401
BRP122.037.1 jaya mānada mānas tvaṃ jaya lokanamaskṛta |
BRP122.037.2 jaya dharmada dharmas tvaṃ jaya saṃsārapāraga || 37 ||
BRP122.038.1 jaya annada annaṃ tvaṃ jaya vācaspate namaḥ |
BRP122.038.2 jaya śaktida śaktis tvaṃ jaya jaitravaraprada || 38 ||
BRP122.039.1 jaya yajñada yajñas tvaṃ jaya padmadalekṣaṇa |
BRP122.039.2 jaya dānada dānaṃ tvaṃ jaya kaiṭabhasūdana || 39 ||
BRP122.040.1 jaya kīrtida kīrtis tvaṃ jaya mūrtida mūrtidhṛk |
BRP122.040.2 jaya saukhyada saukhyātmañ jaya pāvanapāvana || 40 ||
BRP122.041.1 jaya śāntida śāntis tvaṃ jaya śaṅkarasambhava |
BRP122.041.2 jaya pānada pānas tvaṃ jaya jyotiḥsvarūpiṇe || 41 ||
BRP122.042.1 jaya vāmana vitteśa jaya dhūmapatākine |
BRP122.042.2 jaya sarvasya jagato dātṛmūrte namo 'stu te || 42 ||
BRP122.043.1/ tvam eva lokatrayavartijīva BRP122.043.2 nikāyasaṅkleśavināśadakṣa |
BRP122.043.3 śrīpuṇḍarīkākṣa kṛpānidhe tvaṃ |
BRP122.043.4 nidhehi pāṇiṃ mama mūrdhni viṣṇo || 43 ||

brahmovāca:

BRP122.044.1 evaṃ stuvantaṃ bhagavāñ śaṅkhacakragadādharaḥ |
BRP122.044.2 vareṇa cchandayām āsa sarvakāmasamṛddhidaḥ || 44 ||
BRP122.045.1 dhanvantariḥ prītamanā varadānena cakriṇaḥ |
BRP122.045.2 varadānāya deveśaṃ govindaṃ saṃsthitaṃ puraḥ || 45 ||
BRP122.046.1 tam āha nṛpatiḥ prahvaḥ surarājyaṃ mamepsitam |
BRP122.046.2 tac ca dattaṃ tvayā viṣṇo prāpto 'smi kṛtakṛtyatām || 46 ||
BRP122.047.1 stutaḥ sampūjito viṣṇus tatraivāntaradhīyata |
BRP122.047.2 tathaiva tridaśeśatvam avāpa nṛpatiḥ kramāt || 47 ||
BRP122.048.1 prāgarjitānekakarmaparipākavaśāt tataḥ |
BRP122.048.2 triḥkṛtvo nāśam agamat sahasrākṣaḥ svakāt padāt || 48 ||
BRP122.049.1 nahuṣād vṛtrahatyāyāḥ sindhusenavadhāt tataḥ |
BRP122.049.2 ahalyāyāṃ ca gamanād yena kena ca hetunā || 49 ||
BRP122.050.1 smāraṃ smāraṃ tat tad indraś cintāsantāpadurmanāḥ |
BRP122.050.2 tataḥ surapatiḥ prāha vācaspatim idaṃ vacaḥ || 50 ||

indra uvāca:

BRP122.051.1 hetunā kena vāgīśa bhraṣṭarājyo bhavāmy aham |
BRP122.051.2 madhye madhye padabhraṃśād varaṃ niḥśrīkatā nṛṇām || 51 ||
BRP122.052.1 gahanāṃ karmaṇāṃ jīvagatiṃ ko vetti tattvataḥ |
BRP122.052.2 rahasyaṃ sarvabhāvānāṃ jñātuṃ nānyaḥ pragalbhate || 52 ||

brahmovāca:

BRP122.053.1 bṛhaspatir hariṃ prāha brahmāṇaṃ pṛccha gaccha tam |
BRP122.053.2 sa tu jānāti yad bhūtaṃ bhaviṣyac cāpi vartanam || 53 ||
BRP122.054.1 sa tu vakṣyati yenedaṃ jātaṃ tac ca mahāmate |
BRP122.054.2 tāv āgatya mahāprājñau namaskṛtya mamāntikam |
BRP122.054.3 kṛtāñjalipuṭo bhūtvā mām ūcatur idaṃ vacaḥ || 54 ||

indrabṛhaspatī ūcatuḥ:

BRP122.055.1 bhagavan kena doṣeṇa śacībhartā udāradhīḥ |
BRP122.055.2 rājyāt prabhraśyate nātha saṃśayaṃ chettum arhasi || 55 ||