṃnatiṃ* ca hitvā |
śayitā* mat+pra+mukhe yathā yuvatyaḥ |
vivṛte ca yathā svayaṃ* kapāṭe |
niyataṃ* yātum (ato* mama*adya Can+āmayāya )kālaḥ ||5.70|
pratigṛhya tataḥ sa* bhartur* ājñāṃ* |
vidita+artho* *api nara+indra+śāsanasya |
manasi*iva pareṇa codyamānas* |
tura+gasya*ānayane matiṃ* cakāra ||5.71|
atha hema+khalīna+pūrṇa+vaktraṃ* |
laghu+śayya+āstaraṇa+upagūḍha+pṛṣṭham |
bala+sattva+(java+anvaya+upapannaṃ* Cjava+tvarā+upapannaṃ* )|
sa* vara+aśvaṃ* tam upānināya bhartre ||5.72|
pratata+trika+puccha+mūla+pārṣṇiṃ* |
(nibhṛta+hrasva+Cnibhṛtaṃ* hrasva+)tanū+ja+(puccha+Cpṛṣṭha+)karṇam |
vinata+unnata+pṛṣṭha+kukṣi+pārśvaṃ* |
vipula+protha+lalāṭa+kaṭhy+uraskam ||5.73|
upaguhya sa* taṃ* viśāla+vakṣāḥ |
kamala+ābhena ca sāntvayan kareṇa |
madhura+a+kṣarayā girā śaśāsa |
dhvajinī+madhyam iva praveṣṭu+kāmaḥ ||5.74|
bahuśaḥ (kila śatravo* Ckali+śatravo* )nirastāḥ |
samare tvām adhiruhya pārthivena |
aham apy* a+mṛtaṃ* (padaṃ* Cparaṃ* )yathāvat |
tura+ga+śreṣṭha labheya tat kuruṣva ||5.75|
su+labhāḥ khalu saṃ+yuge sahāyā* |
viṣaya+avāpta+sukhe dhana+arjane vā |
puruṣasya tu dur+labhāḥ sahāyāḥ |
patitasya*āpadi dharma+saṃśraye vā ||5.76|
iha ca*eva bhavanti ye sahāyāḥ |
kaluṣe (karmaṇi Cdharmaṇi )dharma+saṃśraye vā |
avagacchati me yathā*antar+ātmā |
niyataṃ* te *api janās* tad+aṃśa+bhājaḥ ||5.77|
tad* idaṃ* parigamya dharma+yuktaṃ* |
mama niryāṇam (ito* Cato* )jagad+dhitāya |
tura+ga+uttama vega+vikramābhyāṃ* |
prayatasva*ātma+hite jagad+dhite ca ||5.78|
iti su+hṛdam iva*anuśiṣya kṛtye |
tura+ga+varaṃ* nṛ+varo* vanaṃ* yiyāsuḥ |
sitam asita+gati+dyutir* vapuṣmān |
ravir* iva śāradam abhram āruroha ||5.79|
atha sa* pariharan niśītha+caṇḍaṃ* |
parijana+bodha+karaṃ* dhvaniṃ* sad+aśvaḥ |
vigata+hanu+ravaḥ praśānta+heṣaś* |
cakita+vimukta+pada+(kramo* Ckramā )jagāma ||5.80|
kanaka+valaya+bhūṣita+prakoṣṭhaiḥ |
kamala+nibhaiḥ (kamalān iva Ckamalāni ca )pravidhya |
avanata+tanavas* tato* *asya yakṣāś* |
cakita+(gatair* Cgater* )dadhire khurān kara+agraiḥ ||5.81|
guru+parigha+kapāṭa+saṃvṛtā* yā* |
na sukham api dvi+radair* apāvriyante |
vrajati nṛ+pa+sute gata+svanās* tāḥ |
svayam abhavan vivṛtāḥ puraḥ pratolyaḥ ||5.82|
pitaram abhi+mukhaṃ* sutaṃ* ca bālaṃ* |
janam anuraktam an+uttamāṃ* ca lakṣmīm |
kṛta+matir* apahāya nir+vyapekṣaḥ |
pitṛ+nagarāt sa* tato* vinirjagāma ||5.83|
atha sa* (vi+mala+Cvikaca+)paṅka+ja+āyata+akṣaḥ |
puram avalokya nanāda siṃha+nādam |
janana+maraṇayor* a+dṛṣṭa+pāro* |
na (puram Cpunar* )ahaṃ* kapila+āhvayaṃ* (praveṣṭā Cpraviṣṭā )||5.84|
iti vacanam idaṃ* niśamya tasya |
draviṇa+pateḥ pariṣad+gaṇā* nananduḥ |
pramudita+manasaś* ca deva+saṅghā* |
vyavasita+pāraṇam āśaśaṃsire *asmai ||5.85|
huta+vaha+vapuṣo* diva+okaso* *anye |
vyavasitam asya (su+duṣ+Cca duṣ+)karaṃ* viditvā |
(akṛṣata Cakuruta )tuhine pathi prakāśaṃ* |
ghana+vivara+praṣrtā* iva*indu+pādāḥ ||5.86|
hari+tura+ga+turaṃ+gavat turaṃ+gaḥ |
sa* tu vicaran* manasi*iva codyamānaḥ |
aruṇa+paruṣa+(tāram antarikṣaṃ* Cbhāram antarīkṣaṃ* )|
(sa* ca su+bahūni Csarasa+bahūni )jagāma yojanāni ||5.87|
[[iti (Cśrī+C)buddha+carite mahā+kāvye *abhiniṣkramaṇo* nāma pañcamaḥ sargaḥ |5|]]