215
BRP054.025.1 tato 'sau sahasā viprā vāyuvegena niḥsṛtaḥ |
BRP054.025.2 mahātmano mukhāt tasya vivṛtāt puruṣasya saḥ || 25 ||

Chapter 55: Mārkaṇḍeya-episode (cont.): Mārkaṇḍeya's hymn to Viṣṇu

SS 109

brahmovāca:

BRP055.001.1 sa niṣkramyodarāt tasya bālasya munisattamāḥ |
BRP055.001.2 punaś caikārṇavām urvīm apaśyaj janavarjitām || 1 ||
BRP055.002.1 pūrvadṛṣṭaṃ ca taṃ devaṃ dadarśa śiśurūpiṇam |
BRP055.002.2 śākhāyāṃ vaṭavṛkṣasya paryaṅkopari saṃsthitam || 2 ||
BRP055.003.1 śrīvatsavakṣasaṃ devaṃ pītavastraṃ caturbhujam |
BRP055.003.2 jagad ādāya tiṣṭhantaṃ padmapattrāyatekṣaṇam || 3 ||
BRP055.004.1 so 'pi taṃ munim āyāntaṃ plavamānam acetanam |
BRP055.004.2 dṛṣṭvā mukhād viniṣkrāntaṃ provāca prahasann iva || 4 ||

śrībhagavān uvāca:

BRP055.005.1 kaccit tvayoṣitaṃ vatsa viśrāntaṃ ca mamodare |
BRP055.005.2 bhramamāṇaś ca kiṃ tatra āścaryaṃ dṛṣṭavān asi || 5 ||
BRP055.006.1 bhakto 'si me muniśreṣṭha śrānto 'si ca mamāśritaḥ |
BRP055.006.2 tena tvām upakārāya sambhāṣe paśya mām iha || 6 ||

brahmovāca:

BRP055.007.1 śrutvā sa vacanaṃ tasya samprahṛṣṭatanūruhaḥ |
BRP055.007.2 dadarśa taṃ suduṣprekṣaṃ ratnair divyair alaṅkṛtam || 7 ||
BRP055.008.1 prasannā nirmalā dṛṣṭir muhūrtāt tasya bho dvijāḥ |
BRP055.008.2 prasādāt tasya devasya prādurbhūtā punar navā || 8 ||
BRP055.009.1 raktāṅgulitalau pādau tatas tasya surārcitau |
BRP055.009.2 praṇamya śirasā viprā harṣagadgadayā girā || 9 ||
BRP055.010.1 kṛtāñjalis tadā hṛṣṭo vismitaś ca punaḥ punaḥ |
BRP055.010.2 dṛṣṭvā taṃ paramātmānaṃ saṃstotum upacakrame || 10 ||

mārkaṇḍeya uvāca:

BRP055.011.1 devadeva jagannātha māyābālavapurdhara |
BRP055.011.2 trāhi māṃ cārupadmākṣa duḥkhitaṃ śaraṇāgatam || 11 ||
BRP055.012.1 santapto 'smi suraśreṣṭha saṃvartākhyena vahninā |
BRP055.012.2 aṅgāravarṣabhītaṃ ca trāhi māṃ puruṣottama || 12 ||
BRP055.013.1 śoṣitaś ca pracaṇḍena vāyunā jagadāyunā |
BRP055.013.2 vihvalo 'haṃ tathā śrāntas trāhi māṃ puruṣottama || 13 ||
BRP055.014.1 tāpitaś ca taśāmātyaiḥ pralayāvartakādibhiḥ |
BRP055.014.2 na śāntim adhigacchāmi trāhi māṃ puruṣottama || 14 ||
BRP055.015.1 tṛṣitaś ca kṣudhāviṣṭo duḥkhitaś ca jagatpate |
BRP055.015.2 trātāraṃ nātra paśyāmi trāhi māṃ puruṣottama || 15 ||
BRP055.016.1 asminn ekārṇave ghore vinaṣṭe sacarācare |
BRP055.016.2 na cāntam adhigacchāmi trāhi māṃ puruṣottama || 16 ||