225
BRP057.052.1 pāpair vimuktaḥ śuddhātmā kalpakoṭisamudbhavaiḥ |
BRP057.052.2 śriyā paramayā yuktaḥ sarvaiḥ samudito guṇaiḥ || 52 ||
BRP057.053.1 sarvakāmasamṛddhena vimānena suvarcasā |
BRP057.053.2 trisaptakulam uddhṛtya naro viṣṇupuraṃ vrajet || 53 ||
BRP057.054.1 tatra kalpaśataṃ yāvad bhuktvā bhogān manoramān |
BRP057.054.2 gandharvāpsarasaiḥ sārdhaṃ yathā viṣṇuś caturbhujaḥ || 54 ||
BRP057.055.1 cyutas tasmād ihāyāto viprāṇāṃ pravare kule |
BRP057.055.2 sarvajñaḥ sarvavedī ca jāyate gatamatsaraḥ || 55 ||
BRP057.056.1 svadharmanirataḥ śānto dātā bhūtahite rataḥ |
BRP057.056.2 āsādya vaiṣṇavaṃ jñānaṃ tato muktim avāpnuyāt || 56 ||
BRP057.057.1 tataḥ sampūjya mantreṇa subhadrāṃ bhaktavatsalām |
BRP057.057.2 prasādayet tato viprāḥ praṇipatya kṛtāñjaliḥ || 57 ||
BRP057.058.1 namas te sarvage devi namas te śubhasaukhyade |
BRP057.058.2 trāhi māṃ padmapattrākṣi kātyāyani namo 'stu te || 58 ||
BRP057.059.1 evaṃ prasādya tāṃ devīṃ jagaddhātrīṃ jagaddhitām |
BRP057.059.2 baladevasya bhaginīṃ subhadrāṃ varadāṃ śivām || 59 ||
BRP057.060.1 kāmagena vimānena naro viṣṇupuraṃ vrajet |
BRP057.060.2 ābhūtasamplavaṃ yāvat krīḍitvā tatra devavat || 60 ||
BRP057.061.1 iha mānuṣatāṃ prāpto brāhmaṇo vedavid bhavet |
BRP057.061.2 prāpya yogaṃ hares tatra mokṣaṃ ca labhate dhruvam || 61 ||

Chapter 58: Narasiṃha-Māhātmya

SS 113-115

brahmovāca:

BRP058.001.1 evaṃ dṛṣṭvā balaṃ kṛṣṇaṃ subhadrāṃ praṇipatya ca |
BRP058.001.2 dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca labhate dhruvam || 1 ||
BRP058.002.1 niṣkramya devatāgārāt kṛtakṛtyo bhaven naraḥ |
BRP058.002.2 praṇamyāyatanaṃ paścād vrajet tatra samāhitaḥ || 2 ||
BRP058.003.1 indranīlamayo viṣṇur yatrāste vālukāvṛtaḥ |
BRP058.003.2 antardhānagataṃ natvā tato viṣṇupuraṃ vrajet || 3 ||
BRP058.004.1 sarvadevamayo yo 'sau hatavān asurottamam |
BRP058.004.2 sa āste tatra bho viprāḥ siṃhārdhakṛtavigrahaḥ || 4 ||
BRP058.005.1 bhaktyā dṛṣṭvā tu taṃ devaṃ praṇamya narakesarīm |
BRP058.005.2 mucyate pātakair martyaḥ samastair nātra saṃśayaḥ || 5 ||
BRP058.006.1 narasiṃhasya ye bhaktā bhavanti bhuvi mānavāḥ |
BRP058.006.2 na teṣāṃ duṣkṛtaṃ kiñcit phalaṃ syād yad yad īpsitam || 6 ||
BRP058.007.1 tasmāt sarvaprayatnena narasiṃhaṃ samāśrayet |
BRP058.007.2 dharmārthakāmamokṣāṇāṃ phalaṃ yasmāt prayacchati || 7 ||

munaya ūcuḥ:

BRP058.008.1 māhātmyaṃ narasiṃhasya sukhadaṃ bhuvi durlabham |
BRP058.008.2 yathā kathayase deva tena no vismayo mahān || 8 ||