247
BRP065.028.1 indro viṣṇur mahāvīryaḥ sūryācandramasau tathā |
BRP065.028.2 dhātā caiva vidhātā ca tathā caivānilānalau || 28 ||
BRP065.029.1 pūṣā bhago 'ryamā tvaṣṭā aṃśunaiva vivasvatā |
BRP065.029.2 patnībhyāṃ sahito dhīmān mitreṇa varuṇena ca || 29 ||
BRP065.030.1 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ |
BRP065.030.2 viśvair devair marudbhiś ca sādhyaiś ca pitṛbhiḥ saha || 30 ||
BRP065.031.1 gandharvair apsarobhiś ca yakṣarākṣasapannagaiḥ |
BRP065.031.2 devarṣibhir asaṅkhyeyais tathā brahmarṣibhir varaiḥ || 31 ||
BRP065.032.1 vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ |
BRP065.032.2 bhṛgubhiś cāṅgirobhiś ca sarvavidyāsuniṣṭhitaiḥ || 32 ||
BRP065.033.1 sarvavidyādharaiḥ puṇyair yogasiddhibhir āvṛtaḥ |
BRP065.033.2 pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ || 33 ||
BRP065.034.1 aṅgirāḥ kaśyapo 'triś ca marīcir bhṛgur eva ca |
BRP065.034.2 kratur haraḥ pracetāś ca manur dakṣas tathaiva ca || 34 ||
BRP065.035.1 ṛtavaś ca grahāś caiva jyotīṃṣi ca dvijottamāḥ |
BRP065.035.2 mūrtimatyaś ca sarito devāś caiva sanātanāḥ || 35 ||
BRP065.036.1 samudrāś ca hradāś caiva tīrthāni vividhāni ca |
BRP065.036.2 pṛthivī dyaur diśaś caiva pādapāś ca dvijottamāḥ || 36 ||
BRP065.037.1 aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī |
BRP065.037.2 umā śacī sinīvālī tathā cānumatiḥ kuhūḥ || 37 ||
BRP065.038.1 rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām |
BRP065.038.2 himavāṃś caiva vindhyaś ca meruś cānekaśṛṅgavān || 38 ||
BRP065.039.1 airāvataḥ sānucaraḥ kalākāṣṭhās tathaiva ca |
BRP065.039.2 māsārdhaṃ māsartavas tathā rātryahanī samāḥ || 39 ||
BRP065.040.1 uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ |
BRP065.040.2 aruṇo garuḍaś caiva vṛkṣāś cauṣadhibhiḥ saha || 40 ||
BRP065.041.1 dharmaś ca bhagavān devaḥ samājagmur hi saṅgatāḥ |
BRP065.041.2 kālo yamaś ca mṛtyuś ca yamasyānucarāś ca ye || 41 ||
BRP065.042.1 bahulatvāc ca noktā ye vividhā devatāgaṇāḥ |
BRP065.042.2 te devasyābhiṣekārthaṃ samāyānti tatas tataḥ || 42 ||
BRP065.043.1 gṛhītvā te tadā viprāḥ sarve devā divaukasaḥ |
BRP065.043.2 ābhiṣecanikaṃ dravyaṃ maṅgalāni ca sarvaśaḥ || 43 ||
BRP065.044.1 divyasambhārasaṃyuktaiḥ kalaśaiḥ kāñcanair dvijāḥ |
BRP065.044.2 sārasvatībhiḥ puṇyābhir divyatoyābhir eva ca || 44 ||
BRP065.045.1 toyenākāśagaṅgāyāḥ kṛṣṇaṃ rāmeṇa saṅgatam |
BRP065.045.2 sapuṣpaiḥ kāñcanaiḥ kumbhaiḥ snāpayanty avanisthitāḥ || 45 ||
BRP065.046.1 sañcaranti vimānāni devānām ambare tathā |
BRP065.046.2 uccāvacāni divyāni kāmagāni sthirāṇi ca || 46 ||
BRP065.047.1 divyaratnavicitrāṇi sevitāny apsarogaṇaiḥ |
BRP065.047.2 gītair vādyaiḥ patākābhiḥ śobhitāni samantataḥ || 47 ||