52
BRP013.028.1 uṣadratho mahāvīryaḥ phenas tasya suto 'bhavat |
BRP013.028.2 phenasya sutapā jajñe tataḥ sutapaso baliḥ || 28 ||
BRP013.029.1 jāto mānuṣayonau tu sa rājā kāñcaneṣudhiḥ |
BRP013.029.2 mahāyogī sa tu balir babhūva nṛpatiḥ purā || 29 ||
BRP013.030.1 putrān utpādayām āsa pañca vaṃśakarān bhuvi |
BRP013.030.2 aṅgaḥ prathamato jajñe vaṅgaḥ suhmas tathaiva ca || 30 ||
BRP013.031.1 puṇḍraḥ kaliṅgaś ca tathā bāleyaṃ kṣatram ucyate |
BRP013.031.2 bāleyā brāhmaṇāś caiva tasya vaṃśakarā bhuvi || 31 ||
BRP013.032.1 baleś ca brahmaṇā datto varaḥ prītena bho dvijāḥ |
BRP013.032.2 mahāyogitvam āyuś ca kalpasya parimāṇataḥ || 32 ||
BRP013.033.1 bale cāpratimatvaṃ vai dharmatattvārthadarśanam |
BRP013.033.2 saṅgrāme cāpy ajeyatvaṃ dharme caiva pradhānatām || 33 ||
BRP013.034.1 trailokyadarśanaṃ cāpi prādhānyaṃ prasave tathā |
BRP013.034.2 caturo niyatān varṇāṃs tvaṃ ca sthāpayiteti ca || 34 ||
BRP013.035.1 ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau |
BRP013.035.2 kālena mahatā viprāḥ svaṃ ca sthānam upāgamat || 35 ||
BRP013.036.1 teṣāṃ janapadāḥ pañca aṅgā vaṅgāḥ sasuhmakāḥ |
BRP013.036.2 kaliṅgāḥ puṇḍrakāś caiva prajās tv aṅgasya sāmpratam || 36 ||
BRP013.037.1 aṅgaputro mahān āsīd rājendro dadhivāhanaḥ |
BRP013.037.2 dadhivāhanaputras tu rājā diviratho 'bhavat || 37 ||
BRP013.038.1 putro divirathasyāsīc chakratulyaparākramaḥ |
BRP013.038.2 vidvān dharmaratho nāma tasya citrarathaḥ sutaḥ || 38 ||
BRP013.039.1 tena dharmarathenātha tadā kālañjare girau |
BRP013.039.2 yajatā saha śakreṇa somaḥ pīto mahātmanā || 39 ||
BRP013.040.1 atha citrarathasyāpi putro daśaratho 'bhavat |
BRP013.040.2 lomapāda iti khyāto yasya śāntā sutābhavat || 40 ||
BRP013.041.1 tasya dāśarathir vīraś caturaṅgo mahāyaśāḥ |
BRP013.041.2 ṛṣyaśṛṅgaprasādena jajñe vaṃśavivardhanaḥ || 41 ||
BRP013.042.1 caturaṅgasya putras tu pṛthulākṣa iti smṛtaḥ |
BRP013.042.2 pṛthulākṣasuto rājā campo nāma mahāyaśāḥ || 42 ||
BRP013.043.1 campasya tu purī campā yā māliny abhavat purā |
BRP013.043.2 pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat || 43 ||
BRP013.044.1 tato vaibhāṇḍakis tasya vāraṇaṃ śakravāraṇam |
BRP013.044.2 avatārayām āsa mahīṃ mantrair vāhanam uttamam || 44 ||
BRP013.045.1 haryaṅgasya sutas tatra rājā bhadrarathaḥ smṛtaḥ |
BRP013.045.2 putro bhadrarathasyāsīd bṛhatkarmā prajeśvaraḥ || 45 ||
BRP013.046.1 bṛhaddarbhaḥ sutas tasya yasmāj jajñe bṛhanmanāḥ |
BRP013.046.2 bṛhanmanās tu rājendro janayām āsa vai sutam || 46 ||