228
BRP058.049.1 asādhyaṃ tu na paśyāmi trailokye sacarācare |
BRP058.049.2 yāṃ yāṃ kāmayate siddhiṃ tāṃ tāṃ prāpnoti sa dhruvam || 49 ||
BRP058.050.1 aṣṭottaraśataṃ tv eke pūjayitvā mṛgādhipam |
BRP058.050.2 mṛttikāḥ sapta valmīke śmaśāne ca catuṣpathe || 50 ||
BRP058.051.1 raktacandanasammiśrā gavāṃ kṣīreṇa loḍayet |
BRP058.051.2 siṃhasya pratimāṃ kṛtvā pramāṇena ṣaḍaṅgulām || 51 ||
BRP058.052.1 limpet tathā bhūrjapattre rocanayā samālikhet |
BRP058.052.2 narasiṃhasya kaṇṭhe tu baddhvā caiva hi mantravit || 52 ||
BRP058.053.1 japet saṅkhyāvihīnaṃ tu pūjayitvā jalāśaye |
BRP058.053.2 yāvat saptāhamātraṃ tu japet saṃyamitendriyaḥ || 53 ||
BRP058.054.1 jalākīrṇā muhūrtena jāyate sarvamedinī |
BRP058.054.2 athavā śuṣkavṛkṣāgre narasiṃhaṃ tu pūjayet || 54 ||
BRP058.055.1 japtvā cāṣṭaśataṃ tattvaṃ varṣantaṃ vinivārayet |
BRP058.055.2 tam evaṃ piñjake baddhvā bhrāmayet sādhakottamaḥ || 55 ||
BRP058.056.1 mahāvāto muhūrtena āgacchen nātra saṃśayaḥ |
BRP058.056.2 punaś ca dhārayet kṣipraṃ saptasaptena vāriṇā || 56 ||
BRP058.057.1 atha tāṃ pratimāṃ dvāri nikhaned yasya sādhakaḥ |
BRP058.057.2 gotrotsādo bhavet tasya uddhṛte caiva śāntidaḥ || 57 ||
BRP058.058.1 tasmāt taṃ muniśārdūlā bhaktyā sampūjayet sadā |
BRP058.058.2 mṛgarājaṃ mahāvīryaṃ sarvakāmaphalapradam || 58 ||
BRP058.059.1 vimuktaḥ sarvapāpebhyo viṣṇulokaṃ sa gacchati |
BRP058.059.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātayaḥ || 59 ||
BRP058.060.1 sampūjya taṃ suraśreṣṭhaṃ bhaktyā siṃhavapurdharam |
BRP058.060.2 mucyante cāśubhair duḥkhair janmakoṭisamudbhavaiḥ || 60 ||
BRP058.061.1 sampūjya taṃ suraśreṣṭhaṃ prāpnuvanty abhivāñchitam |
BRP058.061.2 devatvam amareśatvaṃ gandharvatvaṃ ca bho dvijāḥ || 61 ||
BRP058.062.1 yakṣavidyādharatvaṃ ca tathānyac cābhivāñchitam |
BRP058.062.2 dṛṣṭvā stutvā namaskṛtvā sampūjya narakesarīm || 62 ||
BRP058.063.1 prāpnuvanti narā rājyaṃ svargaṃ mokṣaṃ ca durlabham |
BRP058.063.2 narasiṃhaṃ naro dṛṣṭvā labhed abhimataṃ phalam || 63 ||
BRP058.064.1 nirmuktaḥ sarvapāpebhyo viṣṇulokaṃ sa gacchati |
BRP058.064.2 sakṛd dṛṣṭvā tu taṃ devaṃ bhaktyā siṃhavapurdharam || 64 ||
BRP058.065.1 mucyate cāśubhair duḥkhair janmakoṭisamudbhavaiḥ |
BRP058.065.2 saṅgrāme saṅkaṭe durge coravyāghrādipīḍite || 65 ||
BRP058.066.1 kāntāre prāṇasandehe viṣavahnijaleṣu ca |
BRP058.066.2 rājādibhyaḥ samudrebhyo graharogādipīḍite || 66 ||
BRP058.067.1 smṛtvā taṃ puruṣaḥ sarvai rājagrāmair vimucyate |
BRP058.067.2 sūryodaye yathā nāśaṃ tamo 'bhyeti mahattaram || 67 ||
BRP058.068.1 tathā sandarśane tasya vināśaṃ yānty upadravāḥ |
BRP058.068.2 guṭikāñjanapātālapāduke ca rasāyanam || 68 ||