457

Chapter 136: Maudgalya and Viṣṇu

SS 227-228

brahmovāca:

BRP136.001.1 viṣṇutīrtham iti khyātaṃ tatra vṛttam idaṃ śṛṇu |
BRP136.001.2 maudgalya iti vikhyāto mudgalasya suto ṛṣiḥ || 1 ||
BRP136.002.1 tasya bhāryā tu jābālā nāmnā khyātā suputriṇī |
BRP136.002.2 pitā ṛṣis tathā vṛddho mudgalo lokaviśrutaḥ || 2 ||
BRP136.003.1 tasya bhāryā tathā khyātā nāmnā bhāgīrathī śubhā |
BRP136.003.2 sa maudgalyaḥ prātar eva gaṅgāṃ snāti yatavrataḥ || 3 ||
BRP136.004.1 nityam eva tv idaṃ karma tasyāsīn munisattama |
BRP136.004.2 gaṅgātīre kuśair mṛdbhiḥ śamīpuṣpair aharniśam || 4 ||
BRP136.005.1 gurūditena mārgeṇa svamānasasaroruhe |
BRP136.005.2 āvāhanaṃ nityam eva viṣṇoś cakre sa maudgaliḥ || 5 ||
BRP136.006.1 tenāhūtas tvarann eti lakṣmībhartā jagatpatiḥ |
BRP136.006.2 vainateyam athāruhya śaṅkhacakragadādharaḥ || 6 ||
BRP136.007.1 pūjitas tena ṛṣiṇā sa maudgalyena yatnataḥ |
BRP136.007.2 prabrūte ca kathāś citrā maudgalyāya jagatprabhuḥ || 7 ||
BRP136.008.1 tato 'parāhṇasamaye viṣṇuḥ prāha sa maudgalim |
BRP136.008.2 yāhi vatsa svabhavanaṃ śrānto 'sīti punaḥ punaḥ || 8 ||
BRP136.009.1 evam uktaḥ sa devena viṣṇunā yāti sa dvijaḥ |
BRP136.009.2 jagatprabhus tato yāti devair yuktaḥ svamandiram || 9 ||
BRP136.010.1 maudgalyo 'pi tathābhyetya kiñcid ādāya nityaśaḥ |
BRP136.010.2 svam eva bhavanaṃ vidvān bhāryāyai svārjitaṃ dhanam || 10 ||
BRP136.011.1 dadāti sa mahāviṣṇucaraṇābjaparāyaṇaḥ |
BRP136.011.2 maudgalyasya priyā sāpi pativrataparāyaṇā || 11 ||
BRP136.012.1 śākaṃ mūlaṃ phalaṃ vāpi bhartrānītaṃ tu yatnataḥ |
BRP136.012.2 susaṃskṛtyāpy atithīnāṃ bālānāṃ bhartur eva ca || 12 ||
BRP136.013.1 dattvā tu bhojanaṃ tebhyaḥ paścād bhuṅkte yatavratā |
BRP136.013.2 bhuktavatsv atha sarveṣu rātrau nityaṃ sa maudgaliḥ || 13 ||
BRP136.014.1 viṣṇoḥ śrutāḥ kathāś citrās tebhyo vakty atha harṣitaḥ |
BRP136.014.2 evaṃ bahutithe kāle vyatīte cātivismitā |
BRP136.014.3 maudgalyasya raho bhāryā bhartāraṃ vākyam abravīt || 14 ||

jābālovāca:

BRP136.015.1 yadi te viṣṇur abhyeti samīpaṃ tridaśārcitaḥ |
BRP136.015.2 tathāpi kaṣṭam asmākaṃ kasmād iti jagatprabhum || 15 ||
BRP136.016.1 tat pṛccha tvaṃ mahāprājña yadāsau viṣṇur eti ca |
BRP136.016.2 yasmiṃś ca smṛtamātre tu jarājanmarujo mṛtiḥ |
BRP136.016.3 nāśaṃ yānti kuto dṛṣṭe tasmāt pṛccha jagatpatim || 16 ||

brahmovāca:

BRP136.017.1 tathety uktvā priyāvākyān maudgalyo nityavad dharim |
BRP136.017.2 pūjayitvā vinītaś ca papraccha sa kṛtāñjaliḥ || 17 ||

maudgalya uvāca:

BRP136.018.1 tvayi smṛte jagannātha śokadāridryaduṣkṛtam |
BRP136.018.2 nāśaṃ yāti vipattir me tvayi dṛṣṭe kathaṃ sthitā || 18 ||