3.14: vṛttisamuddeśa

3.14.1 kutsāpraśaṃsātiśayaiḥ samāptārthaṃ tu yujyate
padaṃ svārthādayaḥ sarve yasmāt kutsādihetavaḥ
3.14.2 devadattādikutsāyāṃ vartate kutsitaśrutiḥ
kutsitasthā tu yā kutsā tadarthaḥ ko vidhīyate
3.14.3 prakṛṣṭa iti śuklādi- prakarṣasyābhidhāyakaḥ
prakṛṣṭasya prakarṣe tu tarabādir vidhīyate
3.14.4 kutsitatvena kutsyo vā na samyag vāpi kutsitaḥ
svaśabdābhihite kena viśiṣṭo+arthaḥ pratīyate
3.14.5 na ca sāṃpratikī kutsā bhedābhāvāt pratīyate
pūjyate kutsitatvena praśastatvena kutsyate
3.14.6 viśeṣaṇaviśeṣyatvaṃ padayor upajāyate
na prātipadikārthaś ca tatraiva vyatiricyate
3.14.7 viśeṣyaṃ syād anirjñātaṃ nirjñāto+artho viśeṣaṇam
parārthatvena śeṣatvaṃ sarveṣām upakāriṇām
3.14.8 vibhaktibhedo niyamād guṇaguṇyabhidhāyinoḥ
sāmānādhikaraṇyasya prasiddhir dravyaśabdayoḥ
3.14.9 dravye+anirjñātajātīye kṛṣṇaśabdaḥ prayujyate
anirjñātaguṇe caivaṃ tilaśabdaḥ pravartate
3.14.10 sāmānyānām asaṃbandhāt tau viśeṣe vyavasthitau
rūpābhedād viśeṣaṃ tam abhivyaṅktuṃ na śaknutaḥ
3.14.11 tāv eva saṃnipatitau bhedena pratipādane
avacchedam ivādhāya saṃśayaṃ vyapakarṣataḥ
3.14.12 dravyātmā guṇasaṃsarga- bhedād āśrīyate pṛthak
jātisaṃbandhabhedāc ca dvitīya iva gṛhyate
3.14.13 nimittair abhisaṃbandhād yā nimittasarūpatā
tayaikasyāpi nānātvaṃ rūpabhedāt prakalpate
3.14.14 dravyāvasthā tṛtīyā tu yasyāṃ saṃsṛjyate dvayam
tayor avasthayor bhedād āśrayatve niyujyate
3.14.15 buddhyaikaṃ bhidyate bhinnam ekatvaṃ copagacchati
buddhyāvasthā vibhajyante sā hy arthasya vidhāyikā
3.14.16 vyapadeśivad ekasmin buddhyā nānātvakalpanā
tayā kalpitabhedaḥ sann arthātmā vyapadiśyate
3.14.17 kriyābhedena dṛṣṭānām aśmādīnāṃ punaḥ punaḥ
kiṃ cid darśanam anyena darśanenāpadiśyate
3.14.18 prayogabhedād dhātūnāṃ prakalpya bahurūpatām
bhedābhedāv upādāya kva cid ekāctvam ucyate
3.14.19 anvayavyatirekābhyām arthavān parikalpitaḥ
eko dhātvarthavigamād varṇatvenopacaryate
3.14.20 dravyātmānas trayas tasmād buddhau nānā vyavasthitāḥ
āśrayāśrayidharmeṇety ayaṃ pūrvebhya āgamaḥ
3.14.21 sāmānādhikaraṇyaṃ ca śabdayoḥ kaiś cid iṣyate
viśeṣaṇaviśeṣyatvaṃ saṃjñāsaṃjñitvam eva ca
3.14.22 keṣāṃ cij jātiguṇayor ekārthasamavetayoḥ
vṛttiḥ kṛṣṇatileṣv iṣṭā śabde dravyābhidhāyini
3.14.23 saṃs tu rūparasādinām āśrayo nābhidhīyate
dravyābhidhānena vinā tatas te dvandvabhāvinaḥ
3.14.24 dravyābhidhāyī kṛṣṇādir ākāṅkṣāvān pravartate
nimittānuvidhāyitvāt tat tilādau na vidyate
3.14.25 evaṃ jātimati dravye pratyāsanne kriyāṃ prati
guṇadharma guṇāviṣṭaṃ dravyaṃ bhedāya kalpate
3.14.26 guṇamātrābhidhāyitvaṃ ke cid icchanti vṛttiṣu
ajāśvādiṣu saṃbandhād rūḍhīnām iva rūḍhibhiḥ
3.14.27 tile pūrvam upātte vā tatraiva matub iṣyate
sa ca dharmaḥ samāseṣu guṇas tasmād viśeṣaṇam
3.14.28* [paṭvīmṛdvyoḥ samāse tu yady apy ekārthavṛttitā
bhinnam atrādhikaraṇaṃ prāg vṛttes tac ca gṛhyate
3.14.29 anusyūteva bhedābhyām ekā prakhyopajāyate
yadā sahavivakṣāṃ tām āhur dvandvaikaśeṣayoḥ
3.14.30 itaretarayogas tu bhinnasaṅghābhidhāyinām
pratyekaṃ ca samūho+asau samūhiṣu samāpyate
3.14.31 vyāpārasamudāyasya yathādhiśrayaṇādiṣu
pratyekaṃ jātivad vṛttis tathā dvandvapadeṣv api
3.14.32 śauṇḍārdharcapuroḍāśa- cchattriṇo+atra nidarśanam
te viṣṇumitrā iti ca bhinneṣu sahacāriṣu
3.14.33 arthāntarābhidhāyitvaṃ tathārthāntaravartinām
yābhyāṃ caikam anekārthaṃ tābhyām evāparaṃ padam
3.14.34 samudāyāntaratvāc ca tādṛśo+artho na laukikaḥ
anvayavyatirekābhyāṃ śāstrārtho+api na dṛśyate
3.14.35 duḥkhā durupapādā ca tasmād bhāṣye+apy udāhṛtā
yugapadvācitā sā tu vyavahārārtham āśritā
3.14.36 samudāyam upakramya padaṃ tasyāṃ prayujyate
vibhāgena samākhyāne tatas tad dvyartham ucyate
3.14.37 vākye+api niyatā dharmāḥ ke cid vṛttau dvayos tathā
te tv abhedena sāmarthya- mātra evopavarṇitāḥ
3.14.38 vṛttau viśeṣavṛttitvād bhede sāmānyavācitā
upamānasamāsādau śyāmādīnām udāhṛtā
3.14.39 vṛttir anyapadārthe yā tasyā vākyeṣv asaṃbhavaḥ
cārthe dvandvapadānāṃ ca bhede vṛttir na vidyate
3.14.40 bhede sati nirādīnāṃ krāntādyartheṣv asaṃbhavaḥ
prāg vṛtter jātivācitvaṃ na ca gaurakharādiṣu
3.14.41 krīḍāyā, jīvikāyāś ca vākyenāvacanāt tathā
na nityagrahaṇaṃ yuktaṃ kauṭilye yaṅvidhau yathā
3.14.42 nirdhāraṇādiviṣaye vyapekṣaiva yataḥ sthitā
samāsapratiṣedhānāṃ tato nāsti prayojanam
3.14.43 vidhibhiḥ pratiṣedhaiś ca bhedābhedanidarśanam
kṛtaṃ dvandvaikavadbhāve saṅghavṛttyupadeśavat
3.14.44 sāmarthyam aviśeṣoktam api lokavyavasthayā
vṛttyavṛttyoḥ prayogajñair vibhaktaṃ pratipattṛbhiḥ
3.14.45 arthasya vinivṛttatvāl lugādi na virudhyate
ekārthībhāva evātaḥ samāsākhyā vidhīyate
3.14.46 vyavasthitavibhāṣā ca sāmānye kaiś cid iṣyate
tathā vākyaṃ vyapekṣāyāṃ samāso+anyatra śiṣyate
3.14.47 tulyaśrutitvāt tattve+api rājādīnām upāśrite
vṛttau viśeṣaṇākāṅkṣā- gamakatvān nivartate
3.14.48 saṃbandhiśabdaḥ sāpekṣo nityaṃ sarvaḥ prayujyate
svārthavat sā vyapekṣāsya vṛttāv api na hīyate
3.14.49 samudāyena saṃbandho yesāṃ gurukulādinā
saṃspṛśyāvayavāṃs te+api yujyante tadvatā saha
3.14.50 abudhān praty upāyāś ca vicitrāḥ pratipattaye
śabdāntaratvād atyanta- bhedo vākyasamāsayoḥ
3.14.51 asamāse samāse ca gorathādiṣv adarśanāt
yuktādināṃ na śāstreṇa nivṛttyanugamaḥ kṛtaḥ
3.14.52 śabdāntaratvād yuktādiḥ kva cid vākye prayujyate
praparṇaprapalāśādau gataśabdaś ca vṛttiṣu
3.14.53 viśeṣaṇaviśesyatvaṃ kaiś cid ekas tathāśrayaḥ
upāye tattvadarśitvād iṣyate vṛttivākyayoḥ
3.14.54 padaṃ yathaiva vṛkṣādi viśiṣṭe+arthe vyavasthitam
nīlotpalādy api tathā bhāgābhyāṃ vartate vinā
3.14.55 śrotriyakṣetriyādināṃ na ca vāsiṣṭhagārgyavat
bhedena pratyayo loke tulyarūpāsamanvayāt
3.14.56 saptaparṇādivad bhedo na vṛttau vidyate kva cit
rūḍhyarūḍhivibhāgo+api kriyate pratipattaye
3.14.57 yā sāmānyāśrayā saṃjñā viśeṣaviṣayā ca yā
bahulagrahaṇān nāsti pravṛttir ubhayos tayoḥ
3.14.58 susūkṣmajaṭakeśādau samāso+avayave yadi
syāt syāt tatrāntaraṅgatvād bādhako+avayavasvaraḥ
3.14.59 samudāyasya vṛttau ca naikadeśo vibhāṣyate
bheda eva vibhāṣāyā niyato viṣayo yataḥ
3.14.60 yataś cāviṣayaḥ so+asyās tasmān nāsty akṛtārthatā
abhedaprakrame+atyantaṃ bhedānām apasāraṇāt
3.14.61 mahākaṣṭaśritety evaṃ na syād bhedaḥ padatraye
vṛttāv avayavasyāttvaṃ yasmān na pratiṣidhyate
3.14.62 mahāraṇyam atīte tu tripadād bhidyate svaraḥ
yasmāt tatrāntaraṅgatvād bādhako+avayavasvaraḥ
3.14.63 satiśiṣṭabaliyastvāt thāthādisvara eva tu
dvipade tena yagapat tritayaṃ na samasyate
3.14.64 yeṣām apūjyamānatvaṃ parārthānugamātmake
viśeṣaṇaviśeṣyatvam api teṣāṃ na kalpate
3.14.65 viśeṣaḥ śrūyamāṇo+api pradhāneṣu guṇeṣu vā
śabdāntaratvād vākye tu vṛttau nityaṃ na vidyate
3.14.66 viśeṣakarmasaṃbandhe nirbhukte+api kṛtādibhiḥ
viśeṣanirapekṣo+anyaḥ kṛtaśabdaḥ pravartate
3.14.67 akarmakatve saty evaṃ ktāntaṃ bhāvābhidhāyi tat
tataḥ kriyāvatā kartrā yogo bhavati karmaṇām
3.14.68 avigrahā gatādisthā yathā grāmādikarmabhiḥ
saṃbadhyate kriyā tadvat kṛtapūrvyādiṣu sthitā
3.14.69 muṇḍisūtrvādayo+asadbhir bhāgair anugatā iva
vibhaktāḥ kalpitātmāno dhātavaḥ kuṭṭicarcivat
3.14.70 putrīyatau na putro+asti viśeṣecchā tu tādṛśī
vinaiva putrānugamād yā putre vyavatiṣṭhate
3.14.71 prāṇair vinā yathā dhārir jīvatau prāṇakarmakaḥ
na cātra dhārir na prāṇā jīvatis tu kriyāntaram
3.14.72 tathā vineṣiputrābhyāṃ putrīyāyāṃ kriyāntaram
anvākhyānāya bhedās tu sadṛśāḥ pratipādakāḥ
3.14.73 ākṣepāc ca prayoge.na viṣayāntaravartinā
sad apīcchākyacaḥ karma vākya eva prayujyate
3.14.74 prasiddhena hṛtaḥ śabdo bhāvagarhābhidhāyinā
abhyāse tulyarūpatvān na yaṅantaḥ prayujyate
3.14.75 śabdā yathā vibhajyante bhāgair iva vikalpitaiḥ
anvākhyeyās tathā śāstram atidūre vyavasthitam
3.14.76 arthasyānugamaṃ kaṃ cid dṛṣṭvaiva parikalpitam
padaṃ vākye pade dhātur dhātau bhāgaś ca muṇḍivat
3.14.77 aviprayogaḥ sādhutve vyutpattir anavasthitā
upāyān pratipattīnāṃ nābhimanyeta satyataḥ
3.14.78 yathaiva ḍitthe davatiḥ pācake pacatis tathā
ḍayatiś ca paciś caiva dvāv apy etāv alaukikau
3.14.79 prakṛtipratyayāv ūhyau padāt tābhyāṃ padaṃ tathā
anubandhasvarādibhyaḥ śiṣṭaiḥ śāstraṃ na tān prati
3.14.80 śāstradṛṣṭis tu śāstrasya prāptimātre+apy aniścite
yujyate pratyavāyena śāstraṃ cakṣur apaśyatām
3.14.81 arthāntarābhidhānāc ca paurvāparyaṃ na bhidyate
rājadantāhitāgnyādi- rājāśvādiṣu sarvathā
3.14.82 vinaiva pratyayair vṛttau ye bhinnārthābhidhāyinaḥ
gargādayo lukā teṣāṃ sādhutvam anugamyate
3.14.83* [so+ayam ity abhisaṃbandhāt pratyayena vinā yadi
bhṛgvādayaḥ prayujyeran nāpatye niyamo bhavet
3.14.84 so+ayam ity abhisaṃbandhe liṅgopavyañjanād ṛte
praṣṭhādiṣu na jāyaiva niyamena pratīyate
3.14.85 mānameyābhisaṃbandha- viśeṣe+aṅgīkṛte tathā
prasthādīnām asādhutvaṃ taddhitena vinā bhavet
3.14.86 taddhito yogabhedena vākyaṃ vā syād vibhāṣitam
parimāṇādhike tatra prathamā śiṣyate punaḥ
3.14.87 vyatiriktasya sādhutve tad eva ca nidarśanam
yujyate+aṅgīkṛtādhikyaṃ tat sarvābhir vibhaktibhiḥ
3.14.88 śuklādiṣu matublopo vyatirekasya darśanāt
asādhutvanivṛttyarthaṃ sādhavas te bidādivat
3.14.89 viśeṣaṇād viśeṣye+arthe tadbhāvābhyuccaye sati
punaś ca pratisaṃhāre vṛttim eke pracakṣate
3.14.90 nimitte pratyayaḥ pūrvo nānuprāpto nimittinā
nimittavati buddheś ca na nimittasarūpatā
3.14.91 saṃskārasahitāj jñānān nopaślesaḥ smṛter api
vyāpāre tannimittānāṃ na grāhyaṃ syāt tathā sthitam
3.14.92 antaḥkaraṇavṛttau ca vyarthā bāhyārthakalpanā
tasmād anupakāre vā grāhyaṃ vā na tathā sthitam
3.14.93 anusyūteva saṃsṛṣṭair arthe buddhiḥ pravartate
vyākhyātāro vibhajyārthāṃs tān bhedena pracakṣate
3.14.94 tadātmany avibhakte ca buddhyantaram upāśritāḥ
vibhāgam iva manyante viśeṣaṇaviśeṣyayoḥ
3.14.95 abudhān prati vṛttiṃ ca vartayantaḥ prakalpitām
āhuḥ parārthavacane tyāgābhyuccayadharmatām
3.14.96 anvayād gamyate so+artho virodhī vā nivartate
dvyartham arthāntare vāpi tatrāhur upasarjanam
3.14.97 upāyamātraṃ nānātvaṃ samūhas tv eka eva saḥ
vikalpābhyuccayābhyāṃ vā bhedasaṃsargakalpanā
3.14.98 vṛttiṃ vartayatām evam abudhapratipattaye
bhinnāḥ saṃbodhanopāyāḥ puruṣeṣv anavasthitāḥ
3.14.99 vācikā dyotikā vāpi saṃkhyānāṃ vā vibhaktayaḥ
tadrūpe+avayave vṛttau saṃkhyābhedo nivartate
3.14.100 abhedaikatvasaṃkhyā vā tatrānyaivopajāyate
saṃsargarupaṃ saiṃkhyānām avibhaktaṃ tad ucyate
3.14.101 yathauṣadhirasāḥ sarve madhuny āhitaśaktayaḥ
avibhāgena vartante tāṃ saṃkhyāṃ tādṛśīṃ viduḥ
3.14.102 bhedānāṃ vā parityāgāt saṃkhyātmā sa tathāvidhaḥ
vyāpārāj jātibhāgasya bhedāpohena vartate
3.14.103 agṛhītaviśeṣeṇa yathā rūpeṇa rūpavān
prakhyāyate na śuklādi- bhedarūpas tu gṛhyate
3.14.104 bhedarūpasamāveśe tathā saty avivakṣite
bhāgaḥ prakāśitaḥ kaś cic chāstre+aṅgatvena gṛhyate
3.14.105 saṃkḥyāsāmānyarūpeṇa tadā so+amśaḥ pratīyate
arthasyānekaśaktitve śabdair niyataśaktibhiḥ
3.14.106 avyayānāṃ ca yo dharmo yaś ca bhedavatāṃ kramaḥ
abhinnavyapadeśārham antarālaṃ tad etayoḥ
3.14.107 alukaś caikavadbhāvas tasmin sati na śiṣyate
sa ca goṣucarādīnāṃ dharmo+asti vacanāntare
3.14.108 jātau dvivacanābhāvāt tad vṛttiṣu na vidyate
pratyākhyāne tu yogasya dravye goṣucarādayaḥ
3.14.109 āśrayād bhedavattāyāḥ sarvabhedasamanvayaḥ
dravyābhidhānapakṣo+api jātyākhyāyāṃ na vidyate
3.14.110 sarvadravyagatiś caivam ekaśeṣaś ca nocyate
pratyākhyāte+anyathā sūtre bhinnadravyagatir bhavet
3.14.111 vṛttau yo yuktavadbhāvo varaṇādiṣu śiṣyate
abhedaikatvasaṃkhyāyāṃ godau tatra na sidhyati
3.14.112 prāg vṛtter yuktavadbhāve ṣaṣṭhī bhedāśrayā bhavet
vṛttau saṃkhyāviśeṣāṇāṃ tyāgād bhedo nivartate
3.14.113 vidyamānāsu saṃkhyāsu ke cit saṃkhyāntaraṃ viduḥ
abhedākhyam upagrāhi vṛttau tac copajāyate
3.14.114 vyāpāraṃ yāti bhedākhyais tat svair avayavaiḥ kva cit
ātmā bhedānapekṣo+asya kva cid eti nimittatām
3.14.115 dāsyāḥ patir iti vyakto godāv iti ca dṛśyate
vyāpārabhedaḥ saṃkhyāyās tasmād eva vyavasthitaḥ
3.14.116 dvyādināṃ ca dviputrādau bāhyo bhedo nivartate
vibhaktivācyaḥ svārthatvān nimittaṃ tv avatiṣṭhate
3.14.117 dvitvopasarjane saṅghe dviśabdas tatra vartate
so+ayam ity abhisaṃbandhād ubhaśabde na tat tathā
3.14.118 ubhayas tatra tulyārtho vṛttau nityaṃ prayujyate
sūtre+api nityagrahaṇaṃ tadartham abhidhīyate
3.14.119 āpi ke cāparārthatvān nābheda upajāyate
ubhe iti tataḥ svārthe bhede vṛttiḥ prayujyate
3.14.120 strītvābhidhānapakṣe+api guṇabhāvaviparyayaḥ
svabhāvād aparārthatvāt tatra bhedo na hīyate
3.14.121 tasmād dvivacanāṭ ṭāpaś cobhayo+anyatra dṛśyate
pratyayaṃ tayapaṃ hitvā nāsty uttarapade punaḥ
3.14.122 prāptiḥ pragṛhyasaṃjñāyā na syāt pratyayalakṣaṇāt
kumāryagāre na hy asti samāso vacanāntare
3.14.123 ekadvayor yañādināṃ vibhāṣā luṅ na kalpate
yauṣmākas tāvakaś ceti bhedābhāvān na sidhyati
3.14.124 dṛṣṭo gārgyatare bhedas tathā gargatarā iti
yuṣmatpitā tvatpiteti tathādeśau vyavasthitau
3.14.125 upādhibhūtā yā saṃkhyā prakṛtau samavasthitā
ādeśaiḥ samjnayā vāpi vibhaktyā vyajyate vinā
3.14.1.26 śaurpike māsajāte ca parimāṇaṃ svabhāvataḥ
upādhibhūtām āśritya saṃkhyāṃ bhedena vartate
3.14.127 vayasvini paricchedaḥ krīte cāpi na gamyate
iṣṭo+abhedād ṛte tatra patimāṇam anarthakam
3.14.128 bhinnasyābhedavacanāt prasthādibhyaḥ śaso vidhiḥ
taddharmatvād abhedāt tu ghaṭādibhyo na dṛśyate
3.14.129 śrūyate vacanaṃ yatra bhāvas tatra viśiṣyate
nivartate yad vacanaṃ tasya bhāvo na vidyate
3.14.130 kāryaṃ sattāśrayaṃ śāstrād apravṛttir adarśanam
vākye dṛṣṭaṃ yad atyantam abhāvas tasya vṛttiṣu
3.14.131 samjñāviṣayabhedārthaṃ prasaktādarśanaṃ smṛtam
śrūyamānaṃ tu vacanaṃ viśiṣṭam upalabhyate
3.14.132 abhāvo vā luko yatra rūpavān vā vidhīyate
vyabhicārān nimittasya tatrāsādhuḥ prasajyate
3.14.133 bhedaḥ saṃkhyāviśeṣo vā vyākhyāto vṛttivākyayoḥ
sarvatraiva viśeṣas tu nāvaśyaṃ tādṛśo bhavet
3.14.134 āteś ca bhedahetutvān na liṅgena viśeṣyate
pradhānaṃ mṛgadugdhādau gārgīputre na sa kramaḥ
3.14.135 abhede liṅgasaṃkhyābhyāṃ yogāc chuklaṃ paṭā iti
prasakte śāstram ārabdhaṃ siddhaye liṅgasaṃkhyayoḥ
3.14.136 parārthaṃ śeṣabhāvaṃ yo vṛttiṣu pratipadyate
guṇo viśeṣaṇatvena sa sūtre vyapadiśyate
3.14.137 śabdāntaratvād vākyeṣu viśeṣā yady api śrutāḥ
vṛtter abhinnarūpatvāt teṣu vṛttir na vidyate
3.14.138 rūpāc ca śabdasaṃskāraḥ sāmānyaviṣayo yataḥ
tasmāt tadāśrayaṃ liṅgaṃ vacanaṃ ca prasajyate
3.14.139 saliṅgaṃ ca sasaṃkhyaṃ ca tato dravyābhidhāyinā
saṃbadhyate padaṃ tatra tayor bhinnā śrutir bhavet
3.14.140 bhāvino bahiraṅgasya vacanād āśrayasya ye
liṅgasaṃkhye guṇānāṃ te sūtreṇa pratipādite
3.14.141 viśeṣavṛtter api ca rūpābhedād alakṣitaḥ
yasmād viśeṣas tenātra bhedakāryaṃ na kalpate
3.14.142 viśeṣa eva sāmānyaṃ viśesād bhidyate yataḥ
abhedo hi viśeṣāṇām āśrito vinivartakaḥ
3.14.143 yad yad āśrīyate tat tad anyasya vinivartakam
bhedābhedavibhāgas tu sāmānye na nirūpyate
3.14.144 apoddhāraś ca sāmānyam iti tasyopakārinaḥ
nimittāvastham evātas tat svadharmeṇa gṛhyate
3.14.145 anirdhāritadharmatvād bhedā eva vikalpitāḥ
nimittair vyapadiśyante sāmānyākhyāviśesitāḥ
3.14.146 yadā tu vyapadiśyete liṅgasaṃkhye svabhāvataḥ
prayogeṣv eva sādhutvaṃ vākye prakramyate tadā
3.14.147 tatra prayogo+aniyato guṇānām āśrayaiḥ saha
sāmānyaṃ yat tad atyantaṃ tatraiva samavasthitam
3.14.148 na gotvaṃ śābaleyasya gaur iti vyapadiśyate
śuklatvaṃ bāhuleyasya śukla ity apadiśyate
3.14.149 vyatireke ca saty evaṃ matupaḥ śravanaṃ bhavet
lug anvākhyāyate tasmād rasādibhyaś ca nāsti saḥ
3.14.150 yat so+ayam iti saṃbandhād rūpābhedena vartate
śuklādivat tato lopas tad rasādau na vidyate
3.14.151 āveśo liṅgasaṃkhyābhyāṃ kva cin mañcādivat sthitah
so+ayam ity abhisaṃbandhe sa prasthādau na vidyate
3.14.152 liṅgam liṅgaparityāge sūtraṃ pratyayaśāsanam
so+ayam ity abhisaṃbandhāt puṃśabde stryabhidhāyini
3.14.153 āśraye liṅgasaṃkhyābhyām āśritaṃ vyapadiśyate
viśeṣaṇānāṃ cājāter iti śāstravyavasthayā
3.14.154 nimittānuvidhāyitvād ye dharmā bhedahetuṣu
ta āśraye+api vidyanta iti buddhir nivartyate
3.14.155 ākhyāyate ca śāstreṇa lokarūḍhā svabhāvataḥ
nimittatulyā godādau pravṛttir liṅgasaṃkhyayoḥ
3.14.156 haritakyādiṣu vyaktiḥ saṃkhyā khalatikādiṣu
manuṣyalubviśeṣāṇām abhidheyāśrayaṃ dvayam
3.14.157 jātiprayoge jātyā cet saṃbandham upagacchati
viśeṣaṇaṃ tato dharmāñ jātes tat pratipadyate
3.14.158 lubante saṃnipatitaṃ jāter anyad viśeṣaṇam
lubantasya pradhānatvāt taddharmair vyapadiśyate
3.14.159 nañsamāsabahuvrīhi- dvandvastryatiśayeṣu ye
bhedā bhāṣyānusāreṇa vācyās te liṅgasaṃkhyayoḥ
3.14.160 yadi ṣaṣṭhīdvitīyāntān nikṛṣṭāt tamabādayaḥ
nyakkāriṇi syur utkṛṣṭe prakṛteḥ syād viliṅgatā
3.14.161 kālyāṃ kālād dvitīyāntāt kāle kālyās tarab bhavet
nyakkāriṇi tathā gārgye gargebhyaḥ pratyayo bhavet
3.14.162 nyakkartṛṣu ca gargeṣu gārgyāt syāt tac ca neṣyate
kumāryāḥ svārthike ṅīp syāt prakṛtyartho hi nādhikaḥ
3.14.163 ṣaṣṭhyantād adhike tasmād guṇe svāśrayavartini
utkṛṣṭasamavetāyāṃ kriyāyāṃ vā vidhīyate
3.14.164 upāttaṃ ca prakṛtyartho dravyam evāśrayas tayoḥ
so+ayam ity abhisaṃbandhād abhedena pratīyate
3.14.165 rūpābhedāc ca tad dravyam ākāṅkṣāvat pratīyate
viśeṣair bhinnarūpais tad āśrayair iva yujyate
3.14.166 bhinnarūpesu yal liṅgaṃ viśeṣesu vyavasthitam
saṃkhyā ca tābhyām dravyātmā so+abhinno vyapadiśyate
3.14.167 āśrayaḥ samavāyi ca nimittaṃ liṅgasaṃkhyayoḥ
kartṛsthabhāvakaḥ śetir ato bhāṣya udāhṛtaḥ
3.14.168 nimittam āśrayatvena gṛhyeta yadi sādhanam
karmāpadiṣṭayoḥ prāptis tatra syāl liṅgasaṃkhyayoḥ
3.14.169 śāstre nimittabhāvena samudāyād apoddhṛtaḥ
stryarthas tasyecchayā yogaḥ prakṛtyā pratyayena vā
3.14.170 strīśabdo guṇaśabdatvāt tulyadharmā sitādibhiḥ
guṇamātre prayujyeta saṃstyānavati vāśraye
3.14.171 stryarthaḥ saṃstyānavad dravyaṃ prakṛtyarthaś ca yady asau
dravyopalakṣaṇārthatvaṃ saṃstyānasya tathā sati
3.14.172 saṃstyānena kva cid dravyaṃ dṛṣṭaṃ yady upalakṣitam
anaṅgīkṛtasaṃstyānāt tadvṛtteḥ pratyayo bhavet
3.14.173 bhūtādayaḥ ṣaḍākhyāś ca saṃstyānenopalakṣite
brāhmaṇyādau yadā vṛttās tebhyaḥ syuḥ pratyayās tadā
3.14.174 tadvanto hi pradhānatvāt pratyayāṇām prayojakāḥ
sāmānādhikaraiṇye+api tasmāṭ ṭābādisaṃbhavaḥ
3.14.175 guṇamātrābhidhāyitvaṃ strīśabde varṇyate yadā
prakṛtyarthaś ca saṃstyānaṃ svārthikāḥ pratyayās tadā
3.14.176 saṃstyāne kevale vṛttiḥ prakṛtīnām na vidyate
tadāviṣṭe tato dravye gṛhyante samavasthitāḥ
3.14.177 upakāri ca saṃstyānaṃ yeṣu śabdeṣv apekṣitam
tebhyaṣ ṭābādayas tac ca bhūtādiṣv avivakṣitam
3.14.178 saṃstyānaṃ pratyayasyārthaḥ śuddham āśrīyate yadā
tadā dvivacanāneka- pratyayatvaṃ na sidhyati
3.14.179 jātiś cet strītvam evāsau bhedo +anyatrāvivakṣitaḥ
yasmād bhinnair api dravyais tad ekaṃ sad viśiṣyate
3.14.180 mātrāṇām hi tirobhāve parimāṇam na vidyate
kumārya iti tena syāt kumāryāṃ bhedasaṃbhavāt
3.14.181 jātisaṃkhyāsamāhārair yathaiva sahacāriṇi
dravye kriyāḥ pravartanta ekātmatve vyapekṣite
3.14.182 mūrtibhyo mūrtidharmāṇām tathābhedasya darśanāt
sāmānādhikaraṇyaṃ ca kriyāyogaś ca kalpate
3.14.183 sāmānādhikaraṇye tu matublopād apekṣite
luk taddhitalukīti syāl luk tatrāpy upalakṣaṇam
3.14.184 kesāṃ cit tyaktabhedeṣu dravyeṣv eva vidhīyate
saṃstyānavatsu ṭābādir abhedena samanvayāt
3.14.185 sāmānyabhūto dravyātmā paricchinnaparigrahaḥ
kriyābhir yujyate bhedair bhāgaśaś cāvatiṣṭhate
3.14.186 śuklādiṣv āśrayadravyaṃ prādhānyenābhidhīyate
strītvaṃ tu pratyayārthatvād abhidhāviṣayo yataḥ
3.14.187 so+ayam ity abhisaṃbandhād āśrayaṃ pratipadyate
strītvaṃ svabhāvasiddho vā guṇabhāvaviparyayaḥ
3.14.188 sākāṅkṣatvād guṇatvena sāmānyaṃ vopadiśyate
vyaktīnām ātmadharmo+asāv ekaprakhyānibandhanaḥ
3.14.189 evambhūtā ca sāvasthā bhāgabhedaparigrahe
kṛte buddhyaiva bhedānām āśrayatve ca kalpite
3.14.190 niskṛṣṭeṣv api bhedeṣu vyaktirūpāśraye tataḥ
liṅgapratyavamarśena liṅgasaṃkhye prapadyate
3.14.191 antarena caśabdasya prayogaṃ dvandvabhāvinām
aviśiṣṭārthavṛttitvaṃ rūpābhedāt pratīyate
3.14.192 vikalpavati vā vṛttir nivartye+atha samuccite
teṣām ajñātaśaktīnāṃ dyotakena niyamyate
3.14.193 vṛttau viśiṣṭarūpatvāc caśabdo vinivartate
arthabhede+api sārūpyāt tac cārthenāpadiśyate
3.14.194 casya cāsattvabhūto+arthaḥ sa evāśriyate yadi
taddharmatvaṃ tato dvandve cādiṣv arthakṛtaṃ hi tat
3.14.195 cārthaḥ śabde kva cid bhedāt kathaṃ cit samavasthitaḥ
dyotakāś cādayas tasya vaktā dvandvas tu tadvatām
3.14.196 vikalpādyabhidheyasya cārthasyānyapadārthatā
dyotakatvān na kalpeta tasmāt sad upalakṣyate
3.14.197 tatra svābhāvikaṃ liṅgaṃ śabdadharme vyapekṣite
śabdaḥ kaś cit tam evārthaṃ kathaṃ cit pratipadyate
3.14.198 śabdād arthāḥ pratāyante sa bhedānāṃ vidhāyakaḥ
anumānaṃ vivakṣāyāḥ śabdād anyan na vidyate
3.14.199 samuccitaḥ syād dvandvārtho guṇabhūtasamuccayaḥ
samuccayo vāpi bhaved guṇabhūtasamuccitaḥ
3.14.200 samuccitasya prādhānye liṅgasaṃkhye svabhāvataḥ
samuccayasya prādhānye śāstraṃ syāt pratipādakam
3.14.201 samuccayavato+arthasya prādhānye+apy apare viduḥ
nimittānuvidhāyitvād asiddhim liṅgasaṃkhyayoḥ
3.14.202 samuccayo nimittaṃ cet syān nimittānuvartanam
anvayavyatirekābhyāṃ cārtho dvandvanibandhanaḥ
3.14.203 samuccitanimittatve cārthasyāpagame+api vā
svabhāvasiddhe dvandvasya liṅgasaṃkhye vyavasthite
3.14.204 padāntarasthasyārthasya dyotakatvān na yujyate
nipāto liṅgasaṃkhyābhyāṃ dvandvas tv arthasya vācakaḥ
3.14.205 nimittānuvidhāne ca dravyadharmānapekṣaṇāt
guṇapradhānabhāvena kriyāyogo na kalpate
3.14.206 yasya nāsti kriyāyogaḥ svatantro+asau na vidyate
artho dvandvasya tatra syād upādānam anarthakam
3.14.207 samuccayavato+arthasya vācako nānuvartate
nimittam api cāsyārthaḥ svadharmair yujyate tataḥ
3.14.208 bāhyo nāsty āśrayo dvandve viśeṣau tatra hi śrutau
samuccayas tadādhāras taddharmair vyapadiśyate
3.14.209 yo vāvayavabhedābhyāṃ bhedavadbhyām ivānvitaḥ
ekaḥ samūho dharmān sa bhāgayoḥ pratipadyate
3.14.210 ekaś ca dvyātmako+artho+asau bhedābhedasamanvitaḥ
yau bhedāv āśritas tatsthe liṅgasaṃkhye prapadyate
3.14.211 yathā svaśabdābhihite caitrārthe na prayujyate
caitraśabdo bahuvrihāv aprayogas tathā bhavet
3.14.212 yathā gaur iti śuklāder abhidhānaṃ na vidyate
evaṃ yasyābhisaṃbandho gobhis tāvat pratīyate
3.14.213 saṃbandhī niyato rūḍhaś citrāṇāṃ na ca vidyate
gavāṃ yathā vajrapāṇis tryakṣe vā+api vyavasthitaḥ
3.14.214 śabdāntaratvād vākyeṣu viśeṣā yady api śrutāḥ
vṛttiśabdo+anya evāyaṃ sāmānyasyābhidhāyakaḥ
3.14.215 agor acitragoś caiva rūpabhedān nivartakaḥ
na citragur viśeṣāṇāṃ rūpābhedāt tu vācakaḥ
3.14.216 yathā citragur ity etat prayukte na prayujyate
evaṃ yadi syāt sāmānyaṃ tasya na syāt pratiśrutiḥ
3.14.217 sarvādayo viśeṣās tu pradeśānāṃ nivartakāḥ
yathā pradeśāḥ sāmānya- pradeśāntarabādhakāḥ
3.14.218 vibhaktyarthābhidhānād vā ṣaṣṭhī nānuprayujyate
dravyasyānabhidhānāt tu tacchabdo+anuprayujyate
3.14.219 sāmānādhikaraṇyaṃ cen matublopāt prakalpate
matupo+api tadarthatvād anavasthā prasajyate
3.14.220 saṃbandhasya ca saṃbandī saṃbandho+anyaḥ prasajyate
vibhaktyarthapradhāne ca kriyāyogo na kalpate
3.14.221 vibhaktyarthapradhānatvāt tatas tatreti na kriyā
dṛśyādiḥ karmakartrādi- nimittatvāya kalpate
3.14.222 antarbhavec ca saṃbandhaḥ prādhānyābhihitaḥ katham
sa prātipadikārthaś ca tathābhūtaḥ kathaṃ bhatvet
3.14.223 asaṃbhavāt tu saṃbandhe saṃbandhasahacāriṇi
jātisaṃkhyāsamāhāra- kāryāṇām iva saṃbhavaḥ
3.14.224 so+ayam ity abhisaṃbandhād viśiṣṭāśrayavācinām
śuklādival liṅgasaṃkhye śāstrārambhād bhaviṣyataḥ
3.14.225 bhedena tu vivakṣāyāṃ sāmānye vā vivakṣite
saliṅgasya sasaṃkhyasya padārthasyāgatir bhavet
3.14.226 sādhutvaṃ na vibhaktyartha- mātre vṛttasya dṛśyate
kṛtsnārthavṛtteḥ sādhutvam ity arthagrahaṇaṃ kṛtam
3.14.227 so+ayam ity abhisaṃbandhād dravyavṛttir ayaṃ yadā
saliṅgasya sasaṃkhyasya tadā sādhutvam ucyate
3.14.228 antarbhūtavibhaktyarthe ṣaṣṭhī na śrūyate yathā
tathāśrutiḥ prasajyeta liṅgasaṃkhyābhidhāyinām
3.14.229 sādharmyam avyayena syād bahuvrīhes tathā sati
liṅgasaṃkhyānimittasya saṃskārasyāpavartanāt
3.14.230 prayuktena ca saṃbandhāc caitrādiśravanaṃ bhavet
vinā vibhaktyā saṃbandho vibhaktyā vidyate vinā
3.14.231 abhidhāne+api saṃkhyāyāḥ saṃkhyātvaṃ na nivartate
ṣaṣṭhyarthasyābhidhāne tu syāt prātipadikārthatā
3.14.232 anuprayogasiddhyarthaṃ na vibhaktyarthakalpanā
vastvantaram upakṣiptam iti ke cit pracakṣate
3.14.233 saṃbandibhir viśiṣṭānām saṃbandhānāṃ nimittatā
saṃbandhair vā viśiṣṭānāṃ tadvatāṃ syān nimittatā
3.14.234 ke cit saṃyogino daṇḍād viṣāṇāt samavāyinaḥ
tadvati pratyayān āhur bahuvrīhiṃ tathaiva ca
3.14.235 bhinnaṃ saṃbandhibhedena saṃbandham apare viduḥ
nimittaṃ sa vibhaktyarthaḥ samāsenābhidhīyate
3.14.236 pradhānam anyārthatayā bhinnaṃ svair upasarjanaiḥ
nimittam abbidheyaṃ vā sarvapaścād apekṣyate
3.14.237 svāmini vyatirekaś ca vākye yady api dṛśyate
prādhānya eva tasyeṣṭo bahuvrīhir vivakṣite
3.14.238 gavāṃ viśeṣaṇatvena yadā tadvān pravartate
asyaitā iti tatrārthe bahuvrīhir na vidyate
3.14.239 yadā pratyavamarśas tu tāsāṃ svāmī gavām iti
gobhis tadābhisaṃbandho nimittatvāya kalpate
3.14.240 apekṣamānaḥ saṃbandhaṃ rūḍhitvasya nivṛttaye
nimittānuvidhāyitvāt taddharmārthaḥ prasajyate
3.14.241 nānā citrā iti yathā nimittam anurudhyate
nānābhūte+api vṛttaḥ san bahuvrīhis tathā bhavet
3.14.242 saṃbandhini nimitte tu dravyadharmo na hīyate
liṅgābhāvo hi liṅgasya virodhitvena vartate
3.14.243 saṃkhvāvāṃl liṅgavāmś cārtho +abhinnadharmā, nimittataḥ
āsanna eva dravyatvāt taddharmair na virudhyate
3.14.244 vibhaktyarthena cāviṣṭaṃ śuddhaṃ ceti dvidhā sthitam
dravyaṃ śuddhasya yo dharmaḥ sa na syād anyadharmaṇaḥ
3.14.245 dravyamātrasya nirdeśe bhedo+ayam avivakṣitaḥ
granthe pūrvatra bhedas tu dvitīye+anupradarśitaḥ
3.14.246 dravyasya grahaṇaṃ cātra liṅgasaṃkhyāviśeṣaṇam
dravyāśritatvaṃ hi tayos tato+anyasya na sidhyataḥ
3.14.247 saṃbandhibhinnasaṃbandha- parichinne pravartate
samāso dravyasāmānye viśiṣṭārthānupātini
3.14.248 dravyadharmānatikrānto bhedadharmeṣv avasthitaḥ
bhaviṣyadāśrayāpekṣe liṅgasaṃkhye prapadyate
3.14.249 śāstrapravṛttibhede+api laukiko+artho na bhidyate
nañsamase yatas tatra trayaḥ pakṣā vicāritāḥ
3.14.250 śabdāntare+api caikatvam āśrityaivaṃ vicāraṇā
abrahmaṇādiṣu nañaḥ prayogo na hi vidyate
3.14.251 prāk samāsāt padārthānāṃ nivṛttir dyotyate nañā
svabhāvato nivṛttānāṃ rūpābhedād alakṣitā
3.14.252 brāhmaṇādisthayā vākyeṣv ākhyātapadavācyayā
kriyayā yasya saṃbandho vṛttis tasya na vidyate
3.14.253 pācakādipadasthā cen nañā saṃbadhyate kriyā
tatra sattānupādānāt tripakṣī nopapadyate
3.14.254 sattayaivābhisaṃbandho yadi sarvatra kalpyate
asann iti samāse+asmin sattānyā parikalpyatām
3.14.255 ktvānte ca tumunante ca nañsamāse na dṛśyate
viśeṣaṇaviśeṣyatvaṃ nañāsattābhidhāyinā
3.14.256 kriyāyāḥ sādhanādhāra- sāmānye nañ vyavasthitaḥ
tato viśiṣṭair ādhārair yujyate brāhmaṇādibhiḥ
3.14.257 vṛttau yathā gatādyartham upādāya nirādayaḥ
yujyante sādhanādhārair nañsamāse+api sa kramaḥ
3.14.258 tatrāsati naño vṛtter brāhmaṇakṣatriyādibhiḥ
viśeṣaṇaviśeṣyatvaṃ kalpyate kubjakhañjavat
3.14.259 kāmacāre ca saty evam asataḥ syāt pradhānatā,
guṇatvam itareṣāṃ ca teṣāṃ vā syāt pradhānatā
3.14.260 prādhānyenāśritāḥ pūrvaṃ śruteḥ sāmānyavṛttayaḥ
viśeṣa eva prakrāntā brāhmaṇakṣatrivādavaḥ
3.14.261 yathā gaurādibhis teṣām avacchedo vidhīyate
asatāpy anabhivyaktaṃ tādātmyaṃ vyajyate tathā
3.14.262 yathā sattābhidhānāya sann arthaḥ parikalpyate
tathāsattābhidhānāya nirupākhyo+api kalpate
3.14.263 kṣatriyādau padaṃ kṛtvā buddhiḥ sattāntarāśrayā
jātyā bhinnāṃ tataḥ sattāṃ prasaktām apakarṣati
3.14.264 abhāva iti bhāvasya pratiṣedhe vivakṣite
sopākhyatvam anāśritya pratiṣedho na kalpate
3.14.265 anekadharmavacanāḥ śabdāḥ saṅghābhidhāyinaḥ
ekadeśeṣu vartante tulyarūpāḥ svabhāvataḥ
3.14.266 yathaikadeśakaraṇāt kṛta itv abhidhīyate
akṛtaś ceti saṃghātaḥ sa evābrāhmaṇe kramaḥ
3.14.267 brāhmaṇo+abrāhmaṇas tasmād upanyāsāt prasajyate
akṛte vā kṛtāsaṅgād aviśiṣṭaṃ kṛtākṛtāt
3.14.268 amukhyasaṃbhave tatra mukhyasya vinivṛttaye
śāstrānvākhyānasamaye nañ prayukto viśeṣakaḥ
3.14.269 padārthānupaghātena dṛśyate+anyaviśeṣaṇam
atha jātimato+arthasya kaś cid dharmo nivartitaḥ
3.14.270 avaśyaṃ brāhmaṇe kaś cit kva cid dharmo na vidyate
viśeṣāvacanāt tatra nañaḥ śrutir anarthikā
3.14.271 aviśiṣṭasya paryāyo nañviśiṣṭaḥ prasajyate
anvākhyānād dhi sādhutvam evaṃbhūte pratīyate
3.14.272 padārthānupaghātena yady apy atra viśeṣaṇam
upacārasato+arthasya sāvasthā dyotyate nañā
3.14.273 viśeṣyeṣu yathābhūtaḥ padārthaḥ samavasthitaḥ
tathābhūte tathābhāvo gamyate bhedahetubhiḥ
3.14.274 nivṛtte+avayavas tasmin padārthe vartate katham
nānimittā hi śabdasya pravṛttir upapadyate
3.14.275 ārāc chabdavad ekasya viruddhe+arthe svabhāvataḥ
śabdasya vṛttir yady asti nañaḥ śrutir anarthikā
3.14.276 atha svabhāvo vacanād anvākhyeyatvam arhati
tad vācyam aprasiddhatvān nañārtho vinivartyate
3.14.277 yady apy ubhayavṛttitvaṃ pradhānaṃ tu pratīyate
prasthānaṃ gamyate śuddhe tadarthe+api na tiṣṭhatau
3.14.278 kimartham atathābhūte +asati mukhyārthasaṃbhave
bhede brāhmaṇaśabdasya vṛttir abhyupagamyate
3.14.279 ayaṃ padārtha etasmin kṣatriyādau na vidyate
iti tadvacanaḥ śabdaḥ pratyayāya prayujyate
3.14.280 buddher viṣayatāṃ prāpte śabdād arthe pratīyate
pravṛttir vā nivṛttir vā grutyā hy artho+anusajyate
3.14.281 asamyagupadeśād vā nimittāt saṃśayasya vā
śabdapravṛttir na tv asti loṣṭādiṣu viparyayāt
3.14.282 anekasmād asa iti prādhānye sati sidhyati
sāpekṣatvaṃ pradhānānām evaṃ yuktaṃ tvatalvidhau
3.14.283 ekasya ca pradhānatvāt tadviśeṣaṇasaṃnidhau
pradhānadharmāvyāvṛttir ato na vacanāntaram
3.14.284 pradhānam atra bhedyatvād ekārtho vikṛto nañā
hitvā svadharmān vartante dvyādayo+apy ekatāṃ gatāḥ
3.14.285 brāhmaṇatvaṃ yathāpannā nañyuktāḥ kṣatriyādayaḥ
dvitvādiṣu tathaikatvaṃ nañyogād upacaryate
3.14.286 ekatvayogam āsādya sa dharmaḥ pratiṣidhyate
dvyādibhyas teṣu tacchabdo vartate brāhmaṇādivat
3.14.287 āviṣṭasaṃkhyo vākye+asau yathā dvyādau prayujyate
vṛttau tasya pradhānatvāt sā saṃkhyā na nivartate
3.14.288 pratiṣedhyo yathābhūtas tathābhūto +anuṣajyate
vacanāntarayoge hi na so+arthaḥ pratiṣidhyate
3.14.289 aśukla iti kṛṣṇādir yathārthaḥ saṃpratīyate
saṃkhyāntaraṃ tathāneka ity atrāpy abhidhīyate
3.14.290 kriyāprasaṅgāt sarveṣu karmasv aṅgīkṛteṣu ca
ekasmin pratiṣiddhe+api prāptam anyat pratīyate
3.14.291 kriyāśrutiś ca prakrānte prasajyapratiṣedhane
paryudāse tu niyataṃ saṃkhyeyāntaram ucyate
3.14.292 dhātvarthaḥ karmaviṣayo vyapadiṣṭaḥ svasādhanaiḥ
arthāt sarvāṇi karmāṇi prāg ākṣipyāvatiṣṭhate
3.14.293 nirjñātasādhanādhāre yatrākhyāte prayujyate
aneka iti paścāc ca tiṣṭhatīty anuṣajyate
3.14.294 sādhyatvāt tatra siddhena kriyā dravyeṇa lakṣyate
prāg evāṅgīkṛtaṃ dravyam ataḥ pūrveṇa bhidyate
3.14.295 saṃkhyaiva pratiṣedhena saṃkhyāntaram apekṣate
vākye+api tena naikatva- mātram eva nivartyate
3.14.296 snehāntarād avacchedas tathāsatteḥ pratīyate
tailena bhojane+aprāpte na tv anyad upasecanam
3.14.297 ekārthe vartamānābhyām asatā brāhmaṇena ca
yadā jātyantaraṃ bāhyaṃ kṣatriyādy apadiśyate
3.14.298 śyāmeva śastrī kanyeti yathānyad vyapadiśyate
asan brāhmaṇa ity ābhyāṃ tathānye kṣatriyādayaḥ
3.14.299 asāsno gaur iti yathā, gavayo vyapadiśyate
jātyantaraṃ na gor eva sasnābhāvaḥ pratīyate
3.14.300 tulyarūpaṃ yathākhyātaṃ kaṇṭakair bhedahetubhiḥ
khadiraṃ jātibhedena kharjūrāt pratipadyate
3.14.301 avidyamānabrāhmaṇyo yādṛśo brāhmaṇo bhavet
aṅgīkṛtopamānena tathānyo+artho+abhidhīyate
3.14.302 avṛṣṭayo yathā varsā nīhārābhrasamāvṛtāḥ
tadrūpatvāt sa hemanta ity abhinnaḥ pratīyate
3.14.303 apare brāhmaṇādīnāṃ sarveṣāṃ jātivācinām
dravyasyānyapadārthatve nañā yogaṃ pracakṣate
3.14.304 na caivaṃviṣayaḥ kaś cid bahuvrīhiḥ prakalpate
agur aśva iti vyāptir nañsamāsena yasya na
3.14.305 dvandvaikadeśinor uktā paravalliṅgatā yataḥ
avarṣāsu tato+asiddhir iṣṭayor liṅgasaṃkhyayoḥ
3.14.306 viśeṣaṇaṃ brāhmaṇādi kriyāsaṃbandhino +asataḥ
yadā viṣayabhinnaṃ tat tadāsattvam pratīyate
3.14.307 brāhmaṇatvena cāsattvād ucyate sat tad anyathā
asad ity api sattvena sataḥ sattā nivartyate
3.14.308 samanyadravyavṛttitvān nimittānuvidhāyinaḥ
ayogo liṅgasaṃkhyābhyāṃ syād vā sāmānyadharmatā
3.14.309 prāg asattvābhidhāyitvaṃ samāse dravyavācitā
nimittānuvidhānaṃ ca na sarvatra svabhāvataḥ
3.14.310 nimittānuvidhāne ca kriyāyogo na kalpate
tathā cāvyapadeśyatvād upādānam anarthakam
3.14.311 asatsāmānyavṛttir vā viśeṣaiḥ kṣatriyādibhiḥ
prayuktair āśrayair bhinno yāti talliṅgasaṃkhyatām
3.14.312 prāg āśrayo hi bhedāya pradhāne +abhyantarīkṛtaḥ
punaḥ pratyavamarśena vibhakta iva dṛśyate
3.14.313 samāse śrūyate svārtho yena tadvāṃs tadāśrayaḥ
dravyaṃ tu liṅgasaṃkhyāvad asatābhyantarīkṛtam
3.14.314 ekārthaviṣayau śabdau tasminn anyārthavartinau
asataiva tu bhedānāṃ sarveṣām upasaṃgrahaḥ
3.14.315 te kṣatriyādibhir vācyā vācyā vā sarvanāmabhiḥ
yāntīvānyapadārthatvaṃ naño rūpāvikalpanāt
3.14.316 viśeṣasyāprayoge tu liṅgasaṃkhye na sidhyataḥ
avarṣādiṣu dosaś ca hemanto+anyāśrayo yataḥ
3.14.317 ākṛtiḥ sarvaśabdānāṃ yadā vācyā pratīyate
ekatvād ekaśabdatvaṃ nyāyyaṃ tasyāś ca varṇyate
3.14.318 āviṣṭaliṅgatā tasyāṃ syād grāmyapagusaṅghavat
dravyabhede+api caikatvāt tatraikavacanaṃ bhavet
3.14.319 āśrayāṇāṃ hi liṅgaiḥ sā niyatair eva yujyate
tathā ca yuktavadbhāve pratiṣedho nirarthakaḥ
3.14.320 sarvatrāviṣṭaliṅgatvaṃ lokaliṅgaparigrahe
virodhitvāt prasajyeta nāśritaṃ tac ca laukikam
3.14.321 sāmānyam ākṛtir bhāvo jātir ity atra laukikam
liṅgaṃ na saṃbhavaty eva tenānyat parigṛhyate
3.14.322 pravṛttir iti sāmānyaṃ lakṣaṇaṃ tasya kathyate
āvirbhāvas tirobhāvaḥ sthitiś cety atha bhidyate
3.14.323 pravṛttimantaḥ sarve+arthās tisṛbhiś ca pravṛttibhiḥ
satataṃ na viyujyante vācaś caivātra saṃbhavaḥ
3.14.324 yaś cāpravṛttidharmārthaś citirūpeṇa gṛhyate
anuyātīva so+anyeṣāṃ pravṛttīr viśvagāśrayāḥ
3.14.325 tenāsya citirūpaṃ ca citikālaś ca bhidyate
tasya svarūpabhedas tu na kaś cid api vidyate
3.14.326 acetaneṣu caitanyaṃ saṃkrāntam iva dṛśyate
pratibimbakadharmeṇa yat tac chabdanibandhanam
3.14.327 avasthā tādṛśī nāsti yā liṅgena na yujyate
kva cit tu śabdasaṃskāro liṅgasyānāśraye sati
3.14.328 kṛttaddhitābhidheyānāṃ bhāvānāṃ na virudhyate
śāstre liṅgaṃ guṇāvasthā tathā cākṛtir iṣyate
3.14.329 liṅgaṃ prati na bhedo+asti dravyapakṣe+api kaś cana
tasmāt sapta vikalpā ye saivātrāviṣṭaliṅgatā
3.14.330 vacane niyamaḥ śāstrād dravyasyābhyupagamyate
yatas tad ākṛtau śāstram anyathaiva samarthyate
3.14.331 vartate yo bahuṣv artho +abhede tasya vivakṣite
svāśrayair vyapadiṣṭasya śāstre vacanam ucyate
3.14.332 yadā tv āśrayabhedena bheda eva pratīyate
ākṛter dravyapakṣena tadā bhedo na vidyate
3.14.333 abhede tv ekaśabdatvāc chāstrāc ca vacane sati
ekaśeṣo na vaktavyo vacanānāṃ ca saṃbhavaḥ
3.14.334 nanu cānabhidheyatve dravyasya tadapāśrayaḥ
ākṛter upakāro+ayaṃ dravyābhāvān na kalpate
3.14.335 vyapadeśo+abhidheyena na śāstre kaś cid āśritaḥ
dravyaṃ nāma padārtho yo na ca sa pratiṣidhyate
3.14.336 guṇabhāvo+abhidheyatvaṃ prati dravyasya nāśritaḥ
upakāri guṇaḥ śeṣaḥ parārtha iti kalpanā
3.14.337 dravye na guṇabhāvo+asti vinādravyābhidhāyitām
ākṛtau vā pradhānatvam ata evaṃ samarthyate
3.14.338 kaiś cid guṇapradhānatvaṃ nāmākhyātavad iṣyate
na vṛttivat parārthasya guṇabhāvas tu varṇyate
3.14.339 guṇabhūtasya nānātvād ākṛter ekaśabdatā
siddho vacanabhedaś ca dravyabhedasamanvayāt
3.14.340 sādhanaṃ guṇabhāvena kriyāyā bhedakaṃ yathā
ākhyāteṣv ekaśabdāyā jāter dravyaṃ tathocyate
3.14.341 ekatve tulyarūpatvāc chabdānāṃ pratipādane
nimittāt tadvato+arthasya viśiṣṭagrahaṇe sati
3.14.342 so+ayam ity abhisaṃbandhād āśrayair ākṛteḥ saha
pravṛttau bhinnaśabdāyāṃ liṅgasaṃkhye prasidhyataḥ
3.14.343 prāk ca jātyabhisaṃbandhāt sarvanāmābhidheyatā
vastūpalakṣaṇaṃ sattve prayujyante tyadādayaḥ
3.14.344 pākau pākā iti yathā bhedakaḥ kaiś cid āśrayaḥ
iṣyate cānupādāno dharmo+asau guṇavācinām
3.14.345 āśrayasyānupādāne kevalaṃ labhate yadi
ādhāradharmān sāmānyaṃ purastāt tad vicāritam
3.14.346 jātau pūrvaṃ pravṛttānāṃ śabdānāṃ jātivācinām
aśabdavācyāt saṃbandhād vyaktir apy upajāyate
3.14.347 so+ayam ity abhisaṃbandhāj jātidharmopacaryate
dravyaṃ tadāśrayo bhedo jāteś cābhyupagamyate
3.14.348 mañcaśabdo yathādheyaṃ mañceṣv eva vyavasthitaḥ
tattvenāha tathā jāti- śabdo dravyeṣu vartate
3.14.349 tatra jātipadārthatvaṃ tathaivābhyupagamyate
jātir utsṛṣṭasaṃkhyā tu dravyātmany anuṣajyate
3.14.350 asyedam iti vā yatra so+ayam ity api vā śrutiḥ
vartate paradharmeṇa tad anyad abhidhīyate
3.14.351 yat pradhānaṃ na tasyāsti svarūpam anirūpanāt
guṇasya cātmanā dravyaṃ tadbhāvenopalakṣyate
3.14.352 guṇasya bhedakāle tu prādhānyam upajāyate
saṃsargaśrutir artheṣu sākṣād eva na vartate
3.14.353 jātau vṛtto yadā dravye sa śabdo vartate punaḥ
jāter eva padārthatvaṃ na tadābhyupagamyate
3.14.354 pravṛttānāṃ punar vṛttir ekatvenopavarṇyate
pratipatter upāyeṣu na tattvam anugamyate
3.14.355 apṛthakśabdavācyasya jātir āśrīyate yadā
dravyasya sati saṃsparśe tadā jātipadārthatā
3.14.356 dravyasya sati saṃsparśe dravyam āśrīyate yadā
vācyaṃ tenaiva śabdena tadā dravyapadārthatā
3.14.357 apṛthakśabdavācyāpi bhedamātre pravartate
yadā saṃbandhavaj jātiḥ sāpi dravyapadārthatā
3.14.358 atyantabhinnayor eva jātidravyābhidhāyinoḥ
avācyasyopakāritva āśrite tūbhayārthatā
3.14.359 āśrite tv āśrayakṛtaṃ bhedam abhyupagacchatā
punaś cāpy ekaśabdatvaṃ jātiśabde+anuvarṇitam
3.14.360 anirjātasya nirjñānaṃ yena tan mānam ucyate
prasthādi tena meyātmā sākalyenāvadhāryate
3.14.361 anirjñātaṃ prasiddhena yena taddharma gamyate
sākalyenāparijñānād upamānaṃ tad ucyate
3.14.362 dvayoḥ samānayor dharma upamānopameyayoḥ
samāsa upamānānāṃ śabdais tadabhidhāyibhiḥ
3.14.363 ādhārabhedād bhedo yaḥ śyāmatve so +avivakṣitaḥ
guṇo+asāv āśritaikatvo bhinnādhāraḥ pratīyate
3.14.364 guṇayor niyato bhedo guṇajātes tathaikatā
ekatve+atyantabhede vā, nopamānasya saṃbhavaḥ
3.14.365 jātimātravyapekṣāyām upamārtho na kaś cana
śyāmatvam ekaṃ guṇayor ubhayor api vartate
3.14.366 yenaiva hetunā śyāmā śastrī tatra pratīyate
sa hetur devadattāyāḥ pratyaye na viśiṣyate
3.14.367 āśrayād yo guṇe bhedo jāter yā cāviśiṣṭatā
tābhyām ubhābhyāṃ dravyātmā savyāpāraḥ pratīyate
3.14.368 so+ayam ekatvanānātve vyavahāraḥ samāśritaḥ
bhedābhedavimarśena vyatikīrṇena vartate
3.14.369 śyāmety evābhidhiyeta jātimātre vivakṣite
śastryādinām upādāne tatra nāsti prayojanam
3.14.370 aśabdavācyo yo bhedaḥ śyāmamātre na vartate
śyāmeṣu keṣu cid vṛttir yasya so+atra vyapekṣyate
3.14.371 śyāmeṣu keṣu cit kiṃ cit kiṃ cit sarvatra vartate
sāmānyaṃ kaś cid ekasmiñ chyāme bhedo vyavasthitaḥ
3.14.372 tathā hi sati saurabhye bhedo jātyutpalādiṣu
gandhānāṃ sati bhede tu sādṛśyam upalabhyate
3.14.373 guṇānām āśrayād bhedaḥ svato vāpy anugamyate
anirdeśyād viśeṣād vā saṃkarād vā guṇāntaraiḥ
3.14.374 upamānaṃ prasiddhatvāt sarvatra vyatiricyate
upameyatvam ādhikye sāmye vā na nivartate
3.14.375 anyais tu mānaṃ jātyādi bhedyasyārthasya varṇyate
anirjñātasvarūpo hi jñeyo+arthas tena mīyate
3.14.376 mitas tu svena mānena prasiddho yo guṇāśrayaḥ
āśrayāntaramānāya svadharmeṇa pravartate
3.14.377 rūpāntareṇa saṃsparśo rūpāntaravatāṃ satām
bhinnena yasya bhedyānām upamānaṃ tad ucyate
3.14.378 dharmaḥ samānaḥ śyāmādir upamānopameyayoḥ
āśriyamānaprādhānyo dharmeṇānyena bhidyate
3.14.379 śastrīkumāryoḥ sadṛśaḥ śyāma ity evam āśrite
vyapadeśyam aneneti nimittaṃ guṇayoḥ sthitam
3.14.380 yadā nimittais tadvanto gacchantīva tadātmatām
bhedāśrayaṃ tadākhyānam upamānopameyayoḥ
3.14.381 tattvāsaṅgavivakṣāyāṃ yeṣu bhedo nivartate
luptopamāni tāny āhus taddharmeṇa samāśrayāt
3.14.382 śastryāṃ prasiddhaṃ śyāmatvaṃ mānaṃ sā tena mīyate
anyā śyāmā tu tadrūpā tenātyantaṃ na mīyate
3.14.383 śastriṃ svena guṇenāto mimānām āśrayāntaram
asamāptaguṇaṃ siddher upamānaṃ pracakṣate
3.14.384 upameye sthito dharmaḥ śruto +anyatrānumīyate
śruto+atha vopamānastha upameye+anumiyate
3.14.385 adhīyate brāhmaṇavat kṣatriyā iti dṛśyate
upameyasya bhinnatvād vacanaṃ kṣatriyāśrayam
3.14.386 sādhāraṇaṃ bruvan dharma kva cid eva vyavasthitam
sāmānyavacanaḥ śabda iti sūtre+apadiśyate
3.14.387 nābhedena na bhedena guṇo dviṣṭho +abhidhīyate
bhinnayor dharmayor ekaḥ śrūyate+anyaḥ pratīyate
3.14.388 nātyantāya mimīte yat sāmānye samavasthitam
sādṛśyād upameyārtha- samīpe parikalpyate
3.14.389 mānaṃ prati samīpaṃ vā sādṛśyena pratīyate
paricchedād dhi sādṛśyam iha mānopamānayoḥ
3.14.390 ekajātivyapekṣāyāṃ tad evety avasīyate
bhedasyaiva vyapekṣāyām anyad eveti gamyate
3.14.391 karmatvaṃ karaṇatvaṃ ca bhedenaivāśritaṃ yataḥ
atyantaikatvaviṣayo na syāt tenātra samśayaḥ
3.14.392 bhede+api tulyarūpatvāc chālīmṃ tān iti dṛśyate
jātyabhedāt sa evāyam iti bhinno+abhidhīyate
3.14.393 kathaṃ hy avayavo+anyasya syād anya iti cocyate
atyantabhede nānātvaṃ yatra tattvaṃ na vidyate
3.14.394 abhedasya vivakṣāyām ekatvaṃ saṅghasaṅghinoḥ
saṅghinor na tv abhedo+asti tathānyatvam udāhṛtam
3.14.395 tatrābhinnavyapekṣāyām upamārtho na vidyate
yo hi gaur iti vijñāne hetuḥ so+asti gavāntare
3.14.396 vyāvṛttānāṃ viśeṣāṇāṃ vyāpāre tu vivakṣite
na kaś cid upakāro+asti buddher buddhyantaraṃ prati
3.14.397 kiṃ cid yatrāsti sāmānyaṃ yadi bhedāś ca ke cana
gotvaṃ goṣv asti sāmānyaṃ bhedāś ca śabalādayaḥ
3.14.398 sāmānyaṃ śyāmatānyaiva tad dhi sādhāraṇaṃ dvayoḥ
tad eva siddhyasiddhibhyāṃ bheda ity apadiśyate
3.14.399 śyāmatvam eva sāmānyam anyeṣām ubhayoḥ sthitam
saṃpūrnatvāt tad anyasmād viśeṣa iti gamyate
3.14.400 ākṛtau vāpi sāmānye kva cid eva vyavasthitāḥ
śyāmādau ye+avasīyante viśeṣās ta ihāśritāḥ
3.14.401 jāter abhede bhede vā sādṛśyaṃ tat pracakṣate
kaś cit kadā cit arthātmā tathābhūto+apadiśyate
3.14.402 yatrārthe pratyayābhedo na kadā cid vikalpate
avidyamānabhedatvāt sa eka iti gamyate
3.14.403 yo+artha āśritanānātvaḥ sa evety apadiśyate
vyāpāraṃ jātibhāgasya tatrāpi pratijānate
3.14.404 jātibhāgāśrayā prakhyā tatrābhinnā pravartate
vyaktibhāgāśrayā buddhis tatra bhedena jāyate
3.14.405 anyatra vartamānaṃ sad bhedābhedasamanvitam
nimittaṃ punar anyatra nānātveneva gṛhyate
3.14.406 ādhāreṣu padanyāsaṃ kṛtvopaiti tadāśrayam
sa sādṛśyasya viṣaya ity anyair apadiśyate
3.14.407 parāpekṣe yathā bhāve kāraṇākhyā pravartate
tathānyādhigamāpekṣam upamānaṃ pracakṣate
3.14.408 gurugiśyapitāputra- kriyākālādayo yathā
vyavahārās tathaupamyam apy apekṣānibandhanam
3.14.409 śyāmatvam upamāne ced vṛttaṃ vṛttau prayujyate
upameyaṃ samāsena bāhyaṃ tatrābhidhīyate
3.14.410 ṭābanta eva caitrādau śyāmāśabdas tathā bhavet
sūtre ca prathamābhāvān na śyāmādyupasarjanam
3.14.411 atha tv ekavibhaktitvād guṇatvād vopasarjanam
naivaṃ tittirikalmāṣyām iṣṭaḥ strīpratyayo bhavet
3.14.412 satiśiṣṭabalīyastvād bāhye ṅiṣi ca saty api
upamānasvaro na syāt tasmāt stryantaḥ samasyate
3.14.413 guṇe na copamānasthe sāpekṣatvaṃ prakalpate
pradhānasya tathā na syād vyāghrādau liṅgadarśanam
3.14.414 tasmāt sati guṇatve+api prādhānyaṃ vigrahāntare
naivaṃjātīyakaṃ śāstre saṃbhavaty upasarjanam
3.14.415 upameyātmani śyāmo vartamāno+abhidhīyate
upamāneṣv anirdiṣṭaḥ sāmarthyāt sa pratīyate
3.14.416 dravyamātre+api nirdiṣṭe candravaktre +anugamyate
viśiṣṭa eva candrastho guṇo nopaplavādayaḥ
3.14.417 bhedabhāvanayaitac ca samāse+apy upavarṇyate
viśiṣṭaguṇabhinne+arthe padam anyat prayujyate
3.14.418 yadi bhinnādhikaraṇo vacanād anugamyate
mṛgīva capalety atra puṃvadbhāvo na sidhyati
3.14.419 astrīpūrvapadatvāt tu puṃvadbhāvo bhaviṣyati
yathaiva mṛgadugdhādau na cet stryartho vivakṣyate
3.14.420 śastrīva śastrīśyāmeti devadattaiva kathyate
tasyām evobhayaṃ tasmād ucyate śāstravigrahe
3.14.421 puṃvadbhāvasya siddhyarthaṃ pakṣe strīpratyayasya ca
bahv apekṣyam atas tasyām ubhayapratipādanam
3.14.422 śyāmā śastrī yathā śyāmā śastrīkalpeti cocyate
tatropamānetarayoḥ śyāmety etad apekṣyate
3.14.423 atha śyāmeva śastrīyaṃ śyāmety evaṃ prayujyate
śastrī yatheyam śyāmeti tāvad eva pratīyate
3.14.424 upalakṣaṇamātrārthā guṇasyāsya yadi śrutiḥ
pṛthag dvayoḥ śruto+apy eṣa neṣṭasvārthasya vācakaḥ
3.14.425 upameyaṃ tu yad vācyaṃ tasya cet pratipādane
savyāpārā guṇās tatra sarvasyoktiḥ sakṛcchrutau
3.14.426 prakārādhārabhedena viśeṣe samavasthitaḥ
śabdāntarābhisaṃbandhe sāmānyavacanaḥ katham
3.14.427 sādṛśyamātraṃ sāmānyaṃ dviṣṭhaṃ kaiś cit pratīyate
guṇo bhede+apy abhedena dvivṛttir vā vivakṣitaḥ
3.14.428 vyāpāro jātibhāgasya dravyayor vābhidhitsitaḥ
rūpāt sāmānyavācitvaṃ prāg vā vṛtter udāhṛtam
3.14.429 vyāghraśabdo yadā śauryāt puruṣārthe +avatiṣṭhate
tadādhikaraṇābhedāt samāsasyāsti saṃbhavaḥ
3.14.430 śūraśabdaprayoge tu vyāghraśabdo mṛge sthitaḥ
bhinne+adhikaraṇe vṛttes tatra naivāsti saṃbhavaḥ
3.14.431 sāmānādhikaraṇye+api guṇabhedasya saṃbhavāt
prayogaḥ śūraśabdasya samāse+apy anuṣajyate
3.14.432 pūjopādhiś ca yo dṛṣṭaḥ kutsanopādhayaś ca ye
teṣāṃ bhinnanimittatvān niyamārthā punaḥ śrutiḥ
3.14.433 asaṃbhave+api vā vṛtteḥ syād etal liṅgadarśanam
acver iti yathā liṅgam abhāve+api bhṛśādiṣu
3.14.434 vatyantāvayave vākye yad aupamyaṃ pratīyate
tatpratyayavidhau sūtre nirdeśo+ayaṃ vicāryate
3.14.435 kriyety upādhiḥ prāthamyāt prakṛtyarthasya yady api
na prātipadikaṃ tatra kriyāvācy upapadyate
3.14.436 sattvavṛttasya śeṣe vā tṛtīyā sādhane+api vā
tiṅām asattvavācitvād ubhayaṃ tan na vidyate
3.14.437 pākādayas tṛtīyāntāḥ sattvadharmasamanvayāt
na kriyety apadiśyante kṛtvo+arthapratyaye yathā
3.14.438 ye cāvyayakṛtaḥ ke cit kriyādharmasamanvitāḥ
teṣām asattvavācitvaṃ tiṅantair na viśiṣyate
3.14.439 kṛtvasujviṣayā yāpi śayitavyādiṣu kriyā
upamānopameyatvaṃ tatrātyantam asaṃbhavi
3.14.440 na kevalau dravyaguṇau tadvān vāpy upamīyate
śayitavyādibhis teṣu nopamārtho+asti kaś cana
3.14.441 upamānopameyatve dravye cānuktadharmiṇi
nimittatvena gamyante rūḍhayogāḥ kriyāguṇāḥ
3.14.442 hotavyasadṛśo hotety atrāpy artho na vidyate
virodhāt kriyayā tasmāt kriyāvān nopamīyate
3.14.443 kriyā samānajātiyā tadbhāvān nopamīyate
jātibhede+api pākena bhinnāḥ pākādayaḥ kriyāḥ
3.14.444 ādhārabhedād bhinnāyām upamānasya saṃbhavaḥ
adhyetavyena viprāṇāṃ tulyam adhyayanaṃ viśām
3.14.445 arthāt prakaraṇād vāpi yatrāpekṣyaṃ pratīyate
sāmarthyād anapekṣasya tasya vṛttiḥ prasajyate
3.14.446 tailapākena tulye ca ghṛtapāke vivakṣite
kriyāvad api kāryāṇāṃ darśanāt pratyayo bhavet
3.14.447 atiṅgrahaṇam evaṃ tu samāsasya nivartakam
gamanaṃ kārakasyeti ṇvuly anyasmin na saṃbhavet
3.14.448 sarvasya parihārārthaṃ samudāyatvam āśritam
śuddhāyāḥ saṃbhavān na syāt kriyāyā brāhmaṇādiṣu
3.14.449 upamānavivakṣāyāṃ svadharmaś ca nivartate
kriyāyā na śrutād yasmād upamānaṃ samāpyate
3.14.450 tṛtīyo+apy āśrito bhedo dharmaḥ sādhāraṇo dvayoḥ
vyāpāravān na kṛtsnasya sāmyaṃ kṛtsnena vidyate
3.14.451 dravye vāpi kriyāyāṃ vā nimittāt tat prakalpate
kriyāṇāṃ vidyamānatvād vṛttir na syād gavādiṣu
3.14.452 abhāvāt kevalāyās tu tadvān arthaḥ pratīyate
pradhānāsaṃbhave yuktā lakṣaṇārthā kriyāśrutiḥ
3.14.453 kriyāntareṣu sāpekṣāḥ kriyāśabdāḥ kriyāntare
upakārāya gṛhyante yathaiva brāhmaṇādayaḥ
3.14.454 yathā prakarṣaḥ sarvatra nimittāntarahetukaḥ
dravyavad guṇaśabde+api sa nimittam apekṣate
3.14.455 yo ya uccāryate śabdaḥ sa svarūpanibandhanaḥ
yathā tathopamāneṣu vyapekṣa na nivartate
3.14.456 kriyāvṛttes tṛtīyāntasy- aivaṃ cāsaṃbhave sati
prasiddhanyāyakaraṇo bhāṣye yujir udāhṛtaḥ
3.14.457 antarbhūte tu karaṇe prayogo na punar bhavet
nyāyenāyuktam ity atra jīvatau prāṇakarmavat
3.14.458 śāstrābhyāsāc ca bhedo+ayam ayuktam iti varṇyate
aśobhanam asaṃbaddham iti rūḍhir vyavasthitā
3.14.459 vivibhaktiḥ prakṛtyarthaṃ praty upādhiḥ kathaṃ bhavet
vibhaktipariṇāme ca prakalpyaṃ viṣayāntaram
3.14.460 vibhaktyantarayogo hi yasya tad viṣayāntare
vibhaktyantarasaṃbandhaḥ sāmarthyād anumīyate
3.14.461 sārūpyāt tu tad evedam iti tatropacaryate
śabdāntaraṃ vibhaktyā tu yuktaṃ śāstre tad aśrutam
3.14.462 prakṛtiś cet tṛtīyāntā tenety asmāt pratīyate
kriyeti prathamāntā sā kathaṃ bhavitum arhati
3.14.463 kriyayeti tṛtīyā ca prayoge kasya kalpyatām
tenety asya hi saṃbandhaḥ sūtrasthena na vidyate
3.14.464 sopaskāreṣu sūtreṣu vākyaśeṣaḥ samarthyate
tena yat tat tṛtīyāntaṃ kriyā cet seti gamyate
3.14.465 upādheḥ kasya cid vākye prayoga upalabhyate
pratīyamānadharmānyo na kadā cit prayujyate
3.14.466 nīlam utpalam ity atra na viśeṣye na bhedake
kaś cit taddharmavacano vākye śabdaḥ prayujyate
3.14.467 atyantānugamāt tatra na sūtre na ca vigrahe
vibhaktipariṇāmena kiṃ cid asti prayojanam
3.14.468 tṛtīyāntaṃ kriyety etad vigrahe na prayujyate
yathā daṇḍaḥ praharaṇaṃ krīḍāyām iti dṛśyate
3.14.469 ghavidhau yac ca saṃjñāyām iti sūtra udāhṛtam
upādānaṃ prayogeṣu tasyātyantaṃ na vidyate
3.14.470 yair aprayuktaiḥ saṃskāraḥ pradhāneṣu pratīyate
te bhede+api vibhaktīnāṃ nirdiśyanta upādhayaḥ
3.14.471 samudāyeṣu vartante bhāvānāṃ sahacāriṇām
śabdās tat tv avivakṣāyāṃ samuccayavikalpayoḥ
3.14.472 samuccayas tu kriyate yeṣu pratyarthavṛttiṣu
bhedādhiṣṭhānayā yogas tesāṃ bhavati saṃkhyayā
3.14.473 sarvair viśiṣṭās tair arthair janyante sahacāribhiḥ
buddhayaḥ pratipattṝṇāṃ śabdārthāṃs tān ato viduḥ
3.14.474 saṃsṛṣṭāḥ pratyayeṣv arthāḥ sarva evopakārinaḥ
teṣāṃ pratyayarūpeṇa sarveṣāṃ śabdavācyatā
3.14.475 kevalānāṃ tu bhāvānāṃ na rūpam avadhāryate
anirūpitarūpeṣu teṣu śabdo na vartate
3.14.476 pūrvaśabdaprayogāc ca samūhān na nivartate
vartate+avayave nāpi nopāttaṃ tyajate kva cit
3.14.477 samudāyābhidhāyi ca yadi bhedaṃ viśeṣayet
tatrātulyavibhaktitvaṃ pūrvakāyādivad bhavet
3.14.478 samūhe ca pradeśe ca pañcālā iti dṛśyate
tathā viśeṣaṇaṃ sarva ity etad upapadyate
3.14.479 tathārdhapippalīty atra jātyantaranivṛttaye
ardhaṃ ca pippalī ceti khande śabdaḥ pratīyate
3.14.480 pañcālānāṃ pradeśo+api bhinno janapadāntarāt
tatrānyasya nivṛttyarthe śabde bhedo na gamyate
3.14.481 prasiddhās tu viśeṣeṇa samudāye vyavasthitāḥ
pradeśe darśanaṃ teṣām arthaprakaraṇādibhiḥ
3.14.482 yad upavyañjanaṃ jāteḥ sahacāri ca karmasu
tatra vā rūḍhasaṃbandhaṃ yat prāyeṇopalakṣitam
3.14.483 samudāyaḥ pradeśo vety evaṃ tasminn anāśrite
arthātmany aviśeṣeṇa vartante brāhmaṇādayaḥ
3.14.484 yaś ca tulyaśrutir dṛṣṭaḥ samudāye vyavasthitaḥ
tenopacaritaikatvaṃ pradeśe+apy upalabhyate
3.14.485 saṃskārād upaghātād vā vṛtto +aktaparimāṇake
tailādau jātiśabdo+atra sāmarthyād avasīyate
3.14.486 na jātiguṇaśabdeṣu mūrtibhedo vivakṣitaḥ
te jātiguṇasaṃbandha- bhedamātranibandhanāḥ
3.14.487 kṛṣṇādivyapadeśaś ca sarvāvayavavṛttibhiḥ
guṇais te+apy ekadeśasthāḥ paṭādīnāṃ viśeṣakāḥ
3.14.488 paṭāvayavavṛttās tu yadā tatra paṭādayaḥ
tadā tailādivat teṣāṃ jātiśabdatvam ucyate
3.14.489 nivṛttyarthā śrutir yeṣāṃ bhedas teṣv anapekṣitaḥ
pradeśe samudāye vā guṇo+anyeṣāṃ nivartakaḥ
3.14.490 brāhmaṇādhyayane tatra vartate brāhmaṇaśrutiḥ
sādṛśyaṃ tatra dṛṣṭaṃ hi kṣatriyādhyayanādibhiḥ
3.14.491 brāhmaṇādhyayane vṛttir yadi syād brāhmaṇaśruteḥ
vaktavyaṃ kena dharmeṇa tulyatvaṃ kriyayor iti
3.14.492 adhyetari yadā vṛttir ucyate brāhmaṇaśruteḥ
nimittatvaṃ tadopaiti kriyaivādhyetari sthitā
3.14.493 simhaśabdena saṃbandhe gauryamātrābhidhāyinā
caitrāt ṣaṣṭhī prasajyeta yoge śattryādibhir yathā
3.14.494 brāhmaṇāyeva dātavyaṃ vaiśyāyety evamādiṣu
saṃpradānādiyogaś ca kriyāmātre na kalpate
3.14.495 kriyāmātrābhidhāyitvād avyayeṣu vater na ca
pāṭhaḥ kadā cit kartavyas tulyau pakṣāv ubhau yataḥ
3.14.496 jahāti jātiṃ dravyaṃ vā tasmān nāvayave sthitaḥ
kriyāyās tu śrutir yasmāt tadvaty arthe+avatiṣṭhate
3.14.497 akriyāṇāṃ nivṛttyarthā, yataś cātra kriyāśrutiḥ
kriyopalakṣite tasmāt kriyāśabdaḥ pratīyate
3.14.498 hotavyādiṣu yasmāc ca kriyānyā brāhmaṇādivat
apekṣaṇīyā śuddhe+arthe tasmād vṛttir na kasya cit
3.14.499 sarvaṃ vāpy ekadeśo vā yasminn āśriyate kva cit
viśeṣavṛttiṃ taṃ sarvam āhur bhede vyavasthitam
3.14.500 samuccayo vikalpo vā prakārāḥ sarva eva vā
viśeṣā iti varṇyante sāmānyaṃ vāvikalpitam
3.14.501 na hi brāhmaṇa ity atra bhedaḥ kaś cid apāśritaḥ
apākṛto vā tenāyaṃ samudāye vyavasthitaḥ
3.14.502 kriyā tv āśrīyate yasmin sa bhedo +adhyavasīyate
tathānyathā sarvathā cety aprayoge na vidyate
3.14.503 upamāne kriyāvṛttim upameye kriyāśrutiḥ
pratyāyayantī bhedasya karotīva padārthatām
3.14.504 vyāpāreṇaiva sādṛśye vyāpārasya vivakṣite
kriyāvadvacanāc chabdāt pratyayaḥ pratipādyate
3.14.505 kriyāvato+api sādṛśye vaktum iṣṭe kriyāvatā
adhyetā brāhmaṇa iva pratyayo na nivartate
3.14.506 adhīte tulya ity evaṃ puṃlliṅgena viśeṣaṇam
kriyāvati kriyāyāṃ tu tulyaśabde napuṃsakam
3.14.507 prakṛtyarthe viśiṣṭe+api pratyayārthāviśeṣaṇāt
putreṇa tulyaḥ kapila iti vṛttiḥ prasajyate
3.14.508 yāḥ putre rūḍhasaṃbandhāḥ kriyā loke vivakṣitāḥ
tābhiḥ kriyāvataḥ putrād guṇatulye vatir bhavet
3.14.509 antarbhūtaṃ nimittaṃ ca rūḍhiśabdeṣu yady api
kriyās tu sahacāriṇyo rūḍhāḥ santi padārthavat
3.14.510 kramaṃ tu yadi bādhitvā pratyayārthaviśeṣaṇam
pradhānānugrahāt sāmyād vibhakteś cāvatiṣṭhate
3.14.511 prakṛter aviśiṣṭatvāt kriyātulye prasajyate
putrādau guṇaśabdebhyaḥ pūrvoktasya viparyaye
3.14.512 sthūlena tulyo yātīti bahiraṅgā kriyāśrutiḥ
animittaṃ vates tulyaṃ yātīty atreṣyate vatiḥ
3.14.513 dvayaṃ viśeṣyate tena yad ekatra viśeṣaṇaṃ
tulyaśabdo hi taṃ dharmam ubhayastham apekṣate
3.14.514 ekaḥ samāno dharmaś ced upamānopameyayoḥ
tulayā saṃmitaṃ tulyam iti tatropapadyate
3.14.515 sūtre śrutaś ca dviṣṭho+asāv abhedena pratīyate
na ca sāmānyaśabdatvād aśrutā gamyate kriyā
3.14.516 aśrutāś ca pratīyante nideśasthāyitādayaḥ
ye dharmā niyatās teṣāṃ putrādiṣu na vidyate
3.14.517 anāśritakriyas tasmān na tulyo+asti kriyāvatā
kriyāyāḥ śravaṇe sāpi kriyāvattā pratīyate
3.14.518 dvayoḥ pratividhānāc ca jyāyastvam abhidhīyate
nityāsattvābhidhāyitvāt pratyayārthaviśeṣaṇe
3.14.519 asattvabhūto vyāpāraḥ kevalaḥ pratyaye yataḥ
vidyate lakṣaṇārthatvaṃ nāsti tena kriyāśruteḥ
3.14.520 kriyāvatas tu grahaṇāt prakṛtyarthaviśeṣaṇe
kriyāmātrena tulyatve siddhāsattvābhidhāyitā
3.14.521 yadā kriyānimittaṃ tu sādṛśyaṃ syāt kriyāvatoḥ
kriyāvato+abhidheyatvāt tadā dravyābhidhāyitā
3.14.522 avyayeṣu vateḥ pāṭhaḥ kāryas tatra svarādivat
brāhmaṇena samo+adhyetety atra ca pratyayo bhavet
3.14.523 sāmānādhikaraṇyaṃ ca vatyarthenāpadiśyate
tulyam ity anyathā kalpyo vākyaśeṣo+aśruto bhavet
3.14.524 kriyāvatoś ca sādṛśye pratyayārthaviśeṣaṇe
adhyetrā sadṛśo+adhyetety atra nāsti vater vidhiḥ
3.14.525 tulyārthair iti yā tasyās tṛtīyāyā na bhidyate
artho bhede+api sarvābhir itarābhir vibhaktibhiḥ
3.14.526 bhojyate brāhmaṇa iva tulyaṃ bhuktaṃ dvijātinā
paśyati brāhmaṇam iva tulyaṃ vipreṇa paśyati
3.14.527 brāhmaṇeneva vijñātaṃ tulyaṃ jñātaṃ dvijātinā
dīyatāṃ brāhmaṇāyeva tulyaṃ vipreṇa dīyatām
3.14.528 brāhmaṇād iva vaiśyāt tvam adhīṣvādhyayanaṃ bahu
ity evamādibhir bhedas tṛtīyāyā na kaś cana
3.14.529 tulyaṃ madhurayādhīye mātrā tulyaṃ smarāmi tām
madhurāyāś ca mātuś ca kathaṃ sādṛśyakalpanā
3.14.530 madhurāviṣayaḥ pāṭhaḥ smaraṇaṃ mātṛkarmakam
madhurāmātṛśabdābhyām abhedenābhidhīyate
3.14.531 uṣṭrāvayavatulyeṣu mukheṣūṣṭraśrutir yathā
vartate gṛhatulye ca prāsāde madhurāśrutiḥ
3.14.532 yathādhyayanayoḥ sāmyam adhyetror apadiśyate
tathā kriyāgatair dharmair ucyante sādhanāśrayāḥ
3.14.533 ivārthe yac ca vacanaṃ pūrvasūtre ca yo vidhiḥ
kriyāśabdaśrutau bhedo na kaś cid vidyate tayoḥ
3.14.534 yady apy upādhir anyatra niyato na prayujyate
rūpābhedāt tv anirjñātā kriyātra śrūyate punaḥ
3.14.535 yathā vyutparayaḥ pucchau kyaṅante sudurādayaḥ
saty api pratyayārthatve bhedābhāvād udāhṛtāḥ
3.14.536 evaṃ ca sati pūrveṇa siddho+atrāpi vater vidhiḥ
niyame vābhidhāne vā bhidyate na kriyāśrutiḥ
3.14.537 ive dravyādiviṣayaḥ pratyayaḥ punar ucyate
kriyāṇām eva sadṛśve pūrvasūtre vidhīyate
3.14.538 madhurāyām iva gṛhā brāhmaṇasyeva pāṇḍurāḥ
ity atra dravyaguṇayoḥ pūrveṇa na vatir bhavet
3.14.539 ārambhasyākriyārthatve nārtho yogena vidyate
ṛte kriyāyā grahaṇāt pūrvayogena sidhyati
3.14.540 madhurāvayave vṛttir vvākhyātā madhurāśruteḥ
brāhmaṇāvayavān dantān vakṣyati brāhmaṇaśrutiḥ
3.14.541 na kā cid ivayoge tu bāhyāt saṃbandhino
ṣaṣṭhī vidhīyate tatra pūrveṇa pratyayo bhavet
3.14.542 ādhikyaṃ tulyaśabdena saṃbandha upajāyate
ṣaṣṭhītṛtīye tatra stas tulyaśabdo hi vācakaḥ
3.14.543 ivaśabdaprayoge tu bāhyāt saṃbandhino vinā
nādhikyam upamāne+asti dyotakaḥ sa prayujyate
3.14.544 ive yo vyatireko+atra sa prāsādādihetukaḥ
tulye tadviṣayāpekṣam ādhikyam upajāyate
3.14.545 gavayena samo+anadvān iti vṛttis tathā bhavet
na tv asti gaur ivety atra vyatireka ivāśrayaḥ
3.14.546 upameyena saṃbandhāt prāk prāsādādihetuke
vyatireke vater bhāvo na tulyārthatvahetuke
3.14.547 ivaśabdena saṃbandhe na tṛtīyā vidhīyate
prakṛtāṃ tām atas tyaktvā vibhaktyantaraṃ āśritam
3.14.548 saptamy api na tatrāsti jñāpakārthā tu sā kṛtā
iṣṭā sā śeṣaviṣaye niyatāsu vibhaktiṣu
3.14.549 yadi tu vyatirekeṇa viṣaye+asmin vibhaktayaḥ
pravarteraṃs tṛtīyaiva vyabhicāraṃ pradarśayet
3.14.550 vyabhicāre tathā siddhe saptamīgrahaṇād vinā
saptamy evocyate sarvā na santy anyā vibhaktayaḥ
3.14.551 atyantam atra viṣaye saptamyā jñāpakārthayā
bādhitā vinivarteta ṣaṣṭhī sā gṛhyate punaḥ
3.14.552 pūrvābhyām eva yogābhyāṃ vigrahāntarakalpanāt
arhārthe+api vatiḥ siddhaḥ sa tv ekena nidarśyate
3.14.553 tena tulyam iti prāpte kriyopādhiḥ prasidhyati
rājavad vartate rājety atra bhede vivakṣite
3.14.554 rājatvena prasiddhā ye pṛthuprabhṛtayo nṛpāḥ
yudhiṣṭhirāntās te+anyeṣām upamānaṃ mahīkṣitām
3.14.555 siddhyasiddhikṛto bheda upamānopameyayoḥ
sarvatraiva yato+asiddhaṃ prasiddhenopamīyate
3.14.556 rājavad rūpam asyeti rājany eva vivakṣite
akriyārthena yogena dvitīyena bhaviṣyati
3.14.557 upamānāvivakṣāyāṃ niyamārtho+ayam ucyate
dharmo+arhatikriyākartā tadarthaṃ vacanaṃ punaḥ
3.14.558 kṛtahastavad ity etat prasiddheṣv eva dṛśyate
rājatvena prasiddhe ca rājñi rājavad ity api
3.14.559 arājñi yeṣāṃ dharmāṇāṃ dṛṣṭo+atyantam asaṃbhavaḥ
te rājani niyamyante tyajyante vyabhicāriṇaḥ
3.14.560 arhateś ca kriyā kartrī yā tasyāṃ vatir iṣyate
rājānam arhati cchattram iti na tv evamādiṣu
3.14.561 prayuktānāṃ hi śabdānāṃ śāstreṇānugamaḥ satām
chattrādyarthe tu vacane pratyākhyānaṃ na saṃbhavet
3.14.562 tadarham iti nārabdhaṃ sūtraṃ vyākaraṇāntare
saṃbhavaty upamātrāpi bhedasya parikalpanāt
3.14.563 ekasya kāryanirjñānāt siddhasya viṣayāntare
taddharmatvavivakṣāyāṃ buddhyā bhedaḥ prakalpyate
3.14.564 sūtrārambhān na caitasmād ivaśabdasya vidyate
prayogaḥ so+api caitasya viṣaye vidyate vateḥ
3.14.565 dasyuhendra ivety etad aindramantre prayujyate
anyatra dṛṣṭakarmendro yathety asmin vivakṣite
3.14.566 pūrvām avasthām āśritya yāvasthā vyapadiśyate
sadṛśas tvaṃ tavaiveti tatraivam abhidhīyate
3.14.567 prasiddhabhedaṃ yatrānyad upamānaṃ na vidyate
upameyasya tatrātmā svabuddhyā pravibhajyate
3.14.568 yo+api svābhāviko bhedaḥ so+api buddhinibandhanaḥ
tenāsmin viṣaye bhinnam abhinnaṃ vā na vidyate
3.14.569 aṅgadī kuṇḍalī ceti darśayan bhedahetubhiḥ
caitram īdṛśam ity āha buddhyavasthāparigrahāt
3.14.570 etaiḥ śabdair yathābhūtaḥ pratyayātmopajāyate
tatpratyayānukāreṇa viṣayo+apy upapadyate
3.14.571 buddhyavasthāvibhāgena bhedakāryaṃ pratīyate
janyanta iva śabdānām arthāḥ sarve vivakṣayā
3.14.572 tathāvidhe+api bāhye+arthe bhidyante yatra buddhayaḥ
na tatra kaś cit sādṛśyaṃ sad api pratipadyate
3.14.573 atyantaṃ viṣaye bhinne yāvat prakhyā na bhidyate
na tāvat pratyabhijñānaṃ kasya cid vinivartate
3.14.574 ayam eva tu sūtreṇa bhedo bhedena darśitaḥ
prasiddham api durjñānam abudhaḥ pratipadyate
3.14.575 vaiyākaraṇavad brūte na vaiyākaraṇaḥ sadā
vaiyākaraṇavad brūṣvety ataḥ so+apy abhidhīyate
3.14.576 ke cit pumāṃso bhāṣante strīvat puṃvac ca yoṣitaḥ
vyabhicāre svadharmo+api punas tenopadiśyate
3.14.577 sadṛśas tvaṃ tavaiveti loke yad abhidhīyate
upamānāntaraṃ tatra prasaktaṃ vinivartate
3.14.578 yuktam aupayikaṃ rājña ity arthasya nidarśane
upamānāvivakṣāyāṃ tadarham iti paṭhyate
3.14.579 prasaktānuprasaktas tu vatiśeṣo+abhidhīyate
upamānābhisaṃbandhād asmin vatir udāhṛtaḥ
3.14.580 pradhānakalpanābhāve guṇaśabdasya darśanāt
upasargād vatau siddhā dhātau dhātvarthakalpanā
3.14.581 svaṃ rūpam iti caitasminn arthasyāpi parigrahaḥ
rūpavaj jñāpitas tasmād āsanno+artho grahīṣyate
3.14.582 dhātvarthenopajanitaṃ sādhanatvena sādhanam
dhātunā kṛtam ity evam asmin sūtre pratīyate
3.14.583 yaḥ śabdaś caritārthatvād atyantaṃ na prayujyate
viṣaye+adarśanāt tatra lopas tasyābhidhīyate
3.14.584 kriyāyāṃ sādhane dravye prādayo ye vyavasthitāḥ
tebhyaḥ sattvābhidhāyibhyo vatiḥ svārthe vidhīyate
3.14.585 pratyayena vinā prādis tatrārthe na prayujyate
bhedena tu samākhyāne vibhāgaḥ parikalpitaḥ
3.14.586 anaṅgīkṛtasattvaṃ tu yadi gṛhyeta sādhanam
vibhaktibhir niyogaḥ syād yathaiva tasilādiṣu
3.14.587 pāṭhād yair avibhaktitvaṃ vatyanteṣv anugamyate
teṣām udvata ity atra vaktavyā savibhaktitā
3.14.588 vatyarthaṃ nāvagāhete puṃvad ity asya darśanāt
nañsnañāv apavādasya bādhakaṃ tan nipātanam
3.14.589 etam utkrāmato nūnaṃ vatyarthaṃ nañsnañāv iti
tayoḥ pravṛttāv utsargo bādhanān nopapadyate
3.14.590 nañsnañau vihitau yena sa yogo nāvagāhate
vatiprakaraṇaṃ tad dhi liṅgam evaṃ samarthyate
3.14.591 abhedenopamānasya bhinnārthopanipātitā
ūhas tathopamānānām aṅgavan nopalabhyate
3.14.592 gāvedhuke carau dṛṣṭā govikartākṣavāpayoḥ
paśū rudra iva hy etāv ity ekavacanaśrutiḥ
3.14.593 upamānasya bhedāc ca bahuṣu syād año vidhiḥ
kāśyapā iti lopaḥ syāt tathā pratikṛtiṣv api
3.14.594 evaṃ tu yuktavadbhāvād atraikavacanaṃ bhavet
lum manuṣye tathoktaṃ syāl liṅgasyaikasya siddhaye
3.14.595 upameyeṣu bhinneṣu kiṃ cid ekaṃ pravartate
pratyayasya vidhau tatra nityaṃ yuktavad iṣyate
3.14.596 yadā pratyupameyaṃ tu tad ekaikam avasthitam
tadā bāhyārthabhedena taddhitāntaṃ pracīyate
3.14.597 yathā samūhapracaye dvigūnāṃ bhinnasaṃkhyatā
pañcapūlyādiṣu tathā lubantapracayo bhavet
3.14.598 pracaye bhidyamāne tu saṃkhyā pūleṣu bhidyate
arthabhedo lubanteṣu naivaṃ kaś cana dṛśyate
3.14.599 yeṣūpameyavacanaḥ śabdo+anyo na prayujyate
upamānasya tatrānyaiḥ saṃkhyāyā bheda iṣyate
3.14.600 yathā guḍatilādīnāṃ prayogād ekasaṃkhyatā
pākāder aprayoge tu bhinnā saṃkhyābhidhīyate
3.14.601 yaḥ saṃbandhigato bhedaḥ sa prayoge pratīyate
saṃbandhinām ato bheda upameye na gamyate
3.14.602 tasmāt sāmānyaśabdatva- prasaṅgavinivṛttaye
upameyagato bheda upamāneṣu dṛśyate
3.14.603 upamānaṃ samastānām abhinnam śrūyate kva cit
bhinnānām upameyanām ekaikam vopamīyate
3.14.604 yathā garuḍa ity etad vyūhāpekṣaṃ prayujyate
ekena yatra sādṛśyaṃ vainateyena hastinām
3.14.605 ekasyāpi pratīyeta bhinnā pratikṛtiḥ saha
kāśyapasyeti tenāyaṃ pratyekam avatiṣṭhate
3.14.606 meghāḥ śaila ivety ukte samastānāṃ pratīyate
sādṛśyam giriṇaikena pratyekaṃ tena bhidyate
3.14.607 chāpekṣā tadviṣayatā vidheyatvān na gamyate
kākatālīyam ity atra prasiddham hy upalakṣaṇam
3.14.608 rājāśvādiś ca viṣayaḥ syād anyo vety aniścitam
tena cchasya vidhānāt prāg vyapadeśo na vidyate
3.14.609 dvayor ivārthayor atra nimittatvaṃ pratīyate
ekenāvayavo yuktaḥ pratyayo+anyena yujyate
3.14.610 caitrasya tatrāgamanaṃ kākasyāgamanaṃ yathā
dasyor abhinipātas tu tālasya patanaṃ yathā
3.14.611 saṃnipāte tayor yānyā kriyā tatropajāyate
vadhādir upameye+arthe tayā chavidhir iṣyate
3.14.612 kriyāyāṃ samavetāyāṃ dravyaśabdo +avatiṣṭhate
pātāgamanayoḥ kāka- tālaśabdau tathā sthitau
3.14.613 yad anvākhyāyakaṃ vākyaṃ tad evaṃ parikalpyate
prayogavākvaṃ yal loke tad evaṃ na prayujyate
3.14.614 yayor atarkitā prāptir dṛśyate kākatālavat
tayoḥ samāsaprakṛter vṛttir abhyupagamyate
3.14.615 kākasya tālena yathā vadho yasya tu dasyunā
tatra citrīkṛte+anyasminn upameye cha iṣyate
3.14.616 cañcatprakāraś cañcatko bṛhatka iti cāpare
maṇimaḍḍūkakhadyotān sādṛśvena pracakṣate
3.14.617 tatronmeṣanimeṣābhyāṃ khadyota upamīyate
śvāsaprabandhair maṇḍūkaḥ spandamānaprabho maṇiḥ
3.14.618 pravikāsiprabho+alpo+api mahān ya upalabhyate
bṛhatka iti tatraiṣa maṇau śabdaḥ prayujyate
3.14.619 sādṛśyam eva sarvatra prakāraḥ kaiś cid iṣyate
bhede+api tu prakārākhyā kaiś cid abhyupagamyate
3.14.620 prakāravacanaḥ kaś cit prakāravati saṃsthitaḥ
prakāramātre vartitvā kaś cit tadvati vartate
3.14.621 sādṛśyagrahaṇaṃ sūtre sadṛśasyopalakṣaṇam
tulyayor avyayībhāve sahaśabdo+abhidhāyakaḥ
3.14.622 vipsāsādṛśyayor vṛttir yā yathārthābhidhāyinaḥ
sa cāyam avyayībhāve bhedo bhedena darśitaḥ
3.14.623 sādṛśyaṃ yogyatā kaiś cid anāv abhyupagamyate
yat tu mūrtigataṃ sāmyaṃ tat sahenābhidhīyate
3.14.624 itthaṃbhāve+api sādṛśyaṃ buddhyavasthānibandhanam
grahaṇe bhedamātrasya tatrānyaivābhidhīyate
3.14.625 gaur vāhīka iti dvitve sādṛśyaṃ pratyudāhṛtam
śuklādau sati niṣpanne vāhīko na dvir ucyate
iti bhartṛharikṛtaṃ vākyapadīyam samāptam