312
BRP089.012.1 tatra tepe tapas tīvraṃ vaḍavārūpadhāriṇī |
BRP089.012.2 duṣprekṣaṃ taṃ svakaṃ kāntaṃ dhyāyantī niścalā uṣā || 12 ||
BRP089.013.1 etasminn antare tāta chāyā coṣāsvarūpiṇī |
BRP089.013.2 patyau sā vartayām āsa apatyāny atha jajñire || 13 ||
BRP089.014.1 sāvarṇiś ca śaniś caiva viṣṭir yā duṣṭakanyakā |
BRP089.014.2 sā chāyā vartayām āsa vaiṣamyeṇaiva nityaśaḥ || 14 ||
BRP089.015.1 sveṣv apatyeṣu coṣāyā yamas tatra cukopa ha |
BRP089.015.2 vaiṣamyeṇātha vartantīṃ chāyāṃ tāṃ mātaraṃ tadā || 15 ||
BRP089.016.1 tāḍayām āsa pādena dakṣiṇāśāpatir yamaḥ |
BRP089.016.2 putradaurjanyasaṅkṣobhāc chāyā vaivasvataṃ yamam || 16 ||
BRP089.017.1 śaśāpa pāpa te pādo viśīryatu mamājñayā |
BRP089.017.2 viśīrṇacaraṇo duḥkhād rudan pitaram abhyagāt |
BRP089.017.3 savitre taṃ tu vṛttāntaṃ nyavedayad aśeṣataḥ || 17 ||

yama uvāca:

BRP089.018.1 neyaṃ mātā suraśreṣṭha yayā śapto 'ham īdṛśaḥ |
BRP089.018.2 apatyeṣu viruddheṣu jananī naiva kupyate || 18 ||
BRP089.019.1 yad bālyād abravaṃ kiñcid athavā duṣkṛtaṃ kṛtam |
BRP089.019.2 naiva kupyati sā mātā tasmān neyaṃ mamāmbikā || 19 ||
BRP089.020.1 yad apatyakṛtaṃ kiñcit sādhv asādhu yathā tathā |
BRP089.020.2 māty asyāṃ sarvam apy etat tasmān māteti gīyate || 20 ||
BRP089.021.1 pradhakṣyantīva māṃ tāta nityaṃ paśyati cakṣuṣā |
BRP089.021.2 vakty agnikālasadṛśā vācā neyaṃ madambikā || 21 ||

brahmovāca:

BRP089.022.1 tat putravacanaṃ śrutvā savitācintayat tataḥ |
BRP089.022.2 iyaṃ chāyā nāsya mātā uṣā mātā tu sānyataḥ || 22 ||
BRP089.023.1 mama śāntim abhīpsantī deśe 'nyasmiṃs taporatā |
BRP089.023.2 uttare ca kurau tvāṣṭrī vaḍavārūpadhāriṇī || 23 ||
BRP089.024.1 tatrāste sā iti jñātvā jagāmeśo divākaraḥ |
BRP089.024.2 yatra sā vartate kāntā aśvarūpaḥ svayaṃ tadā || 24 ||
BRP089.025.1 tāṃ dṛṣṭvā vaḍavārūpāṃ paryadhāvad dhayākṛtiḥ |
BRP089.025.2 kāmāturaṃ hayaṃ dṛṣṭvā śrutvā vai heṣitasvanam || 25 ||
BRP089.026.1 uṣā pativratopetā patidhyānaparāyaṇā |
BRP089.026.2 hayadharṣaṇasambhītā ko nv ayaṃ cety ajānatī || 26 ||
BRP089.027.1 apalāyat patau prāpte dakṣiṇābhimukhī tvarā |
BRP089.027.2 ko nu me rakṣako 'tra syād ṛṣayo vāthavā surāḥ || 27 ||
BRP089.028.1 dhāvantīṃ tāṃ priyām aśvām aśvarūpadharaḥ svayam |
BRP089.028.2 paryadhāvad yato yāti uṣā bhānus tatas tataḥ || 28 ||
BRP089.029.1 smaragrahavaśe jātaḥ ko duśceṣṭaṃ na ceṣṭate |
BRP089.029.2 bhāgīrathīṃ nadīś cānyā vanāny upavanāni ca || 29 ||
BRP089.030.1 narmadāṃ cātha vindhyaṃ ca dakṣiṇābhimukhāv ubhau |
BRP089.030.2 atikramya bhayodvignā tvāṣṭry abhyagāc ca gautamīm || 30 ||
BRP089.031.1 trātāraḥ santi munayo janasthāna iti śrutam |
BRP089.031.2 ṛṣīṇām āśramaṃ sāśvā praviṣṭā gautamīṃ tathā || 31 ||