61
BRP013.178.1 krīḍann iva bhujodbhinnaṃ pratisrotaś cakāra ha |
BRP013.178.2 luṇṭhitā krīḍatā tena nadī tadgrāmamālinī || 178 ||
BRP013.179.1 caladūrmisahasreṇa śaṅkitābhyeti narmadā |
BRP013.179.2 tasya bāhusahasreṇa kṣipyamāṇe mahodadhau || 179 ||
BRP013.180.1 bhayān nilīnā niśceṣṭhāḥ pātālasthā mahīsurāḥ |
BRP013.180.2 cūrṇīkṛtamahāvīciṃ calanmīnamahātimim || 180 ||
BRP013.181.1 mārutāviddhaphenaugham āvartakṣobhasaṅkulam |
BRP013.181.2 prāvartayat tadā rājā sahasreṇa ca bāhunā || 181 ||
BRP013.182.1 devāsurasamākṣiptaḥ kṣīrodam iva mandaraḥ |
BRP013.182.2 mandarakṣobhacakitā amṛtotpādaśaṅkitāḥ || 182 ||
BRP013.183.1 sahasotpatitā bhītā bhīmaṃ dṛṣṭvā nṛpottamam |
BRP013.183.2 natā niścalamūrdhāno babhūvus te mahoragāḥ || 183 ||
BRP013.184.1 sāyāhne kadalīkhaṇḍāḥ kampitā iva vāyunā |
BRP013.184.2 sa vai baddhvā dhanur jyābhir utsiktaṃ pañcabhiḥ śaraiḥ || 184 ||
BRP013.185.1 laṅkeśaṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt |
BRP013.185.2 nirjitya vaśam ānīya māhiṣmatyāṃ babandha tam || 185 ||
BRP013.186.1 śrutvā tu baddhaṃ paulastyaṃ rāvaṇaṃ tv arjunena ca |
BRP013.186.2 tato gatvā pulastyas tam arjunaṃ dadṛśe svayam || 186 ||
BRP013.187.1 mumoca rakṣaḥ paulastyaṃ pulastyenābhiyācitaḥ |
BRP013.187.2 yasya bāhusahasrasya babhūva jyātalasvanaḥ || 187 ||
BRP013.188.1 yugānte toyadasyeva sphuṭato hy aśaner iva |
BRP013.188.2 aho bata mṛdhe vīryaṃ bhārgavasya yad acchinat || 188 ||
BRP013.189.1 rājño bāhusahasrasya haimaṃ tālavanaṃ yathā |
BRP013.189.2 tṛṣitena kadācit sa bhikṣitaś citrabhānunā || 189 ||
BRP013.190.1 sa bhikṣām adadād vīraḥ sapta dvīpān vibhāvasoḥ |
BRP013.190.2 purāṇi grāmaghoṣāṃś ca viṣayāṃś caiva sarvaśaḥ || 190 ||
BRP013.191.1 jajvāla tasya sarvāṇi citrabhānur didhṛkṣayā |
BRP013.191.2 sa tasya puruṣendrasya prabhāveṇa mahātmanaḥ || 191 ||
BRP013.192.1 dadāha kārtavīryasya śailāṃś caiṣa vanāni ca |
BRP013.192.2 sa śūnyam āśramaṃ ramyaṃ varuṇasyātmajasya vai || 192 ||
BRP013.193.1 dadāha balavadbhītaś citrabhānuḥ sa haihayaḥ |
BRP013.193.2 yaṃ lebhe varuṇaḥ putraṃ purā bhāsvantam uttamam || 193 ||
BRP013.194.1 vasiṣṭhaṃ nāma sa muniḥ khyāta āpava ity uta |
BRP013.194.2 yatrāpavas tu taṃ krodhāc chaptavān arjunaṃ vibhuḥ || 194 ||
BRP013.195.1 yasmān na varjitam idaṃ vanaṃ te mama haihaya |
BRP013.195.2 tasmāt te duṣkaraṃ karma kṛtam anyo haniṣyati || 195 ||
BRP013.196.1 rāmo nāma mahābāhur jāmadagnyaḥ pratāpavān |
BRP013.196.2 chittvā bāhusahasraṃ te pramathya tarasā balī || 196 ||