236
BRP060.029.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca yat kiñcij jīvasañjñitam |
BRP060.029.2 sthūlaṃ sūkṣmaṃ paraṃ caiva sarvaṃ nārāyaṇātmakam || 29 ||
BRP060.030.1 śabdādyā viṣayāḥ sarve śrotrādīnīndriyāṇi ca |
BRP060.030.2 prakṛtiḥ puruṣaś caiva sarve nārāyaṇātmakāḥ || 30 ||
BRP060.031.1 jale sthale ca pātāle svargaloke 'mbare nage |
BRP060.031.2 avaṣṭabhya idaṃ sarvam āste nārāyaṇaḥ prabhuḥ || 31 ||
BRP060.032.1 kiṃ cātra bahunoktena jagad etac carācaram |
BRP060.032.2 brahmādistambaparyantaṃ sarvaṃ nārāyaṇātmakam || 32 ||
BRP060.033.1 nārāyaṇāt paraṃ kiñcin neha paśyāmi bho dvijāḥ |
BRP060.033.2 tena vyāptam idaṃ sarvaṃ dṛśyādṛśyaṃ carācaram || 33 ||
BRP060.034.1 āpo hy āyatanaṃ viṣṇoḥ sa ca evāmbhasāṃ patiḥ |
BRP060.034.2 tasmād apsu smaren nityaṃ nārāyaṇam aghāpaham || 34 ||
BRP060.035.1 snānakāle viśeṣeṇa copasthāya jale śuciḥ |
BRP060.035.2 smaren nārāyaṇaṃ dhyāyed dhaste kāye ca vinyaset || 35 ||
BRP060.036.1 oṅkāraṃ ca nakāraṃ ca aṅguṣṭhe hastayor nyaset |
BRP060.036.2 śeṣair hastatalaṃ yāvat tarjanyādiṣu vinyaset || 36 ||
BRP060.037.1 oṅkāraṃ vāmapāde tu nakāraṃ dakṣiṇe nyaset |
BRP060.037.2 mokāraṃ vāmakaṭyāṃ tu nākāraṃ dakṣiṇe nyaset || 37 ||
BRP060.038.1 rākāraṃ nābhideśe tu yakāraṃ vāmabāhuke |
BRP060.038.2 ṇākāraṃ dakṣiṇe nyasya yakāraṃ mūrdhni vinyaset || 38 ||
BRP060.039.1 adhaś cordhvaṃ ca hṛdaye pārśvataḥ pṛṣṭhato 'grataḥ |
BRP060.039.2 dhyātvā nārāyaṇaṃ paścād ārabhet kavacaṃ budhaḥ || 39 ||
BRP060.040.1 pūrve māṃ pātu govindo dakṣiṇe madhusūdanaḥ |
BRP060.040.2 paścime śrīdharo devaḥ keśavas tu tathottare || 40 ||
BRP060.041.1 pātu viṣṇus tathāgneye nairṛte mādhavo 'vyayaḥ |
BRP060.041.2 vāyavye tu hṛṣīkeśas tatheśāne ca vāmanaḥ || 41 ||
BRP060.042.1 bhūtale pātu vārāhas tathordhvaṃ ca trivikramaḥ |
BRP060.042.2 kṛtvaivaṃ kavacaṃ paścād ātmānaṃ cintayet tataḥ || 42 ||
BRP060.043.1 ahaṃ nārāyaṇo devaḥ śaṅkhacakragadādharaḥ |
BRP060.043.2 evaṃ dhyātvā tadātmānam imaṃ mantram udīrayet || 43 ||
BRP060.044.1 tvam agnir dvipadāṃ nātha retodhāḥ kāmadīpanaḥ |
BRP060.044.2 pradhānaḥ sarvabhūtānāṃ jīvānāṃ prabhur avyayaḥ || 44 ||
BRP060.045.1 amṛtasyāraṇis tvaṃ hi devayonir apāṃ pate |
BRP060.045.2 vṛjinaṃ hara me sarvaṃ tīrtharāja namo 'stu te || 45 ||
BRP060.046.1 evam uccārya vidhivat tataḥ snānaṃ samācaret |
BRP060.046.2 anyathā bho dvijaśreṣṭhāḥ snānaṃ tatra na śasyate || 46 ||
BRP060.047.1 kṛtvā tu vaidikair mantrair abhiṣekaṃ ca mārjanam |
BRP060.047.2 antar jale japet paścāt trir āvṛttyāghamarṣaṇam || 47 ||
BRP060.048.1 hayamedho yathā viprāḥ sarvapāpaharaḥ kratuḥ |
BRP060.048.2 tathāghamarṣaṇaṃ cātra sūktaṃ sarvāghanāśanam || 48 ||