384
BRP112.005.1 puṣpaprahāreṇa jagattrayaṃ yaḥ |
BRP112.005.2 svādhīnam āpādayituṃ samarthaḥ |
BRP112.005.3 māro hare 'py anyasurādivandyo |
BRP112.005.4 vitāyamāno vilayaṃ prayātaḥ || 5 ||
BRP112.006.1 vimathya vārīśam anaṅgaśatro |
BRP112.006.2 yad uttamaṃ tat tu divaukasebhyaḥ |
BRP112.006.3 dattvā viṣaṃ saṃharan nīlakaṇṭha |
BRP112.006.4 ko vā dhartuṃ tvām ṛte vai samarthaḥ || 6 ||
BRP112.007.1 tataś ca tuṣṭo bhagavān ādikartā trilocanaḥ || 7 ||

śiva uvāca:

BRP112.008.1 dāsye 'haṃ yad abhīṣṭaṃ vo bruvantu surasattamāḥ || 8 ||

devā ūcuḥ:

BRP112.009.1 dānavebhyo bhayaṃ ghoraṃ tatraihi vṛṣabhadhvaja |
BRP112.009.2 jahi śatrūn surān pāhi nāthavantas tvayā prabho || 9 ||
BRP112.010.1 niṣkāraṇaḥ suhṛc chambho nābhaviṣyad bhavān yadi |
BRP112.010.2 tadākariṣyan kim iva duḥkhārtāḥ sarvadehinaḥ || 10 ||

brahmovāca:

BRP112.011.1 ity uktas tatkṣaṇāt prāyād yatra te devaśatravaḥ |
BRP112.011.2 tatra tad yuddham abhavac chaṅkareṇa suradviṣām || 11 ||
BRP112.012.1 tatas trilocanaḥ śrāntas tamorūpadharaḥ śivaḥ |
BRP112.012.2 lalāṭād vyapataṃs tasya yudhyataḥ svedabindavaḥ || 12 ||
BRP112.013.1 sa saṃharan daityagaṇāṃs tāmasīṃ mūrtim āśritaḥ |
BRP112.013.2 tāṃ mūrtim asurā dṛṣṭvā merupṛṣṭhād bhuvaṃ yayuḥ || 13 ||
BRP112.014.1 sa saṃharan sarvadaityāṃs tadāgacchad bhuvaṃ haraḥ |
BRP112.014.2 itaś cetaś ca bhītās te 'dhāvan sarvāṃ mahīm imām || 14 ||
BRP112.015.1 tathaiva kopād rudro 'pi śatrūṃs tān anudhāvati |
BRP112.015.2 tathaiva yudhyataḥ śambhoḥ patitāḥ svedabindavaḥ || 15 ||
BRP112.016.1 yatra yatra bhuvaṃ prāpto bindur māheśvaro mune |
BRP112.016.2 tatra tatra śivākārā mātaro jajñire tataḥ || 16 ||
BRP112.017.1 procur maheśvaraṃ sarvāḥ khādāmas tv asurān iti |
BRP112.017.2 tataḥ provāca bhagavān sarvaiḥ suragaṇair vṛtaḥ || 17 ||

śiva uvāca:

BRP112.018.1 svargād bhuvam anuprāptā rākṣasās te rasātalam |
BRP112.018.2 anuprāptās tataḥ sarvāḥ śṛṇvantu mama bhāṣitam || 18 ||
BRP112.019.1 yatra yatra dviṣo yānti tatra gacchantu mātaraḥ |
BRP112.019.2 rasātalam anuprāptā idānīṃ madbhayād dviṣaḥ |
BRP112.019.3 bhavatyo 'py anugacchantu rasātalam anu dviṣaḥ || 19 ||