390
BRP115.019.1 āyurlakṣmīkaraṃ puṇyaṃ snānadānāc ca muktidam |
BRP115.019.2 śṛṇuyād vā paṭhed bhaktyā yo vāpi smarate tu tat || 19 ||
BRP115.020.1 tīrthaṃ śeṣeśvaro yatra yatra śaktipradaḥ śivaḥ |
BRP115.020.2 ekaviṃśatitīrthānām ubhayos tatra tīrayoḥ |
BRP115.020.3 śatāni muniśārdūla sarvasampatpradāyinām || 20 ||

Chapter 116: Death as slaughterer at a sacrifice of sages

SS 192-193

brahmovāca:

BRP116.001.1 mahānalam iti khyātaṃ vaḍavānalam ucyate |
BRP116.001.2 mahānalo yatra devo vaḍavā yatra sā nadī || 1 ||
BRP116.002.1 tat tīrthaṃ putra vakṣyāmi mṛtyudoṣajarāpaham |
BRP116.002.2 purāsan naimiṣāraṇye ṛṣayaḥ sattrakāriṇaḥ || 2 ||
BRP116.003.1 śamitāraṃ ca ṛṣayo mṛtyuṃ cakrus tapasvinaḥ |
BRP116.003.2 vartamāne sattrayāge mṛtyau śamitari sthite || 3 ||
BRP116.004.1 na mamāra tadā kaścid ubhayaṃ sthāsnu jaṅgamam |
BRP116.004.2 vinā paśūn muniśreṣṭha martyaṃ cāmartyatāṃ gatam || 4 ||
BRP116.005.1 tatas triviṣṭape śūnye martye caivātisambhṛte |
BRP116.005.2 mṛtyunopekṣite devā rākṣasān ūcire tadā || 5 ||

devā ūcuḥ:

BRP116.006.1 gacchadhvam ṛṣisattraṃ tan nāśayadhvaṃ mahādhvaram |

brahmovāca:

BRP116.006.2 iti devavacaḥ śrutvā procus te rākṣasāḥ surān || 6 ||

asurā ūcuḥ:

BRP116.007.1 vidhvaṃsayāmas taṃ yajñam asmākaṃ kiṃ phalaṃ tataḥ |
BRP116.007.2 pravartate vinā hetuṃ na kopi kvāpi jātucit || 7 ||

brahmovāca:

BRP116.008.1 devā apy asurān ūcur yajñārdhaṃ bhavatām api |
BRP116.008.2 bhaved eva tato yāntu ṛṣīṇāṃ sattram uttamam || 8 ||
BRP116.009.1 te śrutvā tvaritāḥ sarve yatra yajñaḥ pravartate |
BRP116.009.2 jagmus tatra vināśāya devavākyād viśeṣataḥ || 9 ||
BRP116.010.1 taj jñātvā ṛṣayo mṛtyum āhuḥ kiṃ kurmahe vayam |
BRP116.010.2 āgatā devavacanād rākṣasā yajñanāśinaḥ || 10 ||
BRP116.011.1 mṛtyunā saha sammantrya naimiṣāraṇyavāsinaḥ |
BRP116.011.2 sarve tyaktvā svāśramaṃ taṃ śamitrā saha nārada || 11 ||
BRP116.012.1 agnimātram upādāya tyaktvā pātrādikaṃ tu yat |
BRP116.012.2 kratuniṣpattaye jagmur gautamīṃ prati satvarāḥ || 12 ||
BRP116.013.1 tatra snātvā maheśānaṃ rakṣaṇāyopatasthire |
BRP116.013.2 kṛtāñjalipuṭās te tu tuṣṭuvus tridaśeśvaram || 13 ||

ṛṣaya ūcuḥ:

BRP116.014.1 yo līlayā viśvam idaṃ cakāra |